SRI RAMA ASHTOTTARA SATANAMA STOTRAM -2

    श्रीरामाष्टोत्तरशतनामस्तोत्रम् -२
सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः।
नमस्सहस्रहस्ताय सहस्रचरणाय च ॥१॥
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख!।
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने॥२॥
नमो हिरण्यगर्भाय पंचभूतात्मने नमः।
नमो मूलप्रकृतये देवानां हितकारिणे॥३॥
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन।
शंखचक्रगदापद्मजटामकुटधारिणे ॥४॥
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः।
ओं नमो वासुदेवाय नमो दशरथात्मज ॥५॥
नमो नमस्ते राजेन्द्र सर्वसंपत्प्रदायक।
नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥६॥
नमो दान्ताय शान्ताय विश्वामित्रप्रियाय ते।
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥७॥
नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे।
नमस्ते रामचन्द्राय नमो नारायणाय च ॥८॥
  
नमस्ते रामभद्राय माधवाय नमो नमः।
गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥९॥
नमो विष्णुस्वरूपाय रघुनाथाय ते नमः।
नमस्ते नाथ नाथाय नमस्ते मधुसूदन ॥१०॥
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः।
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥११॥
नमो नमः श्रीधराय जानकीवल्लभाय च ।
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥१२॥
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे।
नमो राजीवनयन नमस्ते लक्ष्मणाग्रज॥१३॥

नमो नमस्ते काकुत्स्थ नमो दामोदराय च।
विभीषणपरित्रातर्नमः संकर्षणाय च ॥१४॥
वासुदेवनमस्तेऽस्तु नमस्ते शंकरप्रिय।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः॥१५॥
सदसद्व्यक्तिरूपाय नमस्ते पुरुषोत्तम ।
अधोक्षज नमस्तेऽस्तु सप्तसालहराय च ॥१६॥
खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः ।
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक॥१७॥
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय ।
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥१८॥
नमो बालिप्रहरण नमस्सुग्रीवराज्यद ।
जामदग्न्यमहादर्पहराय हरये नमः॥१९॥
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज।
नमस्ते पितृभक्ताय नमश्शत्रुघ्नपूर्वज॥२०॥
अयोध्याधिपते तुभ्यं नमश्शत्रुघ्नसेवित ।
नमो नित्याय सत्याय बुद्ध्याभिज्ञानरूपिणे॥२१॥
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः।
नमः पूर्णाय रम्याय माधवाय चिदात्मने॥२२॥
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने ।
नमोऽहल्योद्धारणाय नमस्ते चापभङ्गिने॥२३॥
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने।
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे॥२४॥
नमः कबन्धहन्त्रे च बालिहन्त्रे नमोऽस्तु ते।

नमस्तेस्तु दशग्रीवप्राणसंहारकारिणे
॥२५॥

SRI RAMACHANDRA ASHTAKAM-2

                                                   श्रीरामचन्द्राष्टकम्-२
              सुग्रीवमित्रं
परमं पवित्रं
                 
सीताकलत्रं नवमेघगात्रम्।
             कारुण्यपात्रं
शतपत्रनेत्रं
                 
श्रीरामचन्द्रं सततं नमामि॥१॥
              संसारसारं निगमप्रचारं
                
धर्मावतारं हृतभूरिभारम्।
              सदा निर्विकारं सुखसिन्धुसारं
                 श्रीरामचन्द्रं सततं नमामि॥२॥
              लक्ष्मीविलासं
जगतां निवासं
                
भूदेववासं शरदिन्दुहासम्।
              लंकाविनाशं भुवनप्रकाशं
                
श्रीरामचन्द्रं सततं नमामि॥३॥
             मन्दारमालं वचने रसालं
                गुणैर्विशालं
हृतसप्ततालम्।
             क्रव्यादकालं
सुरलोकपालं
                श्रीरामचन्द्रं
सततं नमामि॥४॥
             श्यामाभिरामं
नयनाभिरामं
               गुणाभिरामं
वचनाभिरामम्।
             विश्वप्रणामं
कृतभक्तकामं
                श्रीरामचन्द्रं
सततं नमामि॥५॥
             वेदान्तवेद्यं सकलैश्चमान्यं
                हृतारिमानं
क्रतुषु प्रधानम्।
             गजेन्द्रपालं
विगताभिमानं
               श्रीरामचन्द्रं
सततं नमामि॥६॥
             लीलाशरीरं
रणरङ्गधीरं
                   विश्वैकवीरं
रघुवंशधीरम् ।
            गंभीरनादं जितसर्ववादं
                    श्रीरामचन्द्रं
सततं नमामि॥७॥
             अघेऽतिभीतं
सुजने विनीतं
                तमोविहीनं मनुवंशदीपम्।
             ताराप्रगीतं
व्यसने च मित्रं
                 श्रीरामचन्द्रं सततं नमामि॥८॥
              रामचन्द्राष्टकं पुण्यं
                
प्रातरुत्थाय यः पठेत्।
              कोटिजन्मकृतं
तस्य
                
पापं सद्यो विनश्यति ॥९॥                                                  
             
   
     

                               

SRI RAMASTAVARAJAH

                       
रामस्तवराजः
अस्य श्री रामचन्द्रस्तवराजमन्त्रस्य सनत्कुमार ऋषिः
श्री रामो देवता
अनुष्टुप् छन्दः
सीता बीजं
हनुमान् शक्तिः
श्रीरामप्रीत्यर्थे जपेविनियोगः
सूत उवाच-
सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतं
धर्मपुत्रः प्रहृष्टात्मा प्रत्युवाच मुनीश्वरम् ॥१॥
भगवन् योगिनां श्रेष्ठ!
सर्वशास्त्रविशारद!
किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनं
श्रोतुमिच्छामि तत्सर्वं ब्रूहि मे मुनिसत्तम ॥२॥
व्यास उवाच-
धर्मराज! महाभाग! शृणु वक्ष्यामि तत्त्वतः ॥३॥
यत् परं यद्गुणातीतं यत् ज्योतिरमलं शिवम्।
तदेव परमं तत्त्वं कैवल्यपदकारणम् ॥४॥
श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्।
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः ॥५॥
श्रीराम रामेति जना ये जपन्ति च  सर्वदा।
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः ॥६॥
स्तवराजं पुरा प्रोक्तं नारदेन च धीमता
तत् सर्वं संप्रवक्ष्यामि हरिध्यानपुरःसरम् ॥७॥
तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनं।
दरिद्र्यदुःखदहनं सर्वसंपत्करं शिवम् ॥८॥
विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्।
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥९॥
अयोध्या नगरे रम्ये रत्नमण्डपमध्यगे।
स्मरेत् कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥१०॥
तन्मध्येऽष्टदलं पद्मं नानारत्नैश्च वेष्टितं।
स्मरेन्मध्ये दाशरथिं सहस्रादित्य तेजसम् ॥११॥
पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम्।
कोमलाङ्गं विशालाक्षं विद्युद्वर्णाम्बरावृतम् ॥१२॥
भानुकोटिप्रतीकाशकिरीटेन विराजितम्।
रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम्॥१३॥
रत्नकङ्कणमञ्जीरकटिसूत्रैरलंकृतम्।
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥१४॥
दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम्।
राघवं द्विभुजं बालं राममीषत्स्मिताननम् ॥१५॥
तुलसीकुन्दमन्दारपुष्पमालैरलंकृतम्।
कर्पूरागरुकस्तूरी दिव्यगन्धानुलेपनम् ॥१६॥
योगशास्त्रेष्वभिरतं योगेशं योगदायकम्।
सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम् ॥१७॥
विद्याधरसुराधीश सिद्धगन्धर्व किन्नरैः।
योगीन्द्रैर्नारदाद्यैश्च स्तूयमानमहर्निशम्॥१८॥
विश्वामित्रवसिष्ठादि मुनिभिः परिसेवितम्।
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥१९॥
रामं रघुवरं वीरं धनुर्वेदविशारदम्।
मङ्गलायतनं देवं रामं राजीवलोचनम्॥२०॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम्।
कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम्॥२१॥
एवं सञ्चिन्तयन् विष्णुं यज्ज्योतिरमलं विभुम्।
प्रहृष्टमानसो भूत्वा मुनिवर्यः स नारदः ॥२२॥
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम्।
कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम्॥२३॥
यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम्।
यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥२४॥
विज्ञानहेतुं विमलायताक्षं
   प्रज्ञानरूपं स्वसुखैकहेतु।
श्रीरामचन्द्रं हरिमादिदेवं
  परात्परं राममहं भजामि॥२५॥
कविं पुराणं पुरुषं पुरस्तात्
   सनातनं योगिनमीशितारम्।
अणोरणीयांसमनन्तवीर्यं’
   प्राणेश्वरं राममसौ ददर्श ॥२६॥
नारायणं जगन्नाथमभिरामं
जगत्पतिं।
कविं पुराणं वागीशं रामं दशरथात्मजम्॥२७॥
राजराजं रघुवरं कौसल्यानन्दवर्धनं ।
भर्गं वरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्॥२८॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुं।
सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥२९॥
आदित्यं रविमीशानं घॄणीं सूर्यमनामयं
आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥३०॥
जामदग्न्यं तपोमूर्तिं रामं परशुधारिणं
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्॥३१॥
श्रीशार्ङ्गधारिणं रामं चिन्मयानन्दविग्रहं।
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥३२॥
श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतं।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥३३॥
वासुदेवं जगद्योनिमनादिनिधनं हरिं।
गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥३४॥
गोगोपालपरीवारं गोपकन्यासमावृतं।
विद्युत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम्॥३५॥
गोगोपिकासमाकीर्णं वेणुवादनतत्परं।
कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥३६॥
मन्मथं मथुरानाथं माधवं मकरध्वजं।
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥३७॥
भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणं।
सर्वदुःखहरं वीरं दुष्टदानववैरिणम् ॥३८॥
श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसं।
चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम्॥३९॥
आदित्यमण्डलगतं निश्चितार्थस्वरूपिणं
भक्तिप्रियं भक्तनेत्रं भक्तानामीप्सितप्रदम्॥४०॥
कौसल्येयं कलामूर्तिं काकुत्स्थं कमलाप्रियं।
सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥४१॥
विश्वामित्रप्रियं दान्तं स्वदारनियतव्रतं।
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥४२॥
सत्यसन्धं जितक्रोधं शरणागतवत्सलं।
सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥४३॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनं
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्॥४४॥
नरवानरदेवैश्च सेवितं हनुमत्प्रियं।
शुद्धं सूक्ष्मं परं शान्तं तारकब्रह्मरूपिणम्॥४५॥
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनं।
सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥।४६॥
निरामयं निराभासं निरवद्यं निरञ्जनं।
नित्यानन्दं निराकारमद्वैतं तमसः परम्॥४७॥
परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकं।
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्॥४८॥
सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितं।
नमामि पुण्डरीकाक्षममेयं गुरुतत्परं ॥४९॥
नमोऽस्तु वासुदेवाय ज्योतिषां पतये नमः।
नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥५०॥
नमो वेदान्तनिष्ठाय
योगिने ब्रह्मवादिने।
मायामयनिरासाय प्रपन्नजनसेविने ॥५१॥
वन्दामहे महीशानचण्डकोदण्डखण्डनं।
जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥५२॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते
कामाय प्रमदामनोहरगुणग्रामाय रामात्मने।
योगारूढमुनीन्द्रमानससरोहंसाय संसारवि-
ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥५३॥
भवोद्भवं वेदविदांवरिष्ठमादित्यचन्द्रानलसुप्रभावं।
सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात्॥५४॥
निरञ्जनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपञ्चं।
नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥५५॥
भवाब्धिपोतं भरताग्रजं तं भक्तप्रियं भानुकुलप्रदीपं।
भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैद्यम् ॥५६॥
सर्वाधिपत्यं समराङ्गधीरं नित्यं चिदानन्दमयस्वरूपं
सत्यं शिवं शान्तिमयं शरण्यं सनातनं राममहं भजामि ॥५७॥
कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षं।
कुमारवेद्यं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥५८॥
त्रैलोक्यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुं।
महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥५९॥
वेदान्तवेद्यं कविमीशितारमनादिमध्यान्तमचिन्त्यमाद्यं।
अगोचरं निर्मलमेकरूपं नमामि रामं तमसः परस्तात् ॥६०॥
अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनन्तमाद्यं ।
अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥६१॥
तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसापूरितविश्वमेकं।
राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥६२॥
लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दं।
अशेषविद्याधिपतिं कवीन्द्रं नमामि रामं तमसः परस्तात् ॥६३॥
योगीन्द्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवं ।
नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्तात् ॥६४॥
विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथं।
अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि॥६५॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामं ।
समस्तसाक्षिं तमसःपरस्तान्नारायणं विष्णुमहं भजामि॥६६॥
मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुं।
परात्परं यत्परमं पवित्रं नमामि रामं महतोमहान्तम्॥६७॥
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।
आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥६८॥
तापसा ऋषयस्सिद्धाः साध्याश्च मरुतस्तथा।
विप्रा देवास्तथा यज्ञाः पुराणा धर्मसंहिताः ॥६९॥
वर्णाश्रमास्तथा धर्मं वर्णधर्मास्तथैव च ।
यक्षराक्षसगन्धर्वा दिक्पाला दिग्गजादयः॥७०॥
सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव।
वसवोष्टा त्रयः काला रुद्रा एकादश स्मृताः ॥७१॥
तारका दशदिक्चैव त्वमेव रघुनन्दन।
सप्तद्वीपास्समुद्राश्च नगा नद्यस्तथा द्रुमाः ॥७२॥
स्थावरा जंगमाश्चैव त्वमेव रघुनायक।
देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥७३॥
माता पिता तथा भ्राता त्वमेव रघुवल्लभ।
सर्वेषां त्वं परं ब्रह्म  त्वन्मयं सर्वमेव हि ॥७४॥
त्वमक्षरं परं ज्योतिः त्वमेव पुरुषोत्तम।
त्वमेव तारकं ब्रह्म त्वत्तोन्यन्नैव किञ्चन ॥७५॥
शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनं।
राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥७६॥
व्यास उवाच-
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवं।
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥७७॥
नारद उवाच  –
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे।
त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा ॥७८॥
धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम
अद्य मे सफलं जन्म जीवितं सफलं च मे ॥७९॥
अद्य मे सफलं ज्ञानमद्य मे सफलं तपः।
अद्य मे सफलं कर्म त्वत्पादांभोजदर्शनात् ॥८०॥
अद्य मे सफ्लं सर्वं त्वन्नामस्मरणं तथा।
त्वत्पादांभोरुहद्वन्द्वसद्भक्तिं देहि राघव!
ततः परमसंप्रीतः स रामः प्राह नारदं   ॥८१॥
मुनिवर्य महाभाग मुने त्विष्टं ददामि ते।
यत्त्वया चेप्सितं सर्वं  मनसा तद्भविष्यति ॥८२॥
नारद उवाच –
वरं न याचे रघुनाथ युष्मद्पदाब्जभक्तिः सततं ममास्तु।
इदं प्रियं नाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे ॥८३॥
इत्येवमीडितो रामो प्रादात्तस्मै वरान्तरं
वीरो रामो
महातेजाः सच्चिदानन्दविग्रहः॥८४॥
अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा
अन्तर्दधौ जगन्नाथः पुरतस्तस्य राघवः ॥८५॥
इति श्री रघुनाथस्य स्तवराजमनुत्तमं।
सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम्॥८६॥
कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमं।
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात् प्रकीर्तितं ॥८७॥
यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ।
ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥८८॥
स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा।
गोवधाद्युपपापानि अनृतात्संभवानि च ॥८९॥
सर्वैः प्रमुच्यते पापैः कल्पायुतशतोद्भवैः।
मानसं वाचिकं पापं कर्मणा समुपार्जितं॥९०॥
श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवं।
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥९१॥
रामः सत्यं परं ब्रह्म रामात्किञ्चिन्न विद्यते।
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥९२॥
श्रीरामचन्द्र रघुपुंगव राजवर्य
   राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन रामचन्द्र
   दासोऽहमद्य भवतः शरणं गतोऽस्मि ॥९३॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम्।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥९४॥
रामं रत्नकुण्डलकिरीटयुतं केयूरहारान्वितं
सीतालंकृतवामभागममलं सिंहासनस्थं विभुम्।
सुग्रीवादि हरीश्वरैः सुरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम् ॥९५॥
सकलगुणनिधानं  योगिभिः स्तूयमानं
भुजविजितसमानं राक्षसेन्द्रादिमानं।
अहितनृपभयानं सीतया शोभमानं
स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥९६॥
  
रघुवर तव मूर्तिर्मामके मानसाब्जे
नरकगतिहरं ते नामधेयं मुखे मे।
अनिशमतुलभक्त्या मस्तकं त्वत्पदाब्जे
भवजलनिधिमग्नं रक्ष मामार्तबन्धो ॥९७॥
रामरत्नमहं वन्दे चित्रकूटपतिं हरिं
कौसल्याभक्तिसंभूतं जानकी कण्ठभूषणम्॥९८॥
इति सनत्कुमारसंहितायां नारदोक्तं श्रीरामचन्द्रस्तवराजस्तोत्रं
संपूर्णम् 
 
 
   

SRI RAMA ASHTOTTARASATANAMA STOTRAM

       श्रीरामाष्टोत्तरशतनामस्तोत्रम्
सहस्रशीर्ष्णे
वै तुभ्यं सहस्राक्षाय ते नमः।
नमस्सहस्रहस्ताय सहस्रचरणाय च॥१॥
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख।
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥२॥
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः।
नमो मूलप्रकृतये देवानां हितकारिणे ॥३॥
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन।
शंखचक्रगदापद्मजटामकुटधारिणे ॥४॥
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः।
ओं नमो वासुदेवाय नमो दशरथात्मज ॥५॥
नमो नमस्ते राजेन्द्र सर्वसंपत्प्रदायक।
नमः कारणरूपाय कैकेयीप्रियकारिणे ॥६॥
नमो दान्ताय शान्ताय विश्वामित्रप्रियाय ते।
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥७॥
नमो नमः केशवाय नमो नाथाय शार्ङ्गिणे।
नमस्ते रामचन्द्राय नमो नारायणाय च ॥८॥

नमस्ते रामभद्राय माधवाय नमो नमः।
गोविन्दाय नमस्तुभ्यं नमस्ते परमात्मने ॥९॥
नमो विष्णुस्वरूपाय रघुनाथाय ते नमः।
नमस्ते नाथ नाथाय नमस्ते मधुसूदन ॥१०॥
त्रिविक्रम नमस्तेऽस्तु सीतायाः
पतये नमः।
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥११॥
नमो नमः श्रीधराय जानकीवल्लभाय च
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः॥१२॥
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे।
नमो राजीवनयन नमस्ते लक्ष्मणाग्रज ॥१३॥

नमो नमस्ते काकुत्स्थ नमो दामोदराय च।

विभीषणपरित्रातर्नमः संकर्षणाय च ॥१४॥
वासुदेव नमस्तेऽस्तु नमस्ते शंकरप्रिय।
प्रद्युम्नाय नमस्तुभ्यं अनिरुद्धाय ते नमः ॥१५॥
सदसद्व्यक्तिरूपाय नमस्ते पुरुषोत्तम।
अधोक्षज नमस्तेऽस्तु सप्तसालहराय च॥१६॥

खरदूषणसंहर्त्रे श्रीनृसिंहाय ते नमः।
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक॥१७॥
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय।
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥१८॥
नमो बालिप्रहरण नमस्सुग्रीवराज्यद।
जामदग्न्यमहादर्पहराय हरये नमः ॥१९॥
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज।
नमस्ते पितृभक्ताय नमश्शत्रुघ्नपूर्वज॥२०॥
अयोध्याधिपते तुभ्यं नमःशत्रुघ्नसेवित।
नमो नित्याय सत्याय बुध्याभिज्ञानरूपिणे ॥२१॥
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः।
नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥२२॥
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने।
नमोऽहल्योद्धारणाय नमस्ते चापभंगिने॥२३॥
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने॥
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥२४॥
नमः कबन्धहन्त्रे च बालिहन्त्रे नमोस्तु ते।
नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥२५॥

Click here to go to the Master Index from where you can access more than 750 posts

SHRI HANUMAN’S HYMN TO SRIRAM (FROM SKANDA PURANA)

Sree HanumAn’s Hymn to Sriram (From SkandapurANam)
 नमो रामाय हरये विष्णवे
प्रभविष्णवे  
 आदिदेवाय देवाय पुराणाय गदाभृते
 विष्टरे पुष्पके नित्यं निविष्टाय महात्मने 
 प्रहष्ट वानरानीकजुष्टपादाम्बुजाय
ते  ॥१॥  
निष्पिष्ट राक्षसेन्द्राय
जगदिष्टविधायिने
नमः सहस्त्रशिरसे
सहस्त्रचरणाय च | 
सहस्त्राक्षाय शुद्धाय राघवाय
च विष्णवे 
भक्तार्तिहारिणे तुभ्यं
सीतायाः पतये  नमः  ॥२॥
हरये नारसिंहाय दैत्यराजविदारिणे 
नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर । 
त्रिविक्रमयाय भवते
बलियज्ञविभेदिने  
नमो वामन रूपाय नमो
मन्दरधारिणे ॥३॥
नमस्ते मत्स्यरूपाय
त्रयीपालनकारिणे  
नमः परशुरामाय
क्षत्रियान्तकराय ते ।
नमस्ते राक्षसघ्नाय नमो
राघवरूपिणे 
महादेवमहाभीममहाकोदण्डभेदिने  ॥४॥
क्षत्रियान्तकरक्रूरभार्गवत्रास​कारिणे
नमोस्त्वहल्यासंतापहारिणे चापधारिणे । 
नागायुतबलोपेतताटकादेहहारिणे
शिलाकठिनविस्तारवालिवक्षोविभेदि​ने ॥५॥ 
नमो मायामृगोन्माथकारिणेsज्ञानहारिणे
दशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे । 
अनेकोर्मिसमाधूतसमुद्रमदहारिणे 
मैथिलीमानसाम्भोजभानवे
लोकसाक्षिणे ॥६॥
राजेन्द्राय नमस्तुभ्यं
जानकीपतये हरे
तारकब्रह्मणे तुभ्यं नमो
राजीवलोचन ।
रामाय रामचन्द्राय वरेण्याय
सुखात्मने
विश्वामित्रप्रियायेदं नमः
खरविदारिणे ॥ ७॥
प्रसीद देवदेवेश
भक्तानामभयप्रद
रक्ष मां करुणासिन्धो
रामचन्द्र नमोsस्तु ते ।
रक्ष मां वेदवचसामप्यगोचर
राघव  
पाहि मां कृपया राम शरणं
त्वामुपैम्यहम्॥८॥ 
रघुवीर महामोहमपाकुरु ममाधुना  
स्नाने चाचमने भुक्तौ
जाग्रत्स्वप्नसुषुप्तिषु 
सर्वावस्थासु सर्वत्र पाहि
मां रघुनन्दन ॥९॥

महिमानं तव स्तोतुं कः समर्थो
जगत्त्रये । 
त्वमेव त्वन्महत्वं वै जानासि
रघुनन्दन ॥१०॥  
 (स्कन्द पुराण ४६/३१-४९)
(contributed by sri DKM Kartha)  


AHALYAKRITA SRIRAMA STOTRAM

                 अहल्याकृतश्रीरामस्तोत्रम्
अहो कृतार्थाऽस्मि जगन्निवास ते
पदाब्जसंलग्नरजःकणादहं।
स्पृशामि यत्पद्मजशङ्करादिभि-
र्विमृश्यते रन्धितमानसैः सदा ॥१॥
अहो विचित्रं तव राम चेष्टितम्
मनुष्यभावेन विमोहितं जगत्।
चलस्यजस्रं चरणादि वर्जितः
संपूर्ण आनन्दमयोऽतिमायिकः॥२॥
यत्पादपंकजपरागविचित्रगात्रा
भागीरथी भवविरिञ्चमुखान् पुनाति।
साक्षात् स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम्  ॥३॥
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम्।
धनुर्द्धरं पद्मविलोललोचनं
भजामि नित्यं न परान् भजिष्ये ॥४॥
यत्पादपङ्कजरजःश्रुतिभिर्विमृग्यं
यन्नाभिपंकजभवः कमलासनश्च।
यन्नामसाररसिको भगवान् पुरारिः
तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥
यस्यावतारचरितानि विरिञ्चलोके
गायन्ति नारदमुखाभवपद्मजाद्याः।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥
सोयं परात्मा पुरुषः पुराण
एषः स्वयंज्योतिरनन्त आद्यः।
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एव रामः ॥७॥
अयं हि विश्वोद्भवसंयमाना-
मेकः स्वमायागुणबिम्बितो यः।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण अत्मा ॥८॥
नमोस्तु ते राम तवाङ्घ्रिपंकजं
श्रिया धृतं वक्षसि लालितं प्रियात्।
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥९॥
जगतामादिभूतस्त्वं
जगत्त्वं जगदाश्रयः।
सर्वभूतेष्वसंबद्ध
एको भाति भवान् परः ॥१०॥
ऒङ्कारवाच्यस्त्वं राम
वाचामविषयः पुमान्।
वाच्यवाचकभेदेन
भवानेव जगन्मयः ॥११॥
कार्यकारणकर्तृत्त्व-
फलसाधनभेदतः।
एको विभासि राम त्वं
मायया बहुरूपया ॥१२॥
त्वन्मायामोहितधिय-
स्त्वां न जानन्ति तत्त्वतः।
मानुषं त्वाभिमन्यन्ते
मायिनं परमेश्वरम् ॥१३॥
आकाशवत्त्वं सर्वत्र
बहिरन्तर्गतोऽमलः।
असंगोह्यचलो नित्यः
शुद्धो बुद्धः सदव्ययः ॥१४॥
योषिन्मूढाहमज्ञा ते
तत्त्वं जाने कथं विभो।
तस्मात्ते शतशो राम
नमस्कुर्यामनन्यधीः ॥१५॥
देव मे यत्रकुत्रापि
स्थिताया अपि सर्वदा।
त्वत्पादकमले सक्ता
भक्तिरेव सदास्तु ते ॥१६॥
नमस्ते पुरुषाद्ध्यक्ष
नमस्ते भक्तवत्सल।
नमस्तेस्तु हृषीकेश
नारायण नमोस्तुते ॥१७॥
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम्।
कनकरुचिरवस्त्रं रत्नवत् कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे ॥१८॥
स्तुत्वैवं पुरुषं साक्षात्
राघवं पुरतःस्थितम्।
परिक्रम्य प्रणम्याशु
सानुज्ञाता ययौ पतिम् ॥१९॥
अहल्यया कृतं स्तोत्रं
यः पठेत्भक्तिसंयुतः।
स मुच्यतेऽखिलैः पापैः
प्ररब्रह्माधिगच्छति ॥२०॥
पुत्राद्यर्थे पठेद्भक्त्या
रामं हृदि विधाय च
संवत्सरेण लभते
वन्ध्या अपि सुपुत्रकम् ॥२१॥
ब्रह्मघ्नो गुरुतल्पगोपि पुरुषः स्तेयी सुरापोपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादरः ।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदि संस्मरन्
ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः  ॥२२॥

SRIRAMA STOTRAM

                     श्रीरामस्तोत्रम्

आपदामपहर्तारं दातारं सर्वसंपदाम्।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥

आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।

द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥२॥

नमः कोदण्डहस्ताय सन्धीकृतशराय च।

खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥३॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः॥४॥

अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।

आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥५॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा।

गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥६॥

अच्युतानन्तगोविन्द नामोच्चारणभेषजात्।

नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ॥७॥

सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।

वेदाच्छास्त्रं परं नास्ति न दैवं केशवात् परम् ॥८॥

शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे।

औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥९॥

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः

इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः॥१०॥

कायेन वाचा मनसेन्द्रियैर्वा

बुध्यात्मना वा प्रकृतेः स्वभावात्।

करोमि यद्यत् सकलं परस्मै

नारायणायेति समर्पयामि ॥११॥

यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत्।

तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥१२॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।

न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥१३॥


RAMANAMA MAHIMA

         रमनाममहिमा
राम एव परंब्रह्म राम एव परं तपः
राम एव परं तत्त्वं श्रीरामो ब्रह्मतारकम्
            [रामरहस्योपनिशद्]
रामेति वर्णद्वयमादरेण
सदा स्मरन् मुक्तिमुपैती जन्तुः
कलौ युगे कल्मषमानसानां
अन्यत्र धर्मे खलु नाधिकारः
निखिलनिलयमन्त्रः नित्यतत्त्वाख्यमन्त्रो
भवकुलहरमन्त्रो भूमिजा प्राणमन्त्रः।
पवनज नुतमन्त्रः पार्वतीमोक्षमन्त्रः
पशुपति निजमन्त्रः पातु मां राममन्त्रः ॥
प्रणवनिलयमन्त्रः प्राणनिर्याणमन्त्रः
प्रकृतिपुरुषमन्त्रो ब्रह्मरुद्रेन्द्रमन्त्रः।
प्रकटदुरितरागद्वेषनिर्नाशमन्त्रो
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥
दशरथसुतमन्त्रो दैत्यसंहारमत्रः
विबुधविनुतमन्त्रो विश्वविख्यातमन्त्रः।
मुनिगणनुतमन्त्रो मुक्तिमार्गैकमन्त्रः
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥

संसारसागरभयापहविश्वमन्त्रं
साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम्।
सारंगहस्तमुखहस्तनिवासमन्त्रं
कैवल्यमन्त्रमनिशं भजराममन्त्रम्॥
जयतु जयतु मन्त्रो जन्मसाफल्यमन्त्रः
जननमरणक्लेशविच्छेदमन्त्रः
सकलनिगममन्त्रः सर्वशास्त्रैकमन्त्रो
रघुपतिनिजमन्त्रो रामरामेति मन्त्रः ॥
कल्याणानां निदानं कलिमलमथनं पावनं पावनानां
पाथेयं यन्मुमुक्षॊः सपदि परपदप्राप्तये प्रस्थितस्य।
विश्राम स्थानमेकं कविवरवचसां जीवनं सज्जनानां
बीजं धर्मद्रुमस्य प्रभवति भवतां भूतये राम नाम॥


SRIRAMA SAHASRANAMA STOTRAM

          श्रीरामसहस्रनामस्तोत्रम्
राजीवलोचनः श्रीमान् श्रीरामो रघुपुंगवः।
रामभद्रो सदाचारः राजेन्द्रो जानकीपतिः॥१॥
अग्रगण्यो वरेण्यश्च वरदो परमेश्वरः ।
जनार्दनो जितामित्रः परार्थैकप्रयोजनः॥२॥
विश्वामित्रप्रियो दान्तः शत्रुभिच्छत्रुतापनः ।
सर्वज्ञो वालिमर्दी च ज्ञानभाव्योऽपरिच्छदः॥३॥
वाग्मी सत्यव्रतो सर्वदेवादिश्शरणश्शुचिः।
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥४॥
धृतिमानात्मवान्वीरो जितक्रोधोऽरिमर्दनः
विश्वरूपो विशालाक्षः प्रभुः परिबृढो दृढः ॥५॥
ईशः खड्गधरः श्रीमान् कौसलेयोऽनसूयकः।
विपुलांसो महोरस्कः परमेष्ठी परायणः   ॥६||
सत्यव्रतो सत्यसन्धो गुरुः परमधार्मिकः  ।
लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः॥७॥
अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः।
रामो दयापरो दक्षः सर्वज्ञः सर्वपावनः ॥८॥
ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरः।
सुन्दरः पीतवासा च सूत्रकारः पुरातनः ॥९॥
सौम्यो महर्षिः कोदण्डी सर्वगः सर्वगोचरः।
कविः सुग्रीववरदो सर्वपुण्यफलप्रदः ॥१०॥
भव्यो जितारिषड्वर्गो महोदारोऽघनाशनः।
सुकीर्तिरादिपुरुषो शांतः पुण्यकृतागमः ॥११॥
अकल्मषः चतुर्बाहुः सर्वावासो दुरासदः।
मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥१२॥
धीरोदात्तो घनश्यामः सर्वविद्याविशारदः।
अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥१३॥   
सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः।
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥१४॥
वर्णाश्रमगुरुर्वर्णी पुरजित्पुरुषोत्तमः
शिवलिंगप्रतिष्ठाता परमात्मा परात्परः ॥१५॥
प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः
अनन्तदृष्टिरानन्दो धनुर्वेदी धनुर्धरः॥१६॥
गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः
अभिवाद्यो महाकायः विश्वकर्मा विशारदः ॥१७॥
विदितात्मा वीतरागस्तपस्वीशो जनेश्वरः
कल्याणप्रकृतिः कल्यः सर्वेशः सर्वकामदः ॥१८॥
अक्षरः पुरुषः साक्षी केशवः पुरुषोत्तमः।
लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥१९॥
आनन्दविग्रहो ज्योतिर्हनूमत्प्रभुरक्षयः।
भ्राजिष्णुर्साहसी भोक्ता सत्यवादी बहुश्रुतः ॥२०॥
सुखदः करुणो कर्ता भवबन्धविमोचनः
देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥२१॥
संसारतारणो रामः सर्वदुःखविमोक्षकृत् ।
विद्वत्तमो विश्वभर्ता विश्वहर्ता च विश्वकृत्॥ २२॥
नित्यो नियतकल्य़ाणो सीताशॊकविनाशकृत्।
काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः॥२३॥ 
 
मारीचमथनो मान्यः विराधवधपण्डितः।
दुःस्वप्ननाशनो धन्यः किरीटी त्रिदशाधिपः॥२४॥
महाधनुर्महाशूरो भीमो भीमपराक्रमः
सर्वस्वरूपो तत्वार्थो विश्ववेत्ता सुविक्रमः ॥२५॥
भूतात्मा भूतकृत्स्वामी कालज्ञानी महावटुः।
अनिर्विण्णो गुणग्राही निष्कलंकः कलंकहा॥२६॥
स्वभावभद्रो शत्रुघ्नो केशवः स्थाणुरीश्वरः ।
भूतादिः शंभुरादित्यो स्थविष्ठः स्थविरो ध्रुवः ॥२७॥
कवची कुण्डली चक्री खड्गी भक्तजनप्रियः।
अमृत्युर्जन्मरहितः स्वयम्भूस्सर्वगोचरः ॥२८॥
अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः।
समः समात्मा समयः जटामकुटमण्डितः॥२९॥
अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः।
लोकाध्यक्षो महाबाहुः अमृतो वेदवित्तमः॥३०॥
सहिष्णु: सद्गतिश्शास्ता विश्वयोनिर्महाद्युतिः
अतीन्द्रियो जितप्राशुरुपेन्द्रो वामनो बली ॥३१॥
माधवो विश्वधाता च ब्रह्मा विष्णुश्च शंकरः।
हंसो मरीचिर्गोविन्दो रत्नगर्भो महेश्वरः ॥३२॥
व्यासो वाचस्पतिः स्वच्छः शकटासुरमर्दनः।
जानकीवल्लभः पूज्यो प्रकटः प्रीतिवर्धनः ॥३३॥
संभवोऽतीन्द्रियो वेद्योऽनिर्देश्यो जांबवत्प्रभुः।
मदनो मन्मथो व्यापी चित्स्वरूपी निरंजनः ॥३४॥
नारायणोऽग्रणीस्साधुः जटायुप्रीतिवर्धनः।
नैकरूपो जगन्नाथः सुरकार्यहितः प्रभुः ॥३५॥
जितक्रोधो जितारातिः प्लवंगाधिपराज्यदः
वसुदो सुभुजो नैकमायो भव्यः प्रमोदनः ॥३६॥
चण्डांशुस्सिद्धसंकल्पः शरणागतवत्सलः।
अगदो रोगहर्ता च मंत्रविन्मंत्रभावनः ॥३७॥
सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् ।
विशीष्टो ग्रामणीश्श्रीमान् अनुकूलः प्रियंवदः॥३८॥
अतुलः सात्विको धीरः शरासनविशारदः।
ज्येष्ठो सर्वगुणॊपेतः शक्तिमान् ताटकान्तकः॥३९॥
वैकुण्ठः प्राणिनां प्राणः कमठः कमलापतिः।
गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः  ॥४०॥
कुंभकर्णप्रभेत्ता च गोपीगोपालसंवृतः।
मायावी स्वापनो व्यापी रैणुकेयबलापहः॥४१॥
पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः।
लोकत्रयाश्रयो लोकभरितो भरताग्रजः॥४२॥
श्रीधरः सद्गतिर्लोकसाक्षी नारायणॊ बुधः।
मनोवेगो मनोरूपी पूर्णः पुरुषपुंगवः ॥४३॥
यदुश्रेष्ठो यदुपतिर्भूतावासो सुविक्रमः
भूताधारो धराध्यक्षः चतुर्मूर्तिर्महानिधिः ॥४४॥
चाणूरमर्दनोऽभेद्यः शान्तो भरतवन्दितः।
शब्दातिगो गभीरात्मा कोमलांगः प्रजाकरः॥४५॥
लोकाध्वगो शेषशायी क्षीराब्धिनिलयोऽनलः।
आत्मयोनिरदीनात्मा सहस्राक्षः सहस्रपात् ॥४६॥
अमृतांशुर्महागर्तो निवृत्तविषयस्पृहः।
त्रिकालज्ञो मुनिर्साक्षी विहायसगतिः कृतिः ॥४७॥
पर्जन्य: कुमुदो लोकावासः कमललोचनः ।
श्रीवत्सवक्षा श्रीवासो वीरहा लक्ष्मणाग्रजः ॥४८॥
लोकाभिरामो लोकारिमर्दनो सात्विकप्रियः।
देवसेनापतिर्मेघश्यामलो राक्षसान्तकृत् ॥४९॥
दिव्यायुधधरः श्रीमान् अप्रमेयो जितेन्द्रियः ।
भूदेववन्द्यो जनकप्रियकृत्प्रपितामहः ॥५०॥
वित्तमः सात्विको सत्यः सत्यसन्धस्त्रिविक्रमः।
सुलभः सुव्रतः सूक्ष्मः सुघोषः सुखदः सुखी ॥५१॥
दामोदरोऽच्युतः शार्ङ्गी वामनो मथुराधिपः
देवकीनन्दनः शौरिः शृङ्गी कैटभमर्दनः ॥५२॥
सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।
कालस्वरूपी कालात्मा कालः कल्याणदः कविः॥५३॥
संवत्सरो ऋतुः पक्षः अयनो दिवसो युगः।
सद्योविमुक्तो निर्लेपः सर्वव्यापी निरामयः ॥५४॥
रसो रसज्ञो सारज्ञो लोकसारो रसात्मकः ।
सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥५५॥
शेषो विशेषो विगतकल्मषो रघुपुङ्गवः।
वर्णश्रेष्ठो वर्णभव्यो वर्णो वर्णगुणोज्ज्वल:॥५६॥
कर्मसाक्षी गुणश्रेष्ठः देवासुरनमस्कृतः।
देवादिदेवो देवर्षिः देवासुरवरप्रदः ॥५७॥
सर्वदेवमयश्चक्री शार्ङ्गपाणिरनुत्तमः।
मनोबुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥५८॥
न्यायो न्यायनयः श्रीमान् नयो नगधरो ध्रुवः।
लक्ष्मीभर्ता विश्वभर्ता देवेन्द्रो बलिमर्दनः ॥५९॥
भव्यो विमर्दनो यज्वाऽनुत्तमो मुनिसेवितः।
देवाग्रणीर्शिवध्यानतत्परः परमंपदम् ॥६०॥
सामगानप्रियोऽक्रूरो पुण्यकीर्ति: सुलोचनः
पुण्यः पुण्याधिको पूर्वः पूर्णः पूरयिता रविः ॥६१॥
जटिलो कल्मषध्वान्तप्रभञ्जनविभावसुः।
अव्यक्तलक्षणो व्यक्तो दशास्यद्विपकेसरिः ॥६२॥
कलानिधि कलारूपो कमलानन्दवर्धनः।
जयो जितारिः संपूर्णो शमनो भवभञ्जनः॥६३॥
अलङ्करिष्णुरचलः रोचिष्णुर्विक्रमोत्तमः।
अंशुर्शब्दगतिः शब्दगोचरो रञ्जनो रघुः॥६४॥
निश्शब्दः प्रणवो मायी स्थूलः सूक्ष्मो लघुर्गुरुः।
आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्रपात् ॥६५॥
अमृतांशुर्महागर्तो निवृत्तविषयस्पृहः।
सनातनतमो स्रग्वी पेशलो यमिनां वरः ॥६६॥
शक्तिमान् शंखभृन्नाथः गदापद्मरथाङ्गभृत्।
निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥६७॥
शताननः सहस्राक्षः शतमूर्तिरहःप्रभुः ।
सत्पुण्डरीकनयनो विद्रवः कठिनोऽद्रवः ॥६८॥
उग्रः ग्रहपतिः कृष्णो समर्थोऽनर्थनाशनः।
अधर्मशत्रुरक्षय्यो पुरुहूतः पुरस्कृतः ॥६९॥
ब्रह्मगर्भो बृहद्गर्भः धर्मधेनुर्धनागमः।
हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥७०॥
शिवपूजारतः श्रीमान् भवानीप्रियकृद्वशी।
नरो नारायणो रामः कपर्दी नीललोहितः ॥७१॥
रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः।
मातामहो मातरिश्वा विरिञ्चिर्विष्टरश्रवाः ॥७२॥
अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः।
बालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः॥७३॥
निदाघस्तपनो मेघः श्लक्ष्णः परबलापहृत्।
कबन्धमथनो दिव्यः कम्बुग्रीवो शिवप्रियः॥७४॥
सुधानिधिः सुनिष्पन्नः सुरभिः शिशिरात्मकः।
असंमृष्टोऽवधिः शूरः प्रमाथी पापनाशकृत् ॥७५॥
वसुश्रवा  कव्यवाहः प्रतप्तो विश्वभाजनः।
रामो नीलोत्पलश्यामः ज्ञानस्कन्धो महाद्युतिः ॥७६॥
पवित्रपादो पापारिर्मणिपूरो नभोगतिः।
उत्तारणो दुष्कृतिहा दुर्धर्षः दुस्सहायः॥७७॥
अभयोऽमृताशोऽमृतवपुः धर्मी धर्मकृपाकरः।
भव्यो विवस्वानादित्यो योगाधारो दिवस्पतिः ॥७८॥
वेदान्तसारसन्दोहो दूषणत्रिशिरोहरः।
अनन्तगुणगंभीरो दण्डकारण्यपुण्यकृत्॥७९॥
सुब्रह्मण्यो महायोगी भृतमानवजीवनः।
अरिन्दमोऽरविन्दास्यो राघवो रघुनन्दनः॥८०॥
सुशीलः सूनृतालापः सुमुखी शुभकुण्डलः।
पुण्योदयो महेष्वासः क्ष्मापतिर्क्षत्रियर्षभः॥८१॥
उदारकीर्तिरुद्योगी वाङ्मयः सदसन्मयः।
नक्षत्रमाली नाकेशः स्वाधिष्ठानपदाश्रयः ॥८२॥
चतुर्वर्गधरो वर्णी शक्तित्रयफलप्रदः।
निदानगर्भो निर्व्याजो निरीशो व्याधिमर्दनः॥८३॥
श्रीवल्लभो शिवारंभः शान्तो भद्रो समञ्जसः।
भूशयो भूपतिर्भूतिभूषणो भूतभावनः ॥८४॥
अकायो भक्तकायस्थः कालज्ञानी महावटुः।
परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥८५॥
शुभस्वभावो मध्यस्थः संसारभयनाशनः।
वैद्यो वेद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥८६॥  
सुरेन्द्रः शरणः शर्म  कर्मकृत्कर्म्यधोक्षजः।
धैर्यो धीरश्च धात्रीशः सङ्कल्पः शर्वरीपतिः ॥८७॥
परमार्थगुरुर्द्रष्टा शुचिराश्रितवत्सलः
विष्णुर्जिष्णुर्विभुर्यज्ञो यज्ञेशो यज्ञपालकः॥८८॥
प्रभविष्णुश्च लोकात्मा लोकेशो लोकभावनः।
केशव: केशिहा कार्यः कविः कारणकारणः ॥८९॥
कार्यकर्ता कलाश्रेष्ठो वासुदेवः पुरुष्टुतः
आदिकर्ता वराहश्च माधवो मधुसूदनः ॥९०॥
नारायणॊ नरो हंसः विष्वक्सेनो जनार्दनः।
विश्वकर्ता महाभागः ज्योतिष्मान् पुरुषोत्तमः ॥९१॥
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यो सुरार्चितः।
नारसिंहो  महाभीमो वज्रदंष्ट्रो नखायुधः ॥९२॥
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः।
गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥९३॥
पद्मनाभो हृषीकेशः धाता दामोदरः प्रभुः।
त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः॥९४॥
वामनो दुष्टदमनः गोविन्दो गोपवल्लभः।
भक्तप्रियोऽच्युतः कृष्णो सत्यकीर्तिर्धृतिः श्रुतिः ॥९५॥
कारुण्यः करुणावासो पापघ्नो शान्तिवर्धनः।
संन्यासी शास्त्रतत्त्वज्ञः मन्दराद्रिनिकेतनः॥९६॥
बदरीनिलयो भास्वान् तपस्वी दैवतप्रभुः।
भूतावासो गुहावासो सर्वावासः श्रियःपतिः ॥९७॥
तपोवासो सुखावासः सर्वावासः सनातनः।
पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥९८॥
पुण्यकीर्तिः पुराणज्ञः पुण्य़दः पुण्यवर्धनः।
शंखी चक्री गदी शार्ङ्गी लाङ्गली मुसली हली।।९९॥
किरीटी कुण्डली हारी मेखली कवची ध्वजी।
योद्धा जेता महावीर्यो शत्रुघ्नः शत्रुभञ्जनः ॥१००॥
शास्त्री शास्त्रकरः शास्ता श्रीकरः शंकरस्तुतः।
सारथी सात्विक: स्वामी सामवेदप्रियः सुधीः ॥१०१॥
पवनस्साहसी शक्तः सुषमाङ्गः समृद्धिमान्।
स्वर्गदः कामदः कीर्तिदायकः कीर्तिनायकः ॥१०२॥
मोक्षदो मोहशमनः क्षीराब्धिसुनिकेतनः ।
सर्वात्मा सर्वलोकेशः श्रीकरः पापनाशनः ॥१०३॥
सर्वदेवो जगन्नाथः सर्वदेवमहेश्वरः।
सर्गस्थित्यन्तकृत् स्रष्टा सर्वलोकसुखावहः॥१०४॥
सेतुकृत् जितवाराशिः सत्यानन्दनिधिः शिवः।
अक्षयः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः॥१०५॥
निर्लेपो निर्गुणो सूक्ष्मः निर्विकारो निरञ्जनः।
निर्मलो निरहंकारः निर्द्वन्द्वो निर्जितेन्द्रियः॥१०६॥
सर्वोपाधिविनिर्मुक्तः सप्तमातृव्यवस्थितः।
अविकारी विभुर्नित्यः परमात्मा पुरातनः॥१०७॥
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः।
श्यामो युवा लोहिताङ्गः दीप्तास्यो मितभाषणः॥१०८॥
आजानुबाहुः सुमुखो सिंहस्कन्धो महाभुजः।
सत्त्ववान् गुणसंपन्नः स्वतेजोदीपिताखिलः ॥१०९॥
कालात्मा भगवान् कालः कालचक्रप्रवर्तकः।
नारायणः परंज्योतिः परंधाम परायणः॥११०॥
विश्वदृक् विश्वभुक् चैव विश्वगोप्ता च विश्वपः।
विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥१११॥
सर्वभूतसुहृच्छान्तः सर्वभूतानुकंपनः।
सर्वेश ईश्वरस्सर्वः सर्वभूताशयस्थितः ॥११२॥
आभ्यन्तरतमोहर्ता देवो नारायणः परः।
अनादिनिधनो स्रष्टा प्रजापतिपतिर्हरिः॥११३॥
नारसिंहो हृषीकेशो सर्वात्मा सर्वदृग्वशी।
श्रीमान् धाता विधाता च जगतस्तस्थुषः प्रभुः ॥११४॥
नेता सनातनो कर्ता सर्वेषां प्रभुरीश्वरः।
सहस्रमूर्धा विश्वात्मा विष्णुर्विश्वदृगव्ययः ॥११५॥
पुराणपुरुषः स्रष्टा सहस्राक्षः सहस्रपात्।
तत्त्वो नारायणो विष्णुर्वासुदेवः सनातनः ॥११६॥
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः।
परंज्योति परंधाम पराकाशः परात्परः ॥११७॥
अच्युतः पुरुषः कृष्णो शाश्वतः शिव ईश्वरः।
सत्यः सर्वगतः स्थाणुर्रुद्रो साक्षी प्रजापतिः ॥११८॥
हिरण्य्गर्भो विमलो लोककृत् लोकदृग्विभुः।
अकारवाच्यो भगवान् त्रिभुर्नीलापतिः प्रभुः ॥११९॥
सर्वलोकेश्वरः श्रीमान् नैसर्गिकसुहृसुखः।
कृपापीयूषजलधिः शरण्यः सर्वदेहिनाम् ॥१२०॥
अहल्यापावनोऽगम्यो स्वर्गेयो श्रुतिगायनः।     
विविक्तगतिरीशानो विज्ञेयो विष्णुतत्परः॥१२१॥

अनन्तः श्रीपतिर्रामो गुणभृन्निर्गुणो महान्॥
श्रीमान् नारायणः स्वामी जगतांपतिरीश्वरः ॥१२२॥


 

SRI RAMA ASHTOTHARA SATANAMA STOTRAM

       श्रीरामाष्टोत्तरशतनामस्तोत्रम्
श्रीरमो रामभद्रश्च रामचन्द्रश्च शाश्वतः
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ||१-८॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥९-१५॥
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः    ॥१६-२२॥
कौसलेय: खरध्वंसी विराधवधपण्डितः
विभीषणपरित्राता हरकोदण्डखण्डनः ॥२३-२७॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः
जामदग्न्यमहादर्पदलनस्ताटकान्तकः॥२८-३१॥
वेदन्तसारो वेदात्मा भवरोगस्यभेषजं
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥३२-३७॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः ॥३८-४३॥
अहल्याशापशमनः पितृभक्तो वरप्रदः
जितेन्द्रियो जितक्रोधः जितामित्रो जगत्गुरुः॥४४-५०॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥५१-५४॥
सर्वदेवादिदेवश्च मृतवानरजीवनः
मायामारीचहन्ता च महादेवो महाबुजः ॥५५-५९॥
सर्वलोकस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः
महायोगी महोदारः सुग्रीवेप्सितराज्यदः    ॥६०-६६॥
सर्वपुण्याधिकफलः स्मृतस्सर्वाघनाशनः
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥६७-७१॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः॥७२-७८॥
अनन्तगुणगंभीरो धीरोदातगुणोत्तमः
मायामानुषचारित्रो महादेवादिपूजितः ॥७९-८२॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः
श्यामांगः सुन्दरः शूरः पीतवासा धनुर्धरः॥८३-९१॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥९२-९६॥
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः
परंज्योतिः परंधाम पराकाशः परात्परः ॥९७-१०३॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥१०४-१०८॥