NARAYANEEYAM – DASAKA 98

               NARAYANEEYAM, DASAKA 98
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 98th  dasaka  in which is described the upasana  of the Nishkala Brahman
.
यस्मिन्नेतद्विभातं यत इदमभवत् येन चेदं य एतद्-
योस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।
यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा
नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण! तस्मै नमस्ते ॥१॥
O
Krishna! Prostrations before You in whom all these worlds become manifest, from
whom these originate and in whom they dissolve, whose form is all this, in
whose Light all these are illumined, who is beyond the reach of words and even
the mind, whose real form neither the devas nor the saints know, what to
talk of others.    
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी।
बिभ्रच्छक्तीररूपोऽपि च बहुतररूपो विभात्यद्भुतात्मा
तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥
O Vishnu, The abode
of mukti and sachchidananda swarupa (embodiment of
Existence, Consciousness and Bliss!) Prostrations before You who does not have
birth,  action, name, good or bad
qualities, who assumes these attributes, by the power of Maya, for the
well-being of the world and who, though without form,  takes on countless wonderful forms, by the  powers of vidya and avidya.  
नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं
न द्रव्यं कर्म जातिं गुणमपि सदसद्वापि  ते रूपमाहुः।
शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥३॥  
Prostrations
before You who is neither non-human or human, neither sura nor asura,
neither woman nor man and whose form is not matter, action, class, qualities,
existence or non-existence.   You are that which, when everything is negated,
what remains and which hundreds of Vedas, with great difficulty, try to explain
by the implied meaning of words which try to point to that which is of the form
of Supreme, pure Bliss.    
मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै-
र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्नसङ्कल्पकल्पम्।
भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या
गंभीरे जायमाने तमसि वितिमरो भासि तस्मै नमस्ते ॥४॥
Reflected in Maya (like the
image in a mirror), You create mahattattwa, ahamkara (ego), tanmatras (subtle
forms of sense objects), the five elements of space, air, fire, water and earth,
the organs of perception and action. 
With these You create the whole of this cosmos which is like the
sankalpa (imagination) in a dream. Again, You gather these into Yourself by the
power of Kala (Time),  like the
tortoise withdrawing its  limbs inside.
In the dense darkness wuhich results You shine brightly, O Lord of Guruvayur!,
Prostrations to You. 
शब्दब्रह्मेति  कर्मेत्यणुरिति भगवन्! काल इत्यालपन्ति
त्वामेकं विश्वहेतुं सकलमयतया सर्वथा कल्प्यमानम्।
वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं
प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत् कृष्ण तस्मै नमस्ते ॥५॥
You
alone are the cause of these worlds, by all means and as the indwelling spirit
in all beings.  You are also known as shabdabrahaman
(Vedas), as Karma (action), as Anu (atom) and as Kala
(Time). You are the Ultimate Reality about whom the Vedas sing as purusha
(indwelling spirit), para (over and above all), Chit
(Consciousness) and Atma (individual soul) and whose kataksha
(sidelong glance from the corner of the eye) is enough to disturb the
equilibrium of  moolaprakriti (primordial
nature)  (thus triggering the process of
creation, the One manifesting Itself as Many). O Krishna! Prostrations to you
of such majesty and magnificence.     
सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा
धत्ते यासावविद्या गुणफणिमतिवद्विश्वदृश्यावभासम् ।
विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे
संसारारण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥
This
Maya  is indefinable as one cannot say
whether it is existent or non-existent,  sat
or asat.  Just like one perceives
the snake in a piece of string this Maya (Avidya, Ignorance) creates the
illusion of this world which really does not exist.  This Avidya itself takes the form of Vidya
by the grace of the Lord when one listens to the Upanishadic pronouncements
about the atman, brahman etc. and becomes the axe with which to cut down
the forest of this samsara.  My
prostrations to you, O Lord!.    
भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकाव-
त्तत्त्वे सञ्चिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते।
स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्च यद्व-
विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण! तस्मै नमस्ते ॥७॥
Just like GOLD in
ornaments (of different shapes and sizes) and MUD in pots and other earthenware,
when one ponders over it, one realises that the Ultimate Reality is the Non-dual
Brahman immanent in the whole of this Universe of multiple forms and names
which are all illusory.  Just like a
dreamer realises that the dream was not real when he wakes up  or a person mistaking a piece of rope as a
snake realises the truth when darkness makes room for light, when Avidya goes
andVidya dawns the Ultimate Reality shines in all its glory.  Prostrations to You, O Krishna!    
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये
यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्ते ऽनुकालम्।
येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्च पश्चात्
तस्मै विश्वं नियन्त्रे वयमपि भवते कृष्ण! कुर्मः प्रणामम्॥८॥
Fearing
whom the Sun rises, the Fire burns, the Wind blows, Brahma and others pay
tribute at prescribed times, by whom some are appointed to different positions
and later removed from those positions, that controller and discipliner of the
Universe, O Krishna! we offer you our prostrations.  
त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं
त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम्।
तिस्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्वं
त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥
O Lord!  You have created this world which is a
mixture of the three modes of prakriti.  You are indicated by the syllable “Om”
composed of three letters.  Your form is
the combination of the Trinity of Brahma, Vishnu and Siva.  Your praises are sung by the three Vedas,
Rik, Yajus
and Sama. You (as the jiva) are the Witness of the
three states of waking (jagrat), dreaming(swapna) and deep sleep
(sushupti). You incarnate yourself in the three Yugas of Krita, Treta
and Dwapara. You measured the worlds in three steps. You remain without
any change in the three divisions of time- past, present and future.  I  always worship you by the three paths of Karma
(action),Gnana (Knowledge) and Bhakti (Devotion). 
Note: Kalki
incarnation is in the beginning of Krita Yuga, not in Kali Yuga itself..
सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं
निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम्।
निर्मूलं निर्मलं तन्निरवधिमहिमोल्लासि निर्लीनमन्त-
र्निस्संगानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥ 
O Lord! You are the embodiment
of  Truth, Purity and Consciousness, ever-free,
without any desire, One without a second, unmoved by feelings or emotions and
the substratum for the manifestation of all good and fine qualities.  You are without any cause, without blemish
and the repository of countless magnificent great qualities.   In the
hearts of  Yogis,  who have completely cut asunder their
attachments to  all worldly things, You
abide as the effulgence of incomparable supreme bliss. Victory O Lord! to this Nishkala
Swarupa
of yours.

TULASI ASHTOTTARA SATANAMAVALI

 तुलस्यष्टोत्तरशतनामावलिः
Chant prefixing ओं 
and suffixing नमः
ओं तुलस्यै नमः
पावन्यै
पूज्यायै
वृन्दावननिवासिन्यै
ज्ञानदात्र्यै
ज्ञानमय्यै
निर्मलायै
सर्वपूजितायै
सत्यै
पतिव्रतायै                       १०
वृन्दायै
क्षीराब्धिमथनोद्भवायै
कृष्णवर्णायै
रोगहन्त्र्यै
त्रिवर्णायै
सर्वकामदायै
लक्ष्मीसख्यै
नित्यशुद्धायै
सुदत्यै
भूमिपावन्यै                     २०
हरिध्यानैकनिरतायै
हरिपादकृतालयायै
पवित्ररूपिण्यै
धन्यायै
सुगन्धिन्यै
अमृतोद्भवायै
सुरूपारोग्यदायै
तुष्टायै
शक्तित्रितयरूपिण्यै
देव्यै                           ३०
देवर्षिसंस्तुत्यायै
कान्तायै
विष्णुमनःप्रियायै
भूतवेतालभीतिघ्न्यै
महापातकनाशिन्यै
मनोरथप्रदायै
मेधायै
कान्त्यै
विजयदायिन्यै
शंखचक्रगदा पद्मधारिण्यै                 ४०
कामरूपिण्यै  
अपवर्गप्रदायै
श्यामायै
कृशमध्यायै
सुकेशिन्यै
वैकुण्ठवासिन्यै
नन्दायै
बिंबोष्ठ्यै
कोकिलस्वनायै
कपिलायै                        ५०
निम्नगाजन्मभूम्यै
आयुष्यदायिन्यै
वनरूपायै
दुःखनाशिन्यै
अविकारायै
चतुर्भुजायै
गरुत्मद्वाहनायै
शान्तायै
दान्तायै
विघ्ननिवारिण्यै                        ६०
विष्णुमूलिकायै
पुष्टायै
त्रिवर्गफलदायिन्यै
महाशक्त्यै
र्महामायायै
लक्ष्मीवाणीसुपूजितायै
सुमंगल्यर्चनप्रीतायै
सौमङ्गल्यविवर्धिन्यै
चातुर्मासोत्सवाराध्यायै
विष्णुसान्निध्यदायिन्यै                       ७०
उत्तानद्वादशीपूज्यायै
सर्वदेवप्रपूजितायै
गोपीरतिप्रदायै
नित्यायै
निर्गुणायै
पार्वतीप्रियायै
अपमृत्युहरायै
राधाप्रियायै
मृगविलोचनायै   
अम्लानायै                           ८०                      
हंसगमनायै
कमलासनवन्दितायै
भूलोकवासिन्यै
शुद्धायै
रामकृष्णादिपूजितायै
सीतापूज्यायै
राममनःप्रियायै
नन्दनसंस्थितायै
सर्वतीर्थमय्यै                         
मुक्तायै                         ९०
लोकसृष्टिविधायिन्यै
प्रातर्दृश्यायै
ग्लानिहन्त्र्यै
वैष्णव्यै
सर्वसिद्धिदायै
नारायण्यै
सन्ततिदायै
मूलमृद्धारिपावन्यै
अशोकवनिकासंस्थायै
सीताध्यातायै                         १००
निराश्रयायै
गोमतीसरयूतीररोपितायै
कुटिलालकायै
अपात्रभक्ष्यपापघ्न्यै
दानतोयविशुद्धिदायै
श्रुतिधारणसुप्रीतायै
शुभायै
सर्वेष्टदायिन्यै                         १०८

NARAYANEEYAM – DASAKA 97

               NARAYANEEYAM, DASAKA 97
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 97th  dasaka in which
Bhattatiri requests the Lord to bless him with devotion of the highest order.
The story of Markandeya, who wanted to see the Maya of the Lord, is also
described in this dasaka.
त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्
ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदा:।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥
In
this world Knowledge, belief (faith), doer, residence, wellbeing, action, food
etc. are all made up of the three modes of prakriti (nature, maya)
namely sattwa, rajas and tamas and therefore these are all of
different forms and can be graded as uttama (the best), madhyama (medium)
and adhama (the worst) respectively. However, it is said that visiting
Your places of worship, worshiping or serving You, meditating on Your form are
unaffected by the three modes of nature. They are नैर्गुण्यनिष्ठं
(not rooted in the three modes of nature). Therfore let me attain mukti or
liberation by following this path of bharkti (devotion) 
    
त्वय्येवन्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टास्त्वदर्थं
त्वद्भक्तैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान्।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान-
स्पर्धासूयादिदोषः सततमखिलभूतेषु संपूजये त्वाम् ॥२॥
O
Lord! I shall lead my life happy and carefree with my mind firmly fixed on You,
doing everything to please You only, visiting those holy places which are
visited by your devotees, seeing with an equal mind, devoid of differentiation
a brahmin, a thief or an animal, devoid of the feelings of honour, dishonour,
competition, jealousy etc. and worshipping You as the indwelling spirit of all
beings.
 
त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयं।
त्वद्धर्मस्यास्य तावत् किमपि न भगवन्! प्रस्तुतस्य
प्रणाश-
स्तस्मात् सर्वात्मनैव प्रदिश मम विभो! भक्तिमार्गं
मनोज्ञम् ॥३॥
As long as I am not able to realise You clearly
in all these beings I will continue on the path of Bhakti until I become One
with you, identify myself with you, realise you within me.   This
bhagavata dharma, once started, there is no loss.  Therefore, in all circumstances, O Lord!
bless me with this beautiful path of Bhakti.
तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु-
र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो! भेषजायेव दुग्धं
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥
In
order to strengthen this bhakti yoga I have to achieve good health and
longevity and, fortunately,  for this
also I have to take refuge at your lotus feet which is like drinking milk for
curing the disease.  Markandeya, who was
told by astrologers that his life was only for twelve years, sincerely worshipped
you for one year and Your soldiers drove away Yama (saved Markandeya from
death).  
मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-
तीरे निन्ये तपस्यन्नतुलसुखरतिः षट्तु मन्वन्तराणि।
देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
योगोष्मप्लुष्यमाणैर्न तु पुनरगमत् त्वज्जनं निर्जयेत् कः?॥५॥
Markandeya
thus became a chiranjeevi.  Again,
wanting to experience supreme bliss, he spent six manwantaras doing
penance on the banks of Pushpabhadra river, fixing his mind on Your captivating
form.  The seventh Indra sent celestial
damsels, cool breeze and Kamadeva (Cupid) to delude and entice him away
from his tapas but they were scorched by the heat of the tapas
(penance) of Markandeya and abandoned their mission.  Who can conquer your staunch devotees?        
  
प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं
तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥६॥
Once
You appeared before him as Narayana accompanied by Nara and Marakandeya,
immensely pleased and singing hymns in your praise, was indifferent to any
boon though he was tempted by You by the offer of several boons. But he asked
for the boon of seeing Your Maya.  Certainly, one who has not experienced  Maya, may seek to know the effect of Maya
just for the wonder of experiencing it.        
याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत्
सप्तार्णोराशिमग्ने जगति स तु जले संभ्रमन् वर्षकोटीः।
दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम्॥७॥
Soon
after You left Markandeya there was heavy downpour from dark clouds driven by a
hurricane and the world was submerged in the 
tumultous seven seas flled to the brim. 
Markandeya was tossed about in the sea for millions of years and was in
a pathetic condition when he saw You in the distance as a wonderful child of
dark blue complexion lying on a banyan leaf with a toe in his mouth.   
दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगतः स्प्रष्टुकामो मुनीन्द्रः
श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम्।
भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षैः
मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत्॥८॥
Seeing the divine child,  Markandeya was overcome with ecstasy with
hairs of his body bristling. He, foremost
among sages, hurriedly
went near the child eager to touch it. But he was sucked inside when the child breathed
in.  There (within the  body of the child) he saw all the worlds.
Then he was thrown out with the outgoing breath.
The child cast sidelong
glances on him.  Full of joy, he wanted
to embrace the child, but you vanished and
Markandeya found himself in
his hermitage as before.     
गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
सिद्धानेवास्य दत्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत्।
एवं त्वत्सेवयैव स्मररिपुरपि संप्रीयते येन तस्मा-
न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत्॥९॥
Lord
Siva with his consort Gauri manifested before Markandeya in order to see him, a
devotee dear to Your heart.  He gave him
boons of non-aging(ajara) and not-dying(amrityutaa) of which
Markandeya was already in possession. 
Thus, by devotion to You,  Lord
Siva is also pleased. From this it is very clear that You are the very Atma of
the Trinity (murtitraya) of Brahma, Vishnu and Siva and the Ultimate
Authority over everything.
त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः।
तत्र त्वं कारणांभस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते! पाहि मां सर्वरोगात्॥१०॥
In
Satyaloka, having three positions for Brahma, Vishnu and Siva
respectively, each above the other in the same order. Above these three shines
Vaikuntha
where Maya does not operate.  There in Vaikuntha,  in the primordial waters and in Nandagokula  You shine in Your pure sattwa aspect
undifferentiated from the sachchidananda Brahman.  O Lord of Guruvayur! save me from all
ailments.      

GARUDA PANCHASAT (BY VEDANTA DESIKA)

                                                ॥ श्रीगरुडपञ्चाशत्॥
                 श्रीमते निगमान्तदेशिकाय नमः
            श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
            वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि॥ 
                     
परव्यूहवर्णकः
       अङ्गेष्वानन्द मुख्य श्रुतिशिखर मिळद्दण्डकं गण्डपूर्वं 
           प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्त शुद्धास्त्र बन्धाः।
       पक्षि व्यत्यस्त पक्षि द्वितय मुख पुट प्रस्फुटोदार तारं
           मन्त्रं गारुत्मतं तं हुतवहदयिता शेखरं शीलयामः ॥१॥
       वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां
          सिद्धिः सांकर्षणी सा परिणमति यया सापवर्ग त्रिवर्गा।
       प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति
          प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ॥२॥         
   
        नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि
           छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम्।
        यस्य स्तोमात्मनोऽसौ बृहदितरगरुत् तादृशाम्नातपुच्छः
           स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान् ॥३॥
        यो यं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शितो येन यस्मै
           यस्माद् यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्तः।
        प्रायो देवः स इत्थं हरिगरुड भिदा कल्पितारोह वाह-
           स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्म सब्रह्मतां नः॥४॥
     
        एको विष्णोर्द्वितीयस्त्रि चतुर विदितं पञ्चवर्णि रहस्यं
           षाड्गुण्य स्मेर सप्त स्वर गतिरणिमाद्यष्ट संपन्नवात्मा।
        देवो दर्वीकरारिर्दश शत नयनारातिसाहस्रलक्षे
           विक्रीडत्पक्ष कोटिर्विघटयतु भयं वीतसंख्योदयो नः ॥५॥
        सत्याद्यैः सात्वतादि प्रथितमहिमभिः पञ्चभिर्व्यूहभेदैः
           पञ्चाभिख्यो निरुन्धन् भवगरल भवं प्राणिनां पञ्चभावम्।
        प्राणापानादि भेदात् प्रतितनु मरुतो दैवतं पञ्च वृत्तेः
           पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ॥६॥           
    
   श्लिष्यद्भोगीन्द्रभोगे श्रुतिनिकरनिधौ मूर्तिभेदे स्वकीये
           वर्णव्यक्तीर्विचित्राः परिकलयति यो वक्त्रबाहूरुपादैः।
        प्राणः सर्वस्य जन्तोः प्रकटितपरमब्रह्मभावः स इत्थं
           क्लेशं छिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम्॥७॥
       अग्रे तिष्ठन् उदग्रो मणिमुकुर इवानन्य दृष्टेर्मुरारेः
            पायान्माया भुजङ्गी विषम विष भयाद् गाढमस्मान् गरुत्मान्।
       क्षुभ्यत्क्षीराब्धि पाथस्सहभव  गरल स्पर्शशङ्की स शङ्के

           छायां
धत्ते यदीयां हृदि हरि हृदयारोह धन्यो मणीन्द्रः ॥८॥
        संबध्नन्त्या
तनुत्रं सुचरितमशनं पख्खणं निर्दिशन्त्या।
प्रत्युद्यद्भिल्लपल्ली भट रुधिर सरिल्लोल कल्लोल माला-
  अङ्गैरेव स्वकीयैरहमहमिकया
मानितो वैनतेयः ॥२२॥

                     
अमृताहरणवर्णकः           
    
        आहर्तारं सुधाया दुरधिगम महाचक्र दुर्गस्थितायाः
            जेतारं वज्रपाणेः सह विबुधगणैराहवे बाहुवेगात्।
        विष्णौ संप्रीयमाणे वरविनिमयतो विश्वविख्यातकीर्ति
            देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः ॥९॥  
              
        वित्रासाद् वीतिहोत्रं प्रथममधिगतैरन्तिके मन्दधाम्ना
           भूयस्तेनैव सार्धं भयभरतरलैर्वन्दितो देववृन्दैः।
         कल्पान्त क्षोभदक्षं कथमपि कृपया संक्षिपन् धाम चण्डं
            भित्त्वाऽण्डं
निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः ॥१०॥
         क्षुण्ण क्षोणीधाराणि क्षुभित चतुरकूपार तिम्यद्गरुन्ति
              त्रुट्यत्तारासराणि स्थपुटित विबुधस्थानकानि क्षिपेयुः।
         पातालब्रह्मसौधावधि विहित मुधाऽऽवर्तनान्यस्मदार्ति
              ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीदितानि ॥११॥
     संविच्छस्त्रं दिशन्त्या सह विजय चमूराशिषः प्रेषयन्त्या
     एनोऽस्मद्वैनतेयो नुदतु विनतया कॢप्तरक्षाविशेषः
        कद्रू संकेत दास्य क्षपण पण
सुधा लक्ष भैक्षं जिघृक्षुः॥१२॥
    विक्षेपैः पक्षतीनां अनिभृत गतिभिर्वादित व्योमतूर्यः
       वाचालाम्भोधि वीचीवलय विरचितालोक शब्दानुबन्धः।
    दिक्कन्या कीर्यमाण क्षरदुडु निकर व्याज लाजाभिषेकः
      नाकोन्माथाय गच्छन् नरकमपि स मे नागहन्ता निहन्तु॥१३॥
   
   ऋक्षाक्ष क्षेप दक्षो मिहिर हिमकरोत्ताल तालाभिघाती
     वेलावाः केळि लोलो विविध घनघटा कन्दुकाघातशीलः।
   पायान्नः पातकेभ्यः पतगकुलपतेः पक्षविक्षेपजातः
     वातः पाताळ 
हेलापटह पटुरवारम्भ संरम्भ धीरः ॥१४॥    
  
  किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽयमौर्वः
     किंस्वित् कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान्।
  आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाऽम्बेति
     आलापोद्युक्त भिल्लाकुल जठर पुटः पातु नः पत्रिनाथः ॥१५॥
आसृक्व्याप्तैरसृग्भिर्दुरुपशम तृषा शातनी शातदंष्ट्रा-
   कोटी लोटत्करोटी विकट कटकाराव घोरावतारा।
भिन्द्यात् सार्धं पुळिन्द्या सपदि परिहृत ब्रह्मका जिह्मगारेः
   उद्वेल्लद्भिल्ल पल्ली निगरण करणा पारणा कारणां नः ॥१६॥
स्वच्छन्द स्वर्गिबृन्द प्रथमतम महोत्पात निर्घात घोरः
   स्वान्तध्वान्तं निरुन्ध्यात् धुत धरणि पयोराशिराशीविषारेः।
   हाला निर्वेश हेला हसहल बहुलो हर्ष कोलाहलो नः ॥१७॥
सान्द्र क्रोधानुबन्धात् सरसि नखमुखे पादपे गण्डशैले
  तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू।
अव्यादस्मान् अभव्यादविदित नखर श्रेणिदंष्ट्राभिघातौ
  जीवग्राहं ग्रुहीत्वा कमठकरटिनौ भक्षयन्  पक्षिमल्लः ॥१८॥
अल्पः कल्पान्तलीला नटमकुट सुधासूति खण्डो बहूनां
  निःसारस्त्वद्भुजाद्रेरनुभवतु मुधा  मन्थनं त्वेष सिन्धुः।
राका चन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रूकुमारान्
  सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतां आयतान्नः ॥१९॥
आरादभ्युत्थितैरावतम् अमित जवादञ्चदुच्चैः श्रवस्कं
   जातक्षोभं विमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन।
भ्राम्यन् सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं
   प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान् मन्थशैलः ॥२०॥
अस्थानेषु ग्रहाणामनियत विहितानन्त वक्रातिचाराः
    विश्वोपाधिव्यवस्था विगम विलुळित प्रागवागादिभेदाः।
द्वित्राः सुत्राम भक्त ग्रह कलह विधावण्डजेन्द्रस्य चण्डाः
    पक्षोत्क्षेपा विपक्ष क्षपण सरभसाः शर्म मे निर्मिमीरन् ॥२१॥
तत्तत्प्रत्यर्थि सारावधि विहित मृषा रोष गन्धो रुषान्धैः
  एकः क्रीडन्ननेकैः सुरपति सुभटैरक्षतो रक्षतान्नः।
अन्योन्याबद्ध लक्षापहरण विहितामन्द मात्सर्यतुङ्गैः
अस्तव्योमान्तमन्तर्हित निखिल हरिन्मण्डलं चण्डभानोः
  लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति।
प्रेङ्खोलत्स्वर्गगोलः स्खलदुडुनिकर स्कन्ध बन्धान् निरुन्धन्
   रंहोभिस्तैर्मदंहो हरतु तरलित ब्रह्मसद्मा गरुत्मान् ॥२३॥
यः स्वाङ्गे संगरान्तर्गरुदनिल लव स्तम्भिते जम्भशत्रौ
   कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश ।
सोऽस्माकं संविधत्तां सुरपतिपृतना द्वन्द्व युद्धैक मल्लः
   माङ्गल्यं वालखिल्य द्विजवर
तपसां कोऽपि मूर्तो विवर्तः॥२४॥
रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा
   कालं निष्काल्य धूत्वा निरृति धनपती पाशिनं क्लेशयित्वा।
सर्पाणां छाद्मिकानां अमृतमय पण प्रापणप्राप्त दर्पः
  निर्बाधं क्वापि सर्पन् अपहरतु हरेरौपवाह्य मदंहः ॥२५॥
                   
  नागदमनवर्णकः
 
भुग्न भ्रूर्भ्रूकुटीभृद् भ्रमदमित गरुत्क्षोभित क्ष्मान्तरिक्षः
  चक्राक्षो वक्रतुण्डः खरतरनखरः क्रूरदंष्ट्राकरालः।
पायादस्मान् अपायाद भयभर विगलद्दन्दशूकेन्द्र शूकः
  शौरेः संक्रन्दनादि प्रतिभट पृतना क्रन्दनः स्यन्दनेन्द्रः ॥२६॥
अर्यम्णा धुर्ययोक्त्र ग्रसन भय भृता सान्त्वितोऽनूरुबन्धात्
   कोदण्डज्यां जिघृक्षेदिति चकित धिया शङ्कितः शंकरेण।
तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः
   पक्षीन्द्रस्त्रायतां नः फणधर महिषी पत्रभङ्गापहारी ॥२७॥
छायातार्क्ष्यानहीनां फणमणि मुकुरश्रेणि विस्पष्टबिम्बान्
   त्राणापेक्षा धृत स्वप्रतिकृति मनसा वीक्ष्य जातानुकम्पः।
तेषां दृष्ट्वाऽथ चेष्टाः प्रति गरुड गणा शङ्कया तुङ्गरोषः
   सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्प सन्तानहन्ता  ॥२८॥
उच्छ्वासाकृष्ट तारागण घटित मृषा मौक्तिकाकल्प शिल्पः
   पक्ष व्याधूत पाथोनिधि कुहर गुहा गर्भदत्तावकाशः।
दृष्टिं दंष्ट्राग्र दूतीं पृथुषु फणभृतां प्रेषयन्नुत्तमाङ्गे-
   ष्वङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः॥२९॥
आवेधः सौधशृङ्गादनुपरत गतेराभुजङ्गेन्द्रलोकात्
   श्रेणी बन्धं वितन्वन् क्षण परिणमितालात पातप्रकारः।
पायान्नः पुण्यपापप्रचयमय पुनर्गर्भ कुम्भीनिपातात्
   पाताळस्यान्तराळे बृहति खगपतेर्निर्विघातो निपातः ॥३०॥
प्रत्यग्राकीर्ण  तत्तत्फण मणिनिकरे शङ्कुला
कोटि वक्रं
   तुण्डाग्रं संक्ष्णुवानः कुलगिरि कठिने कर्परे कूर्मभर्तुः।
पाताल क्षेत्र पक्व द्विरसन पृतना शालि विच्छेद शाली
   शैलीं नः सप्तशैली लघिमद रभसः सौतु साध्वीं सुपर्णः ॥३१॥
    पर्यवदस्यत् पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्
      ब्रह्म स्तंब प्रकम्प व्यतिषजदखिलोदन्वदुन्निद्र घोषम्।
    भृक्षुश्चक्षुः श्रुतीनां सपदि बधिरयन् पातु पत्रीश्वरस्य
        क्षिप्र क्षिप्त क्षमाभृत् क्षणघटित नभः स्फोटमास्फोटितं नः ॥३२॥
    तोय स्कन्धो न सिन्धोः समघटत मिथः पक्ष विक्षेप भिन्नः
        पाताळं न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः।
    तावद्ग्रस्ताहि वक्त्र क्षरित विषमषी पङ्क कस्तूरिकाङ्कः
          प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः ॥३३॥
     बद्धस्पर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं  स्तुवाने
          तत्तद्विश्वोपकार प्रणयि सुरगण प्रार्थित प्राणरक्षे।
     पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
           संधित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥३४॥
       क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरासृक्छटा शीधुदिग्धं
            निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः।
        अध्यारूढैः स्ववारेष्वहमहमिकया वध्य वेषं दधानैः
            काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ॥३५॥
                            परिष्कारवर्णकः
         वामे वैकुण्ठ शय्या फणिपति कटको वासुकि ब्रह्मसूत्रः
              रक्षेन्नस्तक्षकेण ग्रथित कटितटश्चारु कार्कोट हारः।
          पद्मं कर्णेऽपसव्ये प्रथिमवति महा पद्ममन्यत्र बिभ्रत्
              चूडायां शङ्खपालं गुळिकमपि भुजे दक्षिणे पक्षिमल्लः ॥३६॥
           वर्त्त्याभ स्वस्तिकाग्र स्फुरदरुण शिखा दीप्र रत्नप्रदीपैः
                बध्नद्भिस्तापमन्तर्बहुलविषमषी गन्ध तैलाभिपूर्णैः।
           नित्यं नीराजनार्थं निज फण फलकैर्घूर्णमानानि तूर्णं
                भोगैरापूरयेयुर्भुजगकुलरिपोर्भूषणानीषणां नः ॥३७॥ 
      
          अङ्गप्रत्यङ्ग लीनामृतरसविसर स्पर्शलोभादिवान्त-
             स्त्रासाद्ध्रासानुबन्धादिव सहज मिथोवैर शङ्कोत्तराङ्गात्।
          रुद्रागाढोपगूढोच्छ्वसन निबिडित स्थान योगादिवास्मद्-
             भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः ॥३८॥
          कोटीरे रत्नकोटि प्रतिफलिततया नैकधा भिन्नमूर्तिः
             वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः कॢप्तरक्षः।
          क्षेमं नः सौतु हेमाचल विधृत शरन्मेघ लेखानुकारी
             रोचिश्चूडाल चूडामणिरुरग रिपोरेष चूडाभुजङ्गः ॥३९॥
          द्राघीयः कर्णपाश द्युति परिभवन व्रीळयेव स्वभोगं
             संक्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम्।
          आसीदद्गण्डभित्ति प्रतिफलन मिषात् क्वापि गूढं विविक्षुः
             क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहना कुण्डलः कुण्डलीन्द्रः ॥४०॥
          वालाग्रग्रन्थि बन्धग्रथित पृथुशिरो रत्न सन्दर्शनीयः
               मुक्ताशुभ्रोदराभो हरिमणिशकल श्रेणि दृश्येतरांशः।
          विष्वग्दम्भोलि धारा व्रण किण विषमोत्तम्भन स्तब्ध वृत्तिः
               व्याहारस्य हृद्यो हरतु स मदघं हार दर्वीकरेन्द्रः ॥४१॥
                 
       
       वैकक्ष्य स्रग्विशेषच्छुरणपरिणमच्छस्त्र  बन्धानुबन्धः
          वक्षः पीठाधिरूढो भुजगदमयितुर्ब्रह्मसूत्रायमाणः।
       अश्रान्त स्वैर निद्रा विरचित विविधोच्छ्वास निःश्वास वेग-
          क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रू कुमारः ॥४२॥
          श्लिष्यद्रुद्रासुकीर्ति स्तन तट घुसृणालेप संक्रान्तसार-
             स्फारामोदाभिलाषोन्नमित पृथुफणा चक्रवाळाभिरामः।
           प्रायः प्रेयः पटीरद्रुम विटप धिया श्लिष्ट पक्षीन्द्र बाहुः
             व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ॥४३॥  
            ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्यदुःख्यन्
                क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन।
             व्याळस्तार्क्ष्योदरस्थो विपुलगलगुहावाहि फूत्कारवात्या
                पौनःपुन्येन हन्यात् पुनरुदरगुहागेहवास्तव्यतां नः ॥४४॥
            गाढासक्तो गरुत्मत्कटितट निकटे रक्त चण्डातकाङ्के 
                फक्कत्काञ्ची महिम्ना फणमणि महसा लोहिताङ्गो भुजङ्गः।
            सत्ता सांसिद्धिकं नः सपदि बहुविधं  कर्मबन्धं निरुन्ध्यात्  
                विन्ध्याद्र्यालीन सन्ध्या घन घटित तटित्कान्ति चातुर्य धुर्यः॥४५॥
                              अद्भुतवर्णकः
           
 वेगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती
    मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्षः।
दासो निष्पर्युदासो दनु तनय भिदो निःसहाय सहायः
     दोधूयेतास्मदीयं दुरितमधरिताराति पक्षैः स्वपक्षैः॥४६॥
उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खंजरीतिः
   क्लान्तो धातुः शकुन्तोऽनुग  इति दयया सामि रुद्धस्यदोऽपि।
ग्राहग्रस्त द्विपेन्द्र क्षति भय चकिताकुण्ठवैकुण्ठ चिन्ता-
   नासीरोदार मूर्तिर्नरक विहतये स्याद्विहङ्गेश्वरो नः ॥४७॥
                               
वेगोद्वेलः सुवेले किमिदमिति मिथो मन्त्रितो वानरेन्द्रैः
    मायामानुष्य लीलामभिनयति हरौ लब्धसेवा विशेषः।
वैदेही कर्णपूर स्तबक सुरभिणा यः समाश्लेषि दोष्णा
    तृष्णा पारिप्लवानां स भवतु गरुडो दुःख वारिप्लवो नः॥४८॥
 
दुग्धोदन्वत्प्रभूतःस्वक महिम पृथुर्विष्णुना कृष्णनाम्ना
    पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टः किरीटः।
वीरो वैरोचनास्त्र व्रण किण गुणितोदग्र निर्घात घातः
     संघातं सर्पघाती स हरतु महतामस्मदत्याहितानाम् ॥४९॥
रुन्ध्यात् संवर्त संध्या घनपटल कनत्पक्ष विक्षेप हेला-
    वातूलास्फाल तूलाञ्चल निचय तुलाधेय दैतेय लोकः।
आस्माकैः कर्म पाकैरभिगत महितानीकमप्रत्यनीकैः
     दीव्यन् दिव्यापदानैर्दनुज विजयिनो वैजयन्ती शकुन्तः ॥५०॥
यत्पक्षस्था त्रिवेदी त्रिगुण जलनिधिर्लंङ्घ्यते यद्गुणज्ञैः
    वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद् यत्सनाथः।
त्रैकाल्योपस्थितात् स त्रियुग निधिरघादायतात् त्रायतां नः
    त्रातानेकस्त्रिधाम्नस्त्रिदशरिपु चमू मोहनो वाहनेन्द्रः ॥५१॥
सैकां पञ्चाशतं यामतनुत विनता नन्दनं नन्दयिष्यन्
   कृत्वा मौलौ तदाज्ञां कवि कथक घटाकेसरी वेङ्कटेशः।
तामेतां शीलयन्तः शमित विषधरव्याधि दैवाधिपीडाः
   काङ्क्षा पौरस्त्य लाभाः कृतमितर फलैस्तार्क्ष्यकल्पा भवन्ति ॥५२॥
       
               ॥इति श्रीगुरुडपञ्चाशत् समाप्ता॥
              कवितार्किकसिंहाय कल्याणगुणशालिने।
              श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

SWAYAMVARA PARVATI STOTRAM

                     स्वयंवर पार्वती स्तोत्रम्
                       (मन्त्रमाला स्तोत्रम्)
बन्धूकवर्णामरुणां सुगात्रां
शंभुं समुद्दिश्य शनैरुपेताम्।
अम्भोजमृद्वीमभिलाषदात्रीं
संभावये निर्जरदारुकल्पाम् ॥१॥ 
ह्रींमन्थराणि चरणाग्र गतिप्रपाते-
ष्वामञ्जुसंक्वणित कङ्कण किङ्किणीनि।
कामं कुमारि! तव तानि शिवे! स्मरामि
क्षेमङ्कराणि जनकालय खेलनानि ॥२॥
योगेन बाल्यवयसो ललितां पुरस्तात्
  द्रागेव कण्ठविलसत् कनकोर्मिकौघाम्।
आकम्रनद्धरशनां भवतीं निरीक्षे
श्रीकण्ठभामिनि कदा प्रपदीनवेणीम् ॥३॥
गीर्यल्पमुग्धविशदं,  नवयौवनश्री-
धुर्यं,  विलासमयमक्ष्णि,  कृशं विलग्ने।
पर्युच्छ्रितं कुचभरे,  जघने घनं यत्
पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥४॥
निर्धूतकुण्डलमुदञ्चितघर्मलेशं
विस्रस्तकेशमभितश्चलदीक्षणान्तम्।
निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्त-
र्बध्नामि तातगृहकन्दुकखेलनं ते ॥५॥
योगेश्वरं प्रचुरभक्ति गिरीशमारा-
 देकान्तवर्तिनमुपेत्य तपश्चरन्तम्।
आकांक्षया परिचरिष्णुमनाकुलां त्वां
ये केचिदीश्वरि भजन्ति त एव धन्याः ॥६॥
गिर्यात्मजे! मदनदाहमहावमान-
पर्याकुला पुरहरे हृदयं निधाय।
कुर्यास्तपो विदधती कुशलानि भूभृत्-
पर्यायपीनकुचकुम्भविशुंभदङ्गी॥७॥
निध्याय मानसदृशा मुहुरिन्दुचूडं
मध्ये स्थिता रहसि पञ्चहुताशनानां।
तत्तादृशेन तपसा जगदण्डभाजां
वित्रासदात्रि! परिपाहि सदाशिवे! नः ॥८॥
योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं
दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तं।
साक्षात् गिरीशमवधूय त्वया प्रयाते
द्राक्तेन संश्रितपदां भवतीं भजामः ॥९॥
गेहे निजे वरणदामलसत्कराब्जां।
व्याहारिनूपुरमुदञ्चितमन्दहासां।
नीहारभानुधरमुच्चलितां वरीतुं
मोहावहां त्रिभुवनस्य भजामहे त्वाम्॥१०॥
श्वस्ताहि कङ्कणविलोकनभीतभीतं
प्रत्यग्ररागविवशं मम तं निधेहि।
उत्स्वेदवेपथु पिनाकिभृता गृहीतं
रुद्राणि दक्षिणकरांबुजमुत्तमाङ्गे॥११॥
रिष्टापहं भवतु भर्तृनखेन्दुबिंब-
स्पष्टानुबिंबिततनुं विबुधापगां ताम्।
दृष्ट्वाशु रागरभसोदयशोणकोणं
दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥१२॥
योगे नवे तव भवानि शिवानि दद्यात्
द्रागेव सत्वरमपत्रपया निवृत्तम्।
साकम्पमालिवचनैर्विहिताभिमुख्यं
द्रागुत्स्मितं पुरभिदा परिरब्धमङ्गम् ॥१३॥
गत्या नितंबभरमन्थरया सलज्जै-
रर्धेक्षणैरसकलाक्षरवाग्विलासैः।
हृद्यैश्च विभ्रमगुणैर्मदनारिधैर्य-
प्रस्तारहारिणि  शिवे! जननि! प्रसीद ॥१४॥
भद्रा मुखेन्दुनमनादभिवीक्षणेषु
प्रत्युक्तिदानविरमान्नवसत्कथासु।
उद्वेपनादपि हठात् परिरंभणेषु
पत्युः प्रमोदजननी जननि! प्रसीद ॥१५॥
यं नाथमादिमुनयो निगमोक्तिगुंभे-
ष्वालक्ष्य तान्तमनसो विमुखी भवन्ति।
सन्नह्य तेन दयितेन मनोजविद्या-
नन्दानुभूतिरसिके! जननि! प्रसीद ॥१६॥
कल्याणकुन्तलभरं नवकल्पवल्ली-
पुष्पोल्लसद् बहुलसौरभलोभनीयम्।
कल्याणधाम शशिखण्डमखण्डशोभा-
कल्लोलितं तव महेश्वरि संश्रयामः ॥१७॥
रिञ्चोलिका तव शिवे! निटिलालकानां
न्यञ्चत् पटीर तिलके निटिले विभान्ती।
मञ्जुप्रसन्नमुखपद्म विहारि लक्ष्मी-
पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥१८॥
सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः
संमुग्ध मन्मथ शरासन चारुरूपे।
हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं
यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥१९॥
कम्राः सितासितरुचा श्रवणान्तदीर्घाः
बिम्बोकडम्बरभृतो निभृतानुकम्पाः।
संपातुका मयि भवन्तु पिनाकिवक्त्र-
बिंबाम्बुजन्ममधुपाः सति! ते कटाक्षाः ॥२०॥
लग्नाभिराममृगनाभि विचित्रपत्रं
मग्नं प्रभासमुदये तव गण्डबिम्बम्।
चित्ते विभातु सततं मणिकुण्डलोद्य-
द्रत्नानुबिम्बपरिचुंबितमंबिके नः ॥२१॥
स्थाणोः सदा भगवतः प्रियतानिधानं
प्राणादपि प्रविललत्स्मितलोभनीयम्।
स्थानीकुरुष्व गिरिजे! तव बन्धुजीव-
श्रेणीसगन्धमधरं धिषणान्तरे नः ॥२२॥
वन्दामहे कनकमंगलसूत्रशोभा-
सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम्।
मन्द्रादिकस्वर विकस्वरनादविद्या-
सन्दर्भगर्भमगजे! तव कण्ठनालम्॥२३॥
रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं
दक्षारिगाढपरिरंभरसानुकूलम् ।
अक्षामहेमकटकाङ्गदरत्नशोभं
लाक्षाविलं जननि! पाणियुगं त्वदीयम् ॥२४॥
जंभारिकुम्भिवरकुम्भनिभामुरोज-
कुंभद्वयी ललितसंभृतरत्नमालाम्।
शंभोर्भुजैरनुदिनं निबिडाङ्कपाली-
संभावितां भुवनसुन्दरि! भावयामः ॥२५॥
गर्वापहे वटदलस्य तनूदरान्ते
निर्व्यूढभासि तव नाभिसरस्यगाधे।
शर्वावलोकरुचि मेदुररोमवल्ली-
निर्वासिते वसतु मे धिषणामराली ॥२६॥
मच्चेतसि स्फुरतु माररथाङ्गभंगीं
उच्चैर्द्दधानमतिपीवरतानिधानम्।
स्वच्छन्दरत्नरशनाकलितान्तरीय-
प्रच्छन्नमम्ब! तव कम्रनितंबबिम्बम्॥२७॥
स्यन्दानुरागमदवारिपुरारिचेत-
स्सन्नागबन्धमणिवेणुकमूरुकाण्डम्।
बन्दीकृतेन्द्रगजपुष्करमुग्धरंभं
नन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥२८॥
मुग्धोल्लसत्कनकनूपुरनद्ध नाना-
रत्नाभयोर्ध्वगतया परितोऽभिरामम्।
चित्तप्रसूति जयकाहलकान्ति जंघा-
युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥२९॥
खट्वांगपाणिमकुटेन तदा तदा सं-
घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे
अष्टाङ्गपातसहितं प्रणतोस्मि लब्धु-
मिष्टां गतिं जननि! पादपयोजयोस्ते ॥३०॥
हृद्यर्पणं मम मृजन्तु तदा त्वदंग-
मुद्यद्रविद्युति भवेदिह सानुबिम्बम्।
उत्तुङ्गदैत्यसुरमौलिभिरुह्यमाना:
रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥३१॥
दद्यात् सुखानि मम चक्रकलान्तरस्था
रक्तांबराभरणमाल्यधरा जपाभा।
रुद्राणि पाशसृणिचापशराग्रहस्ता
कस्तूरिकातिलकिनी नवकुंकुमार्द्रा ॥३२॥

यत्पङ्कजन्मसुषमं  करपद्मशुंभ-
दंभोरुहं भुवनमङ्गलमाद्रियन्ते।
अंभोरुहाक्षसुकृतोत्करपाकमेकं
संभावये हृदि शिवे! तव शक्तिभेदम्॥३३॥
मन्दारकुन्दसुषमा करपल्लवोद्यत्
पुण्याक्षदामवरपुस्तकपूर्णकुंभा।
चन्द्रार्धचारुमकुटा नवपद्मसंस्था
सन्देदिवीतु भवती हृदि नस्त्रिनेत्रा॥३४॥
मध्येकदंबवनमास्थितरत्नडोलां
उद्यन्नखाग्रमुखरीकृतरत्नवीणाम्।
अत्यन्तनीलकमनीयकलेबरां त्वां
उत्संगलालित मनोज्ञ शुकीमुपासे ॥३५॥
वर्तामहे मनसि सन्दधतीं नितान्त-
रक्तां वराभयविराजिकरारविन्दाम्।
उद्वेलमध्यवसतिं मधुरांगि! मायां
तत्त्वात्मिकां भगवतीं भवतीं भजन्तः॥३६॥
शंभुप्रियां शशिकलाकलितावतंसां
संभाविताभयवरां कुशपाशपाणिम्।
संपत्प्रदाननिरतां भुवनेश्वरीं त्वां
शुम्भज्जपारुचमपारकृपामुपासे॥३७॥
 
आरूढतुङ्गतुरगां मृदुबाहुवल्लीं
आरूढपाशसृणिवेत्रलतां त्रिनेत्राम्।
आरोपितामखिलसन्तनने प्रगल्भां
आराधयामि भवतीं मनसा मनोज्ञाम् ॥३८॥
कर्मात्मिके जयजयाखिलधर्ममूर्ते
चिन्मात्रिके जय जय त्रिगुणस्वरूपे।
कल्माषघर्मपिशुनान् करुणामृतार्द्रैः
संमार्ज्य सम्यगभिषिञ्च दृगञ्चलैर्नः ॥३९॥
षण्णामसि त्वमधिदैवतमक्षराणां
वर्णत्रयोदितमनुप्रकृतिस्त्वमेव।
त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत्
किन्नाम दैवतमिहास्ति समस्तमूर्ते ॥४०॥
या कापि विश्वजनमोहनदिव्यमाया
श्री कामवैरिवपुरर्धहरानुभावा।
प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान्
मूकाननन्यशरणान् परिपाहि दीनान् ॥४१॥
कर्त्र्यै नमोऽस्तु जगतो निखिलस्यभर्त्र्यै
हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै।
भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै
मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै॥४२॥
षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तु-
रिष्टोपगूहनसुधाप्लुतमानसस्य
दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के
तुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥४३॥
यत्नान्तरं भवितृभूतभवं मया यत्
स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः।
नित्यं त्वदर्चनकलासु समस्तमेतत्
भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥४४॥
स्वाहेति सागरसुतेति सुरापगेति
व्याहाररूपसुषमेति हरिप्रियेति।
नीहारशैलतनयेति पृथक्प्रकाश-
रूपां परेशमहिषीं भवतीं भजामः ॥४५॥
हारस्फुरत्कुचगिरे! हरजीवनाथे!
हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये!।
हेरंबशक्तिधरनन्दिनि! हेमवर्णे!
हे चण्डि! हैमवति! देवि!  नमोनमस्ते॥४६॥
ये तु स्वयंवरमहास्तवमन्त्रमेतं
प्रातर्नराः सकलसिद्धिकरं जपन्ति।
भूतिप्रभावजनरञ्जनकीर्तिसौन्द-
र्यारोग्यमायुरपि दिर्घममी लभन्ते ॥४७॥
शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणित्युप-
क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे!।
हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यके
हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥४८॥
  
 
 
  

NARAYANEEYAM, DASAKA 96

               NARAYANEEYAM, DASAKA 96
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 96th  dasaka which
describes the vibhutis (deivine manifestations) of the Lord  and also about Gnaana, Karma and Bhakti
yogas..
त्वं
हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-
 स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु
त्वं भृगुर्नारदोऽपि।
प्रह्लादो
दानवानां पशुषु च सुरभिः पक्षिणाम् वैनतेयो
नागानामस्यनन्तः
सुरसरिदपि च स्रोतसां विश्वमूर्ते ॥१॥
O
Lord of Guruvayur, Embodiment of the whole world and of immeasurable greatness
! You are the Parabrahma, the Ultimate Reality.  Of alphabets (aksharas) You are the
alphabet ‘A’ (‘अ’), 
of mantras You are Om (ओम्), of Kings you are Swayambhuva
Manu,  of saints (maharshis)
You are Bhrigu and Narada, of asuras You are Prahlada, of animals You
are Kamadhenu, of birds you are Garuda, of serpents You are Adisesha,
of rivers you are the celestial Ganga.  
ब्रह्मण्यानां
बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो
  भक्तानामुद्धवस्त्वं बलमसि बलिनां
धाम तेजस्विनां त्वम्।
नास्त्यन्तस्त्वद्विभूतेर्विकसदतिशयं
वस्तु सर्वं त्वमेव
  त्वं जीवस्त्वं प्रधानं यदिह
भवदृते तन्न किञ्चित् प्रपञ्चे ॥२॥
Of
those who revere brahmins you are Bali, of yagnas You are japa yagna
(chanting the names of the Lord), of valiant fighters you are Arjuna, of
devotees you are Uddhava, of strong men You are the strength, of the shining you
are the light.  There is no end to your
greatness. Whetever is wondrous in this world is Your manifestation only. You
are the prakriti and purusha
There is nothing in this world which is not You (your manifestation).        
धर्मं
वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्या
  कुर्वन्तोऽन्तर्विरागे विकसति शनकैः
सन्त्यजन्तो लभन्ते।
सत्तास्फूर्तिप्रियत्वात्मकमखिलपदार्थेषु
भिन्नेष्वभिन्नं
   निर्मूलं विश्वमूलं परममहमिति त्वद्विबोधं
विशुद्धम्॥३॥
Those
who follow the discipline of the varnas (brahmana, kshatriya, vaisya
and sudra) and ashramas (brahmachari, grihastha, vanaprastha
and sanyasa) as laid down in the Vedas with devotion to you
and surrendering (the fruits of their actions) at your lotus feet will
development detachment and gradually give up this path.  In them will arise the knowledge (experience)  that “ I am that  Brahman, 
whose swarupa is Absolute Existence, Consciousness and Bliss, the
One and only One immanent in all beings, the root cause of the worlds and
itself without a cause.” Thus he gains the highest and the purest knowledge of
You, O Lord!   
  
ज्ञानं
कर्मापि भक्तिस्त्रितयमपि त्वत्प्रापकं तत्र ताव-
  निर्विण्णानामशेषे बिषय इह भवेज्ज्ञानयोगेऽधिकारः।
सक्तानां
कर्मयोगस्त्वयि हि विनिहितो ये तु नात्यन्त सक्ता
  नाप्यत्यन्तं विरक्तास्त्वयि
च धृतरसा भक्तियोगो ह्यमीषाम् ॥४॥
Knowledge,
Action and Devotion- all three lead to You. Those who have gained complete  detachment from all materialistic things  and pleasures of the senses (vairagya)
qualify for the path of knowledge. Those who are totally attached to material
things and pleasures of the senses are fit only for the path of Action. The
path of Devotion, bhakti, is for those who are partially attached to and
partially detached from sensual pleasures etc. 
    
ज्ञानं
त्वद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते
  तस्मादत्रैव जन्म स्पृहयति
भगवन्! नाकगो नारको वा।
आविष्टं
मां तु दैवाद् भवजलनिधिपोतायिते मर्त्यदेहे
  त्वं कृत्वा कर्णधारं गुरुमनुगुणवातायितस्तारयेथाः
॥५॥
Knowledge
and Bhakti can be gained in this martyaloka (world of humans) by their punya
(fruit of meritorious actions done by them in their previous births).  For this reason even the denizens of swarga
(
heaven) and naraka (hell) desire to take birth in martyaloka.
Fortunately,  I have taken a birth in
this martyaloka  with a human body
which is like a ship to cross this ocean of samsara.  With a guru (spritual teacher) as the
captain of this ship and You, acting as the favourable wind, kindly take me
across this ocean of samsara.     
अव्यक्तं
मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः
   क्लिश्यन्तेऽतीव सिद्धिं बहुतरजनुषामन्त
एवाप्नुवन्ति।
दूरस्थः
कर्मयोगोऽपि च परमफले नन्वयं भक्तियोग-
    स्त्वामूलादेव हृद्यस्त्वरितमयि
भवत्प्रापको वर्धतां मे॥६॥
Those
who are keen on taking to the path of Knowledge and seeking the Unmanifest Brahman
by following the methods propounded in the Upanishadic and mimamsa texts,
pass through great difficulties and achieve their objective only after taking many
births. The path of action is also far far away from the Ultimate objective of mukti,
liberation.  But the path of devotion,
bhakti,
is sweet from the root upwards and takes one to You quickly.  May this bhakti increase in me, O
Lord!  . 
 
ज्ञानायैवातियत्नं
मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन्
    गाढं त्वत्पादभक्तिं शरणमयति यस्तस्य
मुक्तिः कराग्रे।
त्वद्ध्यानेऽपीह
तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
    रभ्यासादाशु शक्यं तदपि वशयितुं
त्वत्कृपाचारुताभ्याम्॥७॥
Saint
(Vyasa) disagrees that more effort is required only in the path of
Knowledge.  After hearing  about the Brahman from a competent guru,
if one takes refuge in unwavering devotion to Your lotus feet, his mukti,
liberation, is at the tip of his hand.  Dhyana (meditation) is equally difficult
because of the wavering, unstable nature of the mind.  But it can be brought under control by
practice, Your grace and your captivating form.
  
निर्विण्णः
कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
    जातश्रद्धोऽपि कामानयि भुवनपते!
नैव शक्नोमि हातुम्।
तद्भूयो
निश्चयेन त्वयि निहितमना दोषबुद्ध्या भजंस्तान्
    पुष्णीयां भक्तिमेव त्वयि हृदयगते
मंक्षु नङ्क्ष्यन्ति सङ्गा ।८॥
Relinquishing
the most difficult path of Karma  and having developed liking and keen interest
in stories of your leelas, I am unable to give up desires (for sensual
objects). While fulfilling those desires, I shall remind myself that they are
stumbling blocks in the path of bhakti, and endeavour to cultivate unwavering  devotion  to your lotus feet. Once You are firmly established
in my heart all attachments will snap completely.    
कश्चित्
क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौघैः
  प्रागेवं प्राह विप्रो ’न खलु मम जनः कालकर्मगहा वा।
चेतो
मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी’-
  त्युक्त्वा शान्तो गतस्त्वां मम च
कुरु विभो! तादृशीं चित्तशान्तिम्॥९॥
Once upon
a time a brahmin, whose mind became detached and purified when he lost all his
hard-earned wealth, said when people tormented him that “Neither people, nor
time, action or planets is the cause of my sorrow.  The mind which projects doership and
enjoyership on the atman,  is the root
cause of my sorrow.”  Saying thus he became
calm and peaceful and merged in You. O Lord! give me similar calmness and peace
of mind.  
ऐलः
प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानश्चिरं तां
   गाढं निर्विद्य भूयो युवतिसुखमिदं
क्षुद्रमेवेति गायन्।
त्वद्भक्तिं
प्राप्य पूर्णः सुखतरमचरत् तद्वदुद्धूतसङ्गं
    भक्तोत्तंसं क्रिया मां पवनपुरपते!
हन्त! मे रुन्धि रोगान्॥१०॥
Long
ago King Pururavas was madly in love with Urvasi and  (subsequently) he enjoyed her company for a long
time. Then he was fed up and became extremely detached. Singing repeatedly that
the pleasure from women is frivolous and worthless, he gained devotion to your
lotus feet and,  attaining jivanmukti,
 went around immersed in supreme bliss. O
Lord of Guruvayur!  make me devoid of all
attachments and the crest jewel  among  your devotees.      

  

NARAYANEEYAM – DASAKAM 95

   NARAYANEEYAM, DASAKA 95
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 95th  dasaka which
describes Dhyana Yoga.
आदौ हैरण्यगर्भीं तनुमविकलजीवात्मिकामास्थितस्त्वं
  जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने ।
तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन
  छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥१॥
O
Lord from whom the whole word has appeared! In the beginning, you manifested
Yourself as Hiranyagarbha embodying all beings and then,  manifesting as individual jivas, you remain
affected by the modes of sattwa, rajas and tamas of Maya.    When sattwa predominates bhakti (devotion
to the Lord) matures and rajas and tamas are destroyed. Finally sattwa
also subsides and I remain without any adjuncts,  without any attributes, and become one with
You.     
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन्
 भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि
प्रोद्धते दुर्निवारा।
चित्तं तावद् गुणाश्च ग्रथितमिह मिथस्तानि  सर्वाणि रोद्धुं
   तुर्ये त्वय्येकभक्तिः शरणमिति भवान्
हंसरूपी न्यगादीत् ॥२॥
When
sattwa predominates, then also sometimes, in spite of the understanding
that enjoyment of sense objects is fraught with adverse consequences, it cannot
be ensured that the mind does not again dwell on such enjoyment when rajas
and tamas predominate.  The mind
and the gunas are tightly intertwined and this can be prevented onlngy
by surrendering to you in undiluted devotion as expounded by You, who is beyond
the states of waking, dreaming and deep sleep states, in the manifestation as Hamsa,
swan.        
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
    क्षुद्रानन्दाश्च सान्ता बहुविधगतयः
कृष्ण तेभ्यो भवेयुः।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
    त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां
सम्मदः केन वा स्यात् ॥३॥
For
those treading the path of Karma, higher and higher levels of enjoyment
etc have been created according to varying tastes but these are frivolous and
ephemeral.  O Lord! you have told your
friend (Uddhava) that, of all the paths which take you to higher levels of
happiness, bhakti is the most effective. How can the enjoyment one gets from
sense objects match the bliss one experiences in the devotion to your lotus
feet.     
त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशाः
   सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव
तोयैकमय्यः।
सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीश्च हृद्या
   नाकांक्षत्येतदास्तां स्वयमनुपतिते
मोक्षसौख्येप्यनीहः॥४॥
For
those who are content in their hearts by devotion to you and live happily
without any desires, are happy and comfortable wherever they are (in all directions),
just like for a person immersed in a pool of water, it is water only in all
directions. He has no desire for the worlds of Indra, Brahma or yogic powers
which gladden the heart. Let that be so, he does not desire even moksha
(liberation) which comes his way on its own.     
त्वद्भक्तो बाध्यमानोऽपि विषयरसैरिन्द्रियाशान्तिहेतोः
  भक्त्यैवाक्रम्यमाणैः पुनरपि खलु
तैर्दुर्बलैर्नाभिजय्यः।
सप्तार्चिर्दीपितार्चिर्दहति किल यथा भूरिदारुप्रपञ्चं
  त्वद्भक्त्यौघे तथैव प्रदहति दुरितं,
दुर्मदः क्वेन्द्रियाणाम् ॥५॥
Your
devotee, though attracted by sensual pleasures because of undisciplined senses,
invaded by  bhakti those pleasures
are weakened and they cannot again threaten the devotee.  Just like flaming fire burns down a large
pile of firewood, the flood of bhakthi  in the devotee destroys all sins.  What can the vanity of the senses do ? 
चित्तार्द्रीभावमुच्चैर्वपुषि च पुलकं हर्षबाष्पं च हित्वा
   चित्तं शुद्ध्येत् कथं वा किमु बहुतपसा
विद्यया वीतभक्तेः।
त्वद्गाथास्वादसिद्धाञ्जनसततमरी मृज्यमानोऽयमात्माi
   चक्षुर्वत्तत्त्वसूक्षं भजति न तु
तथाभ्यस्तया तर्ककोट्या ॥६॥
Melting
of the heart, bristling of the hairs of the body, tears of joy – without these
(signs of intense devotion, bhakti) how can the mind be purified? What
is the point of tapas or knowledge without bhakti?   When continually cleansed by the siddhanjana
of revelling in stories of Your exploits and leelas, this atman
(mind, inner instrument), like the eyes, arrives at the subtle Truth (about
you), not by the practice of countless arguments expounded in the sastras.   
ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
  न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं
त्ववाञ्चं।
ऊर्ध्वाग्रं भावयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
  तत्रस्थं भावये त्वां सजलजलधरश्यामलं
कोमलाङ्गम् ॥७॥
Seated
in a comfortable posture,  with the body
erect, focusing my eyes on the tip of the nose, controlling my breath by pranayama
(breathing in, holding the air and breathing out as prescribed in the texts on
Yoga), visualising the heart-lotus, normally pointing downward,  as pointing upward,  I shall meditate on your captivating form, of
dark blue colour like the water-laden cloud,  shining above the sun, the moon and the fire.   
आनीलश्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास-
   स्यन्दार्द्रं कौस्तुभश्रीपरिगतवनमालोरुहाराभिरामम्।
श्रीवत्साङ्कं सुबाहुं मृदुलसदुदरं काञ्चनच्छायचेलं
   चारुस्निग्धोरुमंभोरुहललितपदं भावयेहं
भवन्तम् ॥८॥
I
shall meditate on your captivating form with dark silken locks of hair, shining
fish-shaped ear-globes, cool smile, wearing a garland of wild flowers illumined
by the kausthubha jewel, adorned with  beautiful necklaces, with the cravats mark
on the chest, shapely arms, smooth pretty stomach, golden coloured silks, fat
shapely thighs and beautiful, smooth feet as the red lotus.
सर्वाङ्गेष्वंग! रंगत्कुतुकमितिमुहुर्धारयन्नीश!
चित्तं
   तत्राप्येकत्र युञ्जे वदनसरसिजे
सुन्दरे मन्दहासे।
तत्रालीनं तु चेतःपरमसुखचिदद्वैतरूपे वितन्व-
   न्नन्यन्नो चिन्तयेयं मुहुरिति समुपारूढयोगो
भवेयम्॥९॥
O
Lord! Focusing the mind, again and again, with increasing interest, on all the
limbs of your form, I shall concentrate my attention on the beautiful smile on
your lotus face. When the mind completely melts there I shall,  submerging the mind in the ocean of supreme
absolute bliss and consciousness that is Brahman, think no more of anything
else.  I shall slip into samadhi
like this again and again.   
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
    दूरश्रुत्यादयोऽपि ह्यहमिकया सम्पतेयुर्मुरारे!।
त्वत्संप्राप्तौ विलम्बावहमखिलमिदं नाद्रिये, कामयेहं
    त्वामेवानन्दपूर्णं पवनपुरपते पाहि
मां सर्वतापात् ॥१०॥

In
this manner, when I am established in dhyana yoga, the eight-fold psychic
powers like anima (power to assume the size of an atom), mahima (power
to grow the body to enormous size) etc in addition to telepathy, television  etc. will automatically fall on my lap.  I will not entertain such powers, nor will I
desire them,  as they will delay my reaching
You. O Lord of Guruvayoor! save me from all my afflictions.  

NARAYANEEYAM, DASAKA 94

                          NARAYANEEYAM, DASAKA 94
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 94th  dasaka which
describes the rise of the knowledge of the Self in the seeker on the spiritual
path.
शुद्धा
निष्कामधर्मैः प्रवरगुरुगिरा तत्स्वरूपं परं ते
  शुद्धं देहेन्द्रियादिव्यपगतमखिलव्याप्तमावेदयन्ते।
नानात्वस्थौल्यकार्श्यादि
तु गुणजवपुस्सङ्गतोऽध्यासितं ते
  वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्तदादि
॥१॥
Purified
by selfless action offered to the Lord, one gets from a competent spiritual
teacher knowledge of the nature of Brahman, pure, devoid of body and senses, omnipresent
and immanent in all beings. Multiplicity, fatness, leanness and other
attributes are superimposed on Brahman because of association with the modes of
prakruti or Maya just like bigness or smallness as well as
brightness and dimness attributable to the wood which is burnt are superimposed
on fire itself which burns wood
आचार्याख्याधस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-
   ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना
दह्यमाने।
कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
   दाह्याभावेन विद्याशिखिनि च विरते
त्वन्मयी खल्ववस्था॥२॥
The
lower part of the arani (two blocks of wood used for creating fire by
friction for vedic rites) is the Teacher, the upper part is the student.  The friction or churning of the two generates
the flame of knowledge which burns the forest of delusion of the body and the
world.  And when there is nothing to burn
the fire of knowledge also dies down and what remains is the state of sachchidananda
which is Your nature or swarupa O Lord!
एवं
त्वत्प्राप्तितोऽन्यो नहि खलु निखिलक्लेशहानेरुपायो
  नैकान्तात्यन्तिकास्ते कृषिवदगदषाड्गुण्यषट्कर्मयोगाः।
दुर्वैकल्यैरकल्या
अपि निगमपथास्तत्फलान्यप्यवाप्ता
   मत्तास्त्वां विस्मरन्तः प्रसजति
पतने यान्त्यनन्तान् विषादान् ॥३॥
Thus
there is no other means of wiping out all the sufferings except by attaining You,
O Lord!.  Other systems do not completely
remove sufferings and, once removed, do not ensure that they do not recur
again. The path of karma enjoined in the Vedas cannot be effective as there are
bound to be unavoidable shortcomings in practising them.  Even if it yields results those treading this
path become conceited and, forgetting You O Lord!, fall to the abyss followed
by endless suffering.  
त्वल्लोकादन्यलोकः क्व नु भयरहितो यत्परार्धद्वयान्ते
   त्वद्भीतः सत्यलोकेऽपि न सुखवसतिः
पद्मभूः पद्मनाभ!।
एवंभावे त्वधर्माजितबहुतमसां का कथा नारकाणां
   तन्मे त्वं छिन्धि बन्धं वरद!
कृपणबन्धो कृपापूरसुन्धो ॥४॥
O Padmanabha! Except your abode
of Vaikuntha which other loka is free from fear?  Even Brahma, the creator, lives in fear of
your kaalaswarupa, as his life ends after the lapse of two parardhas.
Such being the case, what shall we talk about those who, by their deeds not
conforming to dharma, have sinned beyond measure
. Therefore Giver of boons!
Friend of those in misery! Ocean of compassion! Cut asunder my attachments.
याथार्थ्यात् त्वन्मयस्यैव
हि मम न विभो!
वस्तुतो बन्धमोक्षौ
  मायाविद्यातनुभ्यां तव तु विरचितौ
स्वप्नबोधोपमौ तौ।
बद्धे जीवद्विमुक्तिं
गतवति च भिदा तावती तावदेको
  भुङ्क्ते देहद्रुमस्थो विषयफलरसान्
नापरो निर्व्यथात्मा॥५॥
O Lord! the reality is
that there is no fundamental difference between You as Paramatma and me
as the jiva  and there is no
bondage or liberation for me in reality. The apparent difference is caused by
your bodies of avidya (ignorance) and vidya (knowledge) which
correspond to dream state and waking state respectively.  That is the only difference between the bound
and liberated one.   The bound one sits
on the tree which is the body and enjoys the fruits of sense objects.  The liberated one whose nature is Sacchidananda
(Truth, Consciousness and Bliss) does not enjoy the fruits of sense objects,
therefore is not bound. 
जीवन्मुक्तत्वमेवंविधमिति
वचसा किंफलं दूरदूरे
   तन्नामाशुद्धबुद्धेर्न च लघु मनसः
शोधनं भक्तितोऽन्यत्।
तन्मे विष्णो! कृषीष्ठास्त्वयि
कृतसकलप्रार्पणं भक्तिभारं
  येन स्यां मङ्क्षु किञ्चित्गुरुवचनमिलत्त्वत्प्रबोधस्त्वदात्मा
॥६॥
What is the use of talking
about jeevanmukti by mere words. 
It is far removed from those who are not pure in mind and there is
nothing which can purify the mind more easily than bhakti.  Therefore O Vishnu! Bless me with
unwavering devotion surrendering everything to You so that I,  with some help from a guru, gain
knowledge of Your True nature and completely merge my identity in You.  
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां
न जानन्ति केचित्
   कष्टं वन्ध्यश्रमास्ते चिरतरमिह
गां बिभ्रते निष्प्रसूतिं।
यस्यां विश्वाभिरामास्सकलमलहरा
दिव्यलीलावताराः
   सच्चित्सान्द्रं च रूपं तव न निगदितं
तां न वाचं भ्रियासम्॥७॥
Those who are more
interested in the Vedas also do not know You and their efforts are
fruitless.  They carry this vedic lore
for long without it bearing fruits.  Let
me not carry the load of words which do not describe your divine incarnations,
your leelas which captivate the hearts of all and purify all  and your sachchidananda swarupa (embodiment
of  Absolute Truth, Consciousness and
Bliss)     
यो यावान् यादृशो वा
त्वमिति किमपि नैवावगच्छामि भूम-
  न्नेवं चानन्यभावस्त्वदनुभजनमेवाद्रिये
चैद्यवैरिन्!।
त्वल्लिङ्गानां त्वदङ्घ्रिप्रियजनसदसां
दर्शनस्पर्शनादि-
  र्भूयान्मे त्वत्प्रपूजानतिनुतिगुणकर्मानुकीर्त्यादरोऽपि
॥८॥  
O Lord! I do not know anything
about Your swarupa (form), Your attributes or Your activities. O Enemy
of Sisupala! Even then  let me worship
you alone, without being distracted by anything else.  Let me see, touch etc. your images or symbols
and all those devotees for whom your lotus feet are very dear. Let me also  develop reverence for your worship, obeisance
and sankirtan (singing about your qualities, exploits and leelas).    
यद्यल्लभ्येत तत्तत्तव
समुपहृतं देव दासोऽस्मि तेऽहं
  त्वद्गेहोन्मार्जनाद्यं भवतु मम मुहुः
कर्म निर्मायमेव;।
सूर्याग्निब्राह्मणात्मादिषु
लसितचतुर्बाहुमाराधये त्वां
  त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां
भक्तियोगः ॥९॥
O Lord! I am your
servant.  Whatever comes to my hand, let
me offer it to you. Let me have the chance to clean and wipe your temples frequently
without being indifferent.  Let me
worship you,   shining with four hands, in the Sun, Fire,
Brahmin or the Self. Let devotion,  marked by the complete dissolution of my heart
in You,  constantly flow in me, O Lord!
ऐक्यं ते दानहोमव्रतनियमतपस्सांख्ययोगैर्दुरापं
  त्वत्संगेनैव गोप्यः किल सुकृतितमाः
प्रापुरानान्दसान्द्रम्;।
भक्तेष्वन्येषु भूयस्स्वपि
बहुमनुषे भक्तिमेव त्वमासां
  तन्मे त्वद्भक्तिमेव द्रढय हर गदान्
कृष्ण वातालयेश ॥१०॥

O Lord!  Oneness (Union) with You is not attainable by
such means as daana (giving alms, making gifts etc), homa (worship
by offerings made into the fire), vrata (keeping vows), niyama
(control of mind and senses), tapas (observing austerities), Sankhya,
yoga etc.  But gopis, the
most fortunate ones, attained this Oneness (Union) marked by absolute bliss  simply by your company. Though there are many
devotees of Yours, you have given the devotion of gopis a much higher
place.  Therefore O Lord of Guruvayur!
make my bhakti more  firm and
unwavering and take away all my afflictions. 
         

NARAYANEEYAM – DASAKA 93

NARAYANEEYAM,
DASAKA 93
Narayaneeyam, considered to be a Magnum Opus of Meppathur
Narayanabhattathiri,  is a masterly
summary of  Srimad Bhagavatam in 1034
sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 93rd  dasaka which
describes what one can learn from the twenty four teachers of an avadhuta
(sanyasi) which would be helpful for all sadhaks on the spiritual path.
बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
  सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम्।
नानात्वात् भ्रान्तिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा
  व्यासेधो वा; कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः॥१॥   
O
Lord! By your grace I will forsake all attachments arising out of relationships
such as wife, son, brother, sister etc and with my mind fixed on You, I will
give up everything and move about freely, seeing (understanding) the whole
world as an illusion created by the play of Maya.  The concepts of Vidhi (something obligatory)
and nishedha (something forbidden) arise because of the sense of
multiplicity created by delusion (Maya). 
For the devotee whose heart is anchored in You and who is equanimous and
sees You in all beings,  how can vidhi
 and nishedha apply?  
क्षुत्तृष्णालोपमात्रे  सततकृतधियो जन्तवः सन्त्यनन्ता-
स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव।
तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः॥२॥
There
are infinite number of beings whose sole preoccupation in life is with
satisfying their hunger and thirst.  Of
these, because of his knowledge and power of reasoning, man is considered
superior. But taking birth as a human is 
rare.  Even here some are friends
of their own selves; others are enemies of their own selves. He who, fixing his
mind steadfastly on You, thinks of ways of liberating himself from the pains
and sorrows of life, is a friend of the Self. 
Any one who does not take to this path is the enemy of the Self.        
त्वत्कारुण्ये प्रवृत्ते क इव नहि गुरुर्लोकवृत्तेऽपि भूमन्
   सर्वाक्रान्तापि भूमिर्नहि चलति
ततः सत्क्षमां शिक्षयेयम्।
गृह्णियामीश, तत्तद्विषयपरिचयेप्यप्रसक्तिं समीराद्
  व्याप्तत्वं चात्मनो मे गगनगुरुवशाद्भातु
निर्लेपता च ॥३॥
O
Lord! if your grace is there who cannot be a guru even in this mundane world? I
shall learn patience and forbearance from the Earth which remains stable in
spite of being invaded by everyone. From the Air, I will learn non-attachment
in spite of contacts with the objects of the senses.  From the sky (space) as my guru may Il
learn pervasiveness as well as non-attachment.   
स्वच्छः स्याम् पावनोऽहं मधुर उदकवद् वह्निवन्मा स्म गृह्णां
  सर्वान्नीनोऽपि दोषं तरुषु तमिव मां
सर्वभूतेष्ववेयाम्।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
  तोयादिव्यस्तमार्ताण्डवदपि च तनुष्वेकतां
त्वत्प्रसादात् ॥४॥
By
your grace,  O Lord! From water I will learn
to be pure,  purifying and sweet.  From fire,  I will learn not to absorb the bad qualities
in whatever I eat. Like fire inherent in trees, I will see myself in all
beings.  Just like waxing and waning is
of the kalas of the moon,  not of
the moon itself, I will understand that growth and decay are of the body, not
of the Atman (indwelling spirit).    
स्नेहाद्व्याधात्तपुत्रप्रणयमृतकपोतायितो  मा स्म भूवं,
  प्राप्तं प्राश्नन् सहेय क्षुधमपि
शयुवत् सिन्धुवत् स्यामगाधः।
मा पप्तं योषिदादौ शिखिनि शलभवत् भृङ्गवत् सारभागी
  भूयासं, किन्तु
तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥५॥
O
Lord! Let me not be like the pair of doves which lost their lives because of
their affection for their little ones captured by a hunter in his net (into
which they also entered).  Like the
python I will eat only when something comes my way, enduring hunger until I get
something. Let me become
  Let me not fall for women etc. just like the
flying insects into the fire.  Let me,
like the honey bee, take only the essence of things. But Let me not destroy
myself by accumulating wealth like the honey bee by accumulating honey (for
which people drive away the bees by fire) 
   
मा बध्यासं तरुण्या गज इव वशया, नार्जयेयं धनौघं
   हर्तान्यस्तं हि माध्वीहर इव,
मृगवन्मा मुहं ग्राम्यगीतैः।
नात्यासज्जेय भोज्ये झष इव बडिशे, पिङ्गला वन्निराशः
   सुप्यां भर्तव्य योगात् कुरर इव
विभो सामिषोऽन्यैर्न हन्यै॥६॥
O
Lord! Let me not be bound by woman like the he-elephant by the she-elephant
(which is used to lure and trap the he-elephant). Let me not accumulate wealth
like the honey bee; it will be snatched (or stolen) by thieves like the honey-gatherer
(takes away the honey stored by the honey bees). Let me not be deluded by folk
songs like the deer which gets caught when listening to the music. . Let me not
be attached too much to food like the fish for the meat in the bait.  Let me sleep peacefully giving up all desires
like the prostitute Pingala.   Let me not
be killed for my possessions, like the kurara bird with a peace of meat in its
beak.
वर्तेय
त्यक्तमानः सुखमतिशिशुवन्निसहायश्चरेयं
   कन्याया एकशेषो वलय इव विभो! वर्जितान्योन्यघोषः।
त्वच्चित्तो
नावबुद्ध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
   गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्यिन्दुरोर्मन्दिरेषु
॥७॥
O
Lord! Let me remain happy devoid of egotism like an infant child.  Like the single bangle in the hand of the
girl, let me remain without the company of anyone devoid of mutual
chattering.  With mind fixed on you, let
me not be aware of anything else, like the arrow-maker, concentrating on his
work, is not aware of the din and noise when the king’s procession passes by.
Let me live in houses built by others like the snake in the holes made by rats
in the earth.   
   
त्वय्येव
त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
   त्वच्चिन्ता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये
पेशकारात्।
विड्भस्मात्मा
च देहो भवति गुरुवरो, यो विवेकं विरक्तिं
   धत्ते सञ्चिन्त्यमानो , मम तु बहुरुजापीडितोऽयं  विशेषात् ॥८॥
From
the spider let me learn that this universe created by You is absorbed (dissolves)
in Yourself. From the peshakara worm, let me understand that by the continuous
remembrance of your form I myself take that form.  This body which is full of faecal matter and is
reduced to ashes in the end is the foremost guru, as it instils discrimination
and dispassion when contemplated; more so this body of mine subjected to lot of
suffering.
ही
ही! मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतो-
र्गेहे
वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरन्ति।
सोऽयं
वह्नेः शुनो वा परमिह परतः साम्प्रतां चाक्षिकर्ण-
त्वग्जिह्वाद्या
विकर्षन्त्यवशमत इतः, कोऽपि न त्वत्पदाब्जे ॥९॥     
O
Lord of Guruvayoor! Remove my attachment to this body because of which one loses
one’s freedom, entangled in house, wealth, wife etc and forgets Your lotus
fee.  After death this body is consumed
by fire or eaten by dogs. Now (while living), the skin (sense of touch) and the
tongue (sense of taste) drag the helpless person here and there.   There is none eager or interested in your
lotus feet.   .    
दुर्वारो
देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
  हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष!
नूनं
नानाभवान्ते समधिगतममुं मुक्तिदं विप्रदेहं
  क्षुद्रे हा हन्त! मा मा क्षिप विषयरसे पाहि मां
मारुतेश॥१०॥
If
attachment to the body is unavoidable at this stage, then O Lotus-eyed One!  Remove all my afflictions and bless me with unshakable
devotion to your lotus feet.  O Lord of
Guruvayur!  This body of Brahmin, capable
of taking one to liberation, was attained after innumerable births.  O Lord do NOT, NOT throw this into the
frivolous enjoyment of the senses; save me from such a contingency.  

NARAYANEEYAM, DASAKA 92

                      NARAYANEEYAM, DASAKA 92
Narayaneeyam, considered to be a Magnum Opus
of Meppathur Narayanabhattathiri,  is a
masterly summary of  Srimad Bhagavatam in
1034 sanskrit slokas of great poetic merit. 
The whole work is divided into 100 dasakas of mostly ten slokas  each. It was completed in 100 days at the end
of which Bhattathiri, who was suffering from chronic rheumatic disease, was
completely cured and also had a beatific vision of the Lord of Guruvayoor as Venugopala
. In the last sloka of each dasaka Bhattathiri cries out his heart,  praying to the Lord to end his afflictions
and restore his health. Dasakas 91-99 contain the essence of the Eleventh Canto
of Srimadbhagavatam
which focuses on
the
sadhanas for Self-realisation or mukti, liberation from the
cycle of births and deaths. As in the previous dasakas,  Bhattathiri directly addresses the Lord of
Guruvayoor in these dasakas also.    
 .        
Given below is the text
of the 92nd dasaka which describes the path of Karma coupled
with Bhakti (devotion to the Lord),  with
a prosaic translation in English. 
  वेदैः सर्वाणि कर्माण्यपरफलदया वर्णितानीति बुद्ध्वा
    तानि त्वय्यर्पितान्येव हि समनुचरन्
यानि नैष्कर्म्यमीश!
मा भूद्वेदैर्निषिद्धे
कुहचिदपि  मनःकर्मवाचां प्रवृत्तिः
    दुर्वर्जं चेदवाप्तं तदपि खलु भवत्यर्पये
चित्प्रकाशे ॥१॥
Understanding
that the karmas (rites, actions) prescribed by the Vedas are to
be performed without attachment to the fruits (results) thereof, I shall
perform such karmas as offerings to you and thus will I reach the state
of Naishkarmya, the path of knowledge. 
Let not my mind, speech or action engage in karma prohibited in
the Vedas.  If some such thing
happens unavoidably, I offer that also to You, O Lord, the Light of Consciousness.
यस्त्वन्यः कर्मयोगस्तवभजनमयस्तत्रचाभीष्टमूर्तिं
   हृद्यां सत्त्वैकरूपां दृषदि हृदि
मृदि क्वापि वा भावयित्वा।
पुष्पैर्गन्धैर्निवेद्यैरपि च विरचितैः शक्तितो भक्तिपूतैः
   नित्यं वर्यां सपर्यां विदधदयि विभो!
त्वत्प्रसादं भजेयम्॥२॥
In
the other karmayoga in which one engages in loving devotion to You, I
will create in stone, mud or in the mind a form of yours which is dear to my
heart and daily offer worship to that image, according to my capacity and with
heart-felt devotion, with flowers, incense and naivedya and thus make
you pleased with me (obtain your prasada).
       
 स्त्रीशूद्रास्त्वत्कथादिश्रवणविरहिता आसतां
ते दयार्हा-
   स्त्वत्पादासन्नयातान् द्विजकुलजनुषो
हन्त! शोचाम्यशान्तान्।
वृत्यर्थं ते यजन्तो बहुकथितमपि त्वामनाकर्णयन्तो
   दृप्ता विद्याभिजात्यैः किमु न विदधते
तादृशं मा कृथा माम्॥३॥
Women
and Sudras who are deprived of hearing your stories etc are to be pitied. Let
that be so, but I feel sorry for those dwijas, who are supposed to be
nearer to your lotus feet but still attached to the pleasures of the senses.
They perform yagas and other vedic rites for making a living and turn a deaf
ear to stories about Your much talked about leelas and exploits.  Vain and conceited about their learning and
their high birth, what is it that they do not do? O Lord do not make me like
them.      
पापोऽयं कृष्णरामेत्यभिलपति निजं गूहितुं दुश्चरित्रं
   निर्लज्जस्यास्य वाचा
बहुतरकथनीयानि मे विघ्नितानि।
भ्राता मे वन्ध्यशीलो भजति किल सदा विष्णुमित्थं बुधांस्ते
   निन्दन्नुच्चैर्हसन्ति त्वयि निहितमतींस्तादृशं
मा कृथा माम्॥४॥
“This
sinner keeps chanting ‘Krishna’, ‘Rama’ in order conceal his bad deeds and
conduct. Because of this constant chattering of this shameless fellow I am unable
to get a chance to talk about many things. 
This brother of mine cannot do anything fruitful, he just worships
Vishnu always” –Thus talk some people about those who are wise and have given
their hearts to You. They use abusive words against your devotees and laugh
loudly in derision.  O  Lord! do not make me like them. .   
श्वेतच्छायं कृते त्वां मुनिवरवपुषा प्रीणयन्ते तपोभि-
    स्त्रेतायां स्रुक्स्रुवाद्यङ्कितमरुणतनुं
यज्ञरूपं भजन्ते।
सेवन्ते तन्त्रमार्गैर्विलसदरिगदं द्वापरे श्यामलाङ्गं
    नीलं संकीर्तनाद्यैरिह  कलिसमये मानुषास्त्वां भजन्ते ॥५॥
People
worship you in Krita Yuga as a saint, of pure white complexion, by
performing tapas (severe austerities). 
In Treta yuga they worship You  as the embodiment of Yagna, of red
complexion, wearing sruk, sruva etc. by the performance of yagas
(sacrifices).   In Dwapara Yuga You are worshipped in
a  form shining with the discus and the
mace, and of dark complexion,  following
the tantric system of worship. .  In Kali
Yuga You are worshipped in a form with deep blue complexion by sankirtan (singing
aloud Your names and Your praises) and other means.
सोऽयं
कालेयकालो जयति मुररिपो! यत्र संकीर्तनाद्यैः
  निर्यत्नैरेव मार्गैरखिलद! न चिरात्त्वत्प्रसादं
भजन्ते।
जातास्त्रेताकृतादावपि
हि किल कलौ संभवं कामयन्ते
 दैवात्तत्रैव जातान् विषयविषरसैर्मा विभो! वञ्चयास्मान्॥६॥
O
Enemey of Mura! Giver of Every Thing! This Kali Yuga wins over other
yugas because in Kaliyuga only people can quickly please You (get Your
blessings) by such effortless means as chanting your names and singing about
your exploits and leelas. Even those born in  Kruta, Treta and Dwapara yugas wish to be
born in this Kali Yuga.
We,
your devotees, have taken birth in this Kali Yuga fortuitously  by luck or fate. Lord!  Please do not delude us into thinking that sense
objects are sweet like nectar while in fact they are poison.
भक्तास्तावत्कलौ
स्युर्द्रमिलभुवि ततो भूरिशस्तत्र चोच्चैः
  कावेरीं ताम्रपर्णीं किल कृतमालां च पुण्यां प्रतीचीम्।
हा!
मामप्येतदन्तर्भवमपि च विभो! किञ्चिदञ्चद्रसं त्व-
य्याशापाशैर्निबध्य
भ्रमय न भगवन् पूरय त्वन्निषेवाम् ॥७॥
In
Kaliyuga there will be bhaktas (devotees). In Dravidadesa there
will be more bhaktas.  Wihin Dravidadesa
too the number of bhaktas will be more on the banks of Kaveri,
Tamraparni, Kritamala and Prateechi.  O
Lord! we are also born in this region and we have a modicum of bhakti  to You. Please do not delude us and bind us
with the rope of desires.  Please give us
an opportunity to fully worship you.  
दृष्ट्वा
धर्मद्रुहं तं कलिमपकरुणं प्राङ्महीक्षित् परीक्षित्
    हन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात्।
त्वत्सेवाद्याशु
सिद्ध्येदसदिह न तथा त्वत्पदे चैष भीरुः
   यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम्
॥८॥
In
times gone by King Parikshit took out his sword to kill Kali who was an
opponent of dharma and was merciless but he (Parikshit) did not actually
kill him pondering over the good points of Kali.  In Kali Yuga good actions like Your worship
etc. will bear fruit quickly whereas bad actions will yield results only after
a long interval.  Moreover, Kali is
afraid of Your devotees.  O Lord! punish
this Kali when he prevents people from taking to the path of Bhakti by
making people ill  etc.   
गङ्गा
गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
   सालग्रामाभिपूजा परपुरुष!  तथैकादशी नामवर्णाः।
एतान्यष्टाप्ययत्नान्ययि,
कलिसमये त्वत्प्रसादप्रवृद्ध्या
  क्षिप्रं मुक्तिप्रदानीत्यभिदधुरृषयस्तेषु मां सज्जयेथाः
॥९॥
O Parapurusha! Gita, Ganga, Gayatri, Tulasi,
Gopichandan, worship of Salagrama, Ekadasi  and the letters of Your names – these eight
which are effortless, make You pleased and therefore in this Kaliyuga they lead
people to liberation quickly-  so say the
rishis. Therefore O Lord! make me attached to these eight.   
देवर्षीणां
पितॄणामपि न पुनरृणी किङ्करो वा स भूमन्
   योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि
हित्वा।
तस्योत्पन्नं
विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
   तन्मे पापोत्थतापान् पवनपुरपते! रुन्धि भक्तिं
प्रणीयाः ॥१०॥

One
who, forsaking all actions, totally surrenders himself to You, becomes rid of
obligations to the celestials, rishis and forbears; Nor does he become a
servant of any of them.  The fruits of
any bad activity  arising out of him
unwittingly is wiped out by You, seated in his heart.  O Lord of Guruvayoor! block the sorrows
springing from my sins and bless me with bhakti
.