GAYATRI VANDANA

           श्री गायत्रीवन्दना
ओंकाररूपा त्रिपदात्रयी च
  त्रिदेववन्द्या त्रिदिवाधिदेवी।
त्रिलोककर्त्री त्रितयस्य भर्त्री
   त्रैकालिकी संकलना विधात्री॥१॥
तत्वात्मिके विश्वविलासभूते
    विश्वाश्रये विश्वविकासधामे।
विभूत्यधिष्ठात्रि विभूतिदात्रि
     पदे त्वदीये प्रणतिर्मदीया ॥२॥
भोगत्वभोक्त्री करणस्यकर्त्री
   धात्वव्ययप्रत्ययलिङ्गशून्या।
ज्ञेया न वेद्यैर्न पुराणभेदैः
    ध्येया धिया धारण आदिशक्तिः॥३॥
नित्या सदा सर्वगताप्यलक्ष्या
    विष्णोर्विधेश्शंकरतोऽप्यभिन्ना।
शक्तिस्वरूपा जगतोऽस्य शक्ति-
    र्ज्ञातुं न शक्या करणादिभिस्त्वम्॥४॥
त्यक्तस्त्वयात्यन्तनिरस्तबुद्धि-
   र्नरो भवेत् वैभवभाग्यहीनः।
हिमालयादप्यधिकोन्नतोऽपि
   जनैस्समस्तैरपि लङ्घनीयः ॥५॥
शिवे हरौ ब्रह्मणि भानुचन्द्रयो-
   श्चराचरे गोचरकेऽप्यगोचरे।
सूक्ष्मातिसूक्ष्मे महतो महत्तमे
   कला त्वदीया विमला विराजते॥६॥
सुधामरन्दं तव पादपद्मं
   स्वे मानसे धारणया निधाय।
बुद्धिर्मिलिन्दी भवतान्मदीया
   नातः परं देवि वरं समीहे ॥७॥
दीनेषु हीनेषु गतादरेषु
   स्वाभाविकी ते करुणा प्रसिद्धा
अतः शरण्ये शरणं प्रपन्नं
    गृहाण मातः प्रणवाञ्जलिं मे ॥८॥

  

SRI GAYATRI STOTRAM-2

श्री  गायत्रीस्तोत्रम् – २

नमस्ते देवि गायत्रि सावित्रि
त्रिपदेऽक्षरे।
अजरे अमरे मातस्त्राहि मां भवसागरात्॥१॥

नमस्ते सूर्यसंकाशे सूर्यसावित्रि कोमले।
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तु
ते ॥२॥   
अनन्तकोटिब्रह्माण्डव्यापिनि ब्रह्मचारिणि।
नित्यानन्दे महामाये परेशानि नमोस्तु ते  ॥३॥
त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता।
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः॥४॥
पूषार्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः ।
पितरो नागयक्षाश्च गंधर्वाप्सरसां गणाः॥५॥
रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरि।
ऋग्यजुस्सामवेदाश्च अथर्वाङ्गिरसानि च ॥६॥
त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरि।
ब्राह्मी सरस्वती
सन्ध्या तुरीया त्वं महेश्वरि॥७॥
त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः।
पुराणानि च मन्त्राणि महागम मतानि च ॥८॥
तत्सद्ब्रह्मस्वरूपा त्वं कंचित्सदसदात्मिका।
परात्परेशि गायत्रि नमस्ते मातरंबिके ॥९॥
चन्द्रे कलात्मिके नित्ये कालरात्रि स्वधे स्वरे।
स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरि॥१०॥
नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम्।
सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणि॥११॥
अपराधसहस्राणि त्वसत्कर्मशतानि च।
मत्तो जातानि देवेशि त्वं क्षमस्व दिने दिने॥१२॥

॥इति वसिष्ठसंहितायां गायत्रीस्तोत्रं संपूर्णम्॥ 

KALIKA ASHTAKAM

 कालिका अष्टकम्

     (श्रीमच्छङ्कराचार्यविरचितं)
ध्यानम्
गलद्रक्तमुण्डावलीकण्ठमाला
महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥१॥

भुजेवामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुङ्गस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥२॥

शवद्वन्द्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिः प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभि-
श्चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥३॥
स्तोत्रम्
विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूबुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥१॥

जगन्मोहनीयं तु वाग्वादिनीयं
सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥२॥

इयं स्वर्गदात्री पुनः कल्पवल्ली
मनजांस्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥३॥

सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाऽऽविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥४॥

चिदानन्दकन्दं हसन् मन्दमन्दं
शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥५॥

महामेघकाली सुरक्तापि शुभ्रा
कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥६॥

क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशीकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥७॥

यदि ध्यानयुक्तं पठेद् यो मनुष्य-
स्तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥८॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥

ARUNACHALA PANCHARATNAM

  अरुणाचलपञ्चरत्नम्
( भगवान् रमणमहर्षि विरचितम्)
करुणापूर्णसुधाब्धे
  कबलितघनविश्वरूप
किरणावल्या।
अरुणाचल परमात्मन्
   अरुणो भव चित्तकञ्जसुविकासाय
॥१॥
O ocean of ambrosia, the
overflowing fullness of grace! O Arunachala, supreme spirit, by [whose] series
of rays the solid form of the universe is swallowed! Be the sun for the
complete blossoming of [my] mind-lotus.
त्वय्यरुणाचल सर्वं
    भूत्वा स्थित्वा
प्रलीनमेतच्चित्रम्।
हृद्यहमित्यात्मतया
     नृत्यसि भोस्ते
वदन्ति हृदयं नाम ॥२॥
O
Arunachala! In you all this picture comes into existence, is sustained, and is destroyed.
You dance in the heart as self (or spirit) as ‘I’, [and hence] they say ‘heart’
is name to you.
अहमिति कुत आयाती-
  त्यन्विष्यान्तः प्रविष्टयात्यमलधिया।
अवगम्य स्वं रूपं
   शाम्यत्यरुणाचल त्वयि नदीवाब्धौ॥३॥
 
O Arunachala! By a very blemishless mind having sought
thus, “From where does it
come as ‘I’?”, having entered within, and having
known one’s own form, one becomes
still in you, like a river in the ocean.
त्यक्त्वा विषयं बाह्यं
    रुद्धप्राणेन रुद्धमनसान्तस्त्वाम्।
ध्यायन् पश्यति योगी
   दीधितिमरुणाचल त्वयि महीयन्ते ॥४॥
O Arunachala! Having
given up external objects and having meditated upon you within
by a mind restrained by
the restrained breath, the yogi sees the light. They are exalted
in you.
त्वय्यर्पितमनसा त्वां
   पश्यन् सर्वं तवाकृतितया सततम्।
भजतेऽनन्य प्रीत्या
  स जयत्यरुणाचल त्वयि सुखे मग्नः॥५॥
O Arunachala! Seeing you by mind surrendered in you,
he who by otherless love always worships everything as your form, triumphs
having drowned in bliss in you.

SRI KRISHNA SAHASRANAMA STOTRAM II

श्रीकृष्णसहस्रनामस्तोत्रम् -II (श्लोकाः १०१-२११)

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः।

एरावतकरानीतवियद्गंगाप्लुतो विभुः॥१०१॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः।
सर्ववेदमयो मग्ननन्दान्वेषी  पितृप्रियः॥१०२॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः।
वरुणानीतजनको गोपज्ञातात्मवैभवः॥१०३॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः॥१०४॥
शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः॥१०५॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः।
गोपिकामानहरणो गोपिकाशतयूथपः॥१०६॥
वैजयन्तीस्रगाकल्पो गोपिकामानवर्द्धनः।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः॥१०७॥
स्वात्मास्यदत्ततांबूलः फलितोत्कृष्टयौवनः।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः॥१०८॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः॥१०९॥
गोपीहेममणिश्रेणीमध्येन्द्रमणिरुज्ज्वलः।
विद्याधरेन्दुशापघ्नो शंखचूडशिरोहरः॥११०॥
शंखचूडशिरोरत्नसंप्रीणितबलोऽनघः।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः॥१११॥
सरसस्सस्मितमुखः सुस्थिरो विरहाकुलः।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः॥११२॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः।
प्रमाणगम्यस्तन्मात्रावयवी बुद्धितत्परः॥११३॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः।
पुरुषश्चप्रधानात्मा विपर्यासविलोचनः॥११४॥
मथुराजनसंवीक्ष्यो रजकप्रतिघातकः।
विचित्राम्बरसंवीतो मालाकारवरप्रदः॥११५॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः।
कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः॥११६॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत्।
दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित्॥११७॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः।
वसुदेवपदानम्रः पितृबन्धविमोचनः॥११८॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः॥११९॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः॥१२०॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः॥१२१॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः।
गुरुपुत्रप्रदश्शास्ता मथुराजनमानदः॥१२२॥
जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसंचरः।
गोमान्तदावशमनो गरुडानीतभूषणः॥१२३॥
चक्राद्यायुधसंशोभी जरासंधमदापहः।
सृगालावनिपालघ्नः सृगालात्मजराज्यदः॥१२४॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः।
आज्ञापितमहाम्बोधिर्द्वारकापुरकल्पनः॥१२५॥
द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः॥१२६॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः॥१२७॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित्।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः॥१२८॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत्।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः॥१२९॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः॥१३०॥
आत्मज्ञाननिधिर्मेधाकोशस्तन्मात्ररूपवान्।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः॥१३१॥
तुरीयस्सर्वधीसाक्षी द्वन्द्वारामात्मदूरगः।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान्॥१३२॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः॥१३३॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः॥१३४॥
प्रसेनान्वेषणोद्युक्तो जांबवद्धृतरत्नदः।
जितर्क्षराजतनयाहर्ता जांबवतीप्रियः॥१३५॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः॥१३६॥
कैकेयीरमणो भद्राभर्ता नग्नजितीधवः।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः॥१३७॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः॥१३८॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित्।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः॥१३९॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः॥१४०॥
गुणग्राही गुणद्रष्टा गूढस्स्वात्मा विभूतिमान्।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः॥१४१॥
प्रपञ्चपालनो माली महद्ब्रह्मविवर्धनः।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः॥१४२॥
स्वयंप्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः॥१४३॥
कंदर्पकोटिलावण्यः परार्थैकप्रयोजकः।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः॥१४४॥
शोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः॥१४५॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः॥१४६॥
पुराणस्संयमीजन्मालिप्तः षड्विंशकोऽर्थदः।
यशस्यनीतिरान्द्यन्तरहितः सत्कथाप्रियः॥१४७॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः॥१४८॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः।
हंसविध्वंसनस्साम्बजनको डिंभकार्दनः॥१४९॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः॥१५०॥
सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेधनः।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः॥१५१॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः।
पार्थविस्मयकृत् पार्थप्रणवार्थप्रबोधनः॥१५२॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः॥१५३॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः॥१५४॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः॥१५५।
बलसंरम्भशमनो बलदर्शितपाण्डवः।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः॥१५६॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः॥१५७॥
सुलभो राजसूयार्हयुधिष्ठिरनियोजकः।
भीमार्दितजरासन्धो मागधात्मजराज्यदः॥१५८॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः॥१५९॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः॥१६०॥
 
बलियज्ञसभाध्वंस्वी दृप्तक्षत्रकुलान्तकः।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः॥१६१॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः।
कलिदोषनिराकर्ता दशनामा दृढव्रतः॥१६२॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः।
द्रौपतीरचितस्तोत्रः केशवः पुरुषोत्तमः॥१६३॥
नारायणो मधुपतिर्माधवो दोषवर्जितः।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः॥१६४॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान्।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः॥१६५॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः॥१६६॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः॥१६७॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी॥१६८॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत्।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोषदायकः॥१६९॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्।
विदुराभीष्टदो नित्यो वार्ष्णेयो मङ्गलात्मकः॥१७०॥
पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक्।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः॥१७१॥
अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता॥१७२॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः।
ब्रह्मण्यदेवश्श्रुतिमान् गोब्राह्मणहिताशयः॥१७३॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान्।
स्वभावशुद्धस्सन्मित्रस्सुशरणस्सुलक्षणः॥१७४॥
धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः॥१७५॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः॥१७६॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत्।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः॥१७७॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः।
अकालसंध्याघटनश्चक्रान्तरितभास्करः॥१७८॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक॥१७९॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः॥१८०॥
अंगुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित्।
कालकोपप्रशमनो भीमसेनजयप्रदः॥१८१॥
अश्वत्थामावधायासत्रातपाण्डुसुतः कृती।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः॥१८२॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः॥१८३॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः॥१८४॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः॥१८५॥
शान्तः शान्तनवोदीर्णसर्वधर्मसमाहितः।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो  महास्त्रवित्॥१८६॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः।
विपक्षपक्षक्षयकृत परीक्षित्प्राणरक्षणः॥१८७॥
जगत्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः॥१८८॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः।
जनकावगतस्वोक्तभारतस्सर्वभावनः॥१८९॥
असोढयादवोद्रेको विहिताप्तादिपूजनः।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः॥१९०॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः।
सृष्टिप्रत्यवहारोत्कटस्स्वधामगमनोत्सुकः॥१९१॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः॥१९२॥
वेलाकाननसञ्चारी
वेलानिलहृतश्रमः।
कालात्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः॥१९३॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः।
सत्काराह्लादिताशेषभूसरस्सुरवल्लभः॥१९४॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः॥१९५॥
स्वमायामोहिताशेषवृष्णिवीरो विशेषविद्।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः॥१९६॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः॥१९७॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः॥१९८॥
व्याधेषुविद्धपूजाङ्घ्रिर्निषादभयमोचनः।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः॥१९९॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः॥२००॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः।
पतिराद्यः परंब्रह्म परमात्मा परात्परः॥२०१॥

SRI KRISHNA SAHASRANAMA STOTRA -I

 श्रीकृष्णसहस्रनामस्तोत्रम्
ध्यान श्लोकाः
केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् |
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत्॥१॥
क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले।
कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः॥२॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे॥३॥
श्री कृष्णसहस्रनामस्तोत्रम्
कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥१॥
भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः॥२॥
सुखभावः सुखाधारो मुकुन्दो मुदिताशयः।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्॥३॥
शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥४॥
वसुधायासहरणो नारदप्रेरणोन्मुखः।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः॥५॥
रौहिणेयकृतानन्दो योगज्ञाननियोजकः।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान्॥६॥
शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत्।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः॥७॥
वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः।
आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः॥८॥
स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः।
प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः॥९॥
शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥१०॥
पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥११॥
कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥१२॥
निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥१३॥
महर्षिमानसोल्लासो महीमंगलदायकः।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥१४॥
जनकोपायनिर्देष्टा देवकीनयनोत्सवः।
पितृपाणिपरिष्कारो मोहितागाररक्षकः॥१५॥
स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः।
शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः॥१६॥
यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः।
कृतात्मविद्याविन्यासो योगमायाग्रसंभवः॥१७॥
दुर्गानिवेदितोद्भावो यशोदातल्पशायकः।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः॥१८॥
सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः।
अलिकनिद्रोपगमः पूतनास्तनपीडनः॥१९॥
स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः॥२०॥
नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः।
बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः॥२१॥
अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः॥२२॥
द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥२३॥
यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥२४॥
प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः।
व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः॥२५॥
स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥२६॥
घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत्।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥२७॥
धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः॥२८॥
वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥२९॥
अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः।
नवनीतमहाचोरो दारकाहारदायकः॥३०॥
पीठोलूखलसोपानः क्षीरभाण्डविभेदनः।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥३१॥
भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः।
परागधूसराकारो मृद्भक्षणकृतेक्षणः॥३२॥
बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः।
कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः॥३३॥
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥३४॥
सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥३५॥
मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः।
दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः॥३६॥
हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥३७॥
दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥३८॥
नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः।
धनदात्मजसंघृष्टो नन्दमोचितबन्धनः॥३९॥
बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥४०॥
प्रस्थानशकटारूढो वृन्दावनकृतालयः।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥४१॥
क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः।
वृषवत्सानुकरणो वृषध्वानविडंबनः॥४२॥
नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्॥४३॥
भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः।
बली बकासुरग्राही बकतालुप्रदाहकः॥४४॥
भीतगोपार्भकाहूतो बकचञ्चुविदारणः।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः॥४५॥
बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः।
क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः॥४६॥
कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥४७॥
गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत्।
वन्याशनप्रियश्शृंगरवाकारितवत्सकः॥४८॥
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः॥४९॥
अन्योन्यशासनः क्रीडापटुः परमकैतवः।
प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः॥५०॥
अघदानवसंहर्ता व्रजविघ्नविनाशनः।
व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः॥५१॥
कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः॥५२॥
भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः।
वामपाणिस्थदध्यन्नकबलः कलभाषणः॥५३॥
अंगुल्यन्तरविन्यस्तफलः परमपावनः।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा॥५४॥
अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः।
गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥५५॥
स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक्।
यथावत्सक्रियारूपो यथास्थाननिवेशनः॥५६॥
यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी।
चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥५७॥
विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः॥५८॥
ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः।
निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः॥५९॥
प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक्।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्॥६०॥
            
व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥६१॥
अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः।
सकलावरणोपेतस्सर्वदेवो महेश्वरः॥६२॥
महाप्रभावनः पूर्ववत्सवत्सपदर्शकः।
कृष्णयादवगोपालो गोपालोकनहर्षितः॥६३॥
स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः।
ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः॥६४॥
बलभद्रैकहृदयो नामाकारितगोकुलः।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्॥६५॥
वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः।
गोपसंवाहितपदो गोपव्यजनवीजितः॥६६॥
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः॥६७॥
तालीवनकृतक्रीडो बलपातितधेनुकः।
गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः॥६८॥
गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः।
प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः॥६९॥
विलासललितस्मेरगर्भलीलावलोकनः।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥७०॥
वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः॥७१॥
कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः।
कालियाहिफणारंगनटः कालियमर्दनः॥७२॥
नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत्।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः॥७३॥
सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः॥७४॥
अनिर्देश्यगतिर्नागवनितापतिभैक्षदः।
स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः॥७५॥
अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥७६॥
नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः।
बलभद्रसुखालापो गोपालिंगननिर्वृतः॥७७॥
दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः।
नयनाच्छादनक्रीडालंपटो नृपचेष्टितः॥७८॥
काकपक्षधरस्सौम्यो बलवाहककेलिमान्।
बलघातितदुर्धर्षप्रलंबो बलवत्सलः॥७९॥
मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान्।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥८०॥
सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः।
नटवेषधरः पद्ममालांगो गोपिकावृतः॥८१॥
गोपीमनोहरापांगो वेणुवादनतत्परः।
विन्यस्तवदनांभोजश्चारुशब्दकृताननः॥८२॥
बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः।
व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः॥८३॥
गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः।
गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः॥८४॥
रागपल्लवितस्थाणुर्गीतानमितपादपः।
विस्मारिततृणग्रासमृगो मृगविलोभितः॥८५॥
व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः।
गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः॥८६॥
निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः।
शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः॥८७॥
प्रसन्नः परमानन्दश्चित्रायितचराचरः।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः॥८८॥
गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत्।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः॥८९॥
गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥९०॥
गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः।
शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः॥९१॥
गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली॥९२॥
वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः॥९३॥
मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥९४॥
प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥९५॥
पितृप्रोक्तक्रियारूपशक्रयागनिवारणः।
शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः॥९६॥
गोवर्धनधरो गोपगोवृन्दत्राणतत्परः।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः॥९७॥
सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥९८॥
स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः॥९९॥
कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः।
धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः॥१००॥

                       

THOUSAND NAMES OF DURGA – DURGA SAHASRANAMA

श्री दुर्गासहस्रनामस्तोत्रम्
ओं शिवाऽथोमा रमा
शक्तिरनन्ता निष्कलाऽमला।
शान्ता महेश्वरी
नित्या शाश्वता परमा क्षमा॥१॥
अचिन्त्या केवलाऽनन्ता
शिवात्मा परमात्मिका।
अनादिरव्यया शुद्धा
सर्वज्ञा सर्वगाऽचला॥२॥
एकानेकविभागस्था
मायातीता सुनिर्मला।
महामहेश्वरी सत्या
महादेवी निरंजना॥३॥
काष्ठा सर्वान्तरस्थाऽपि
चिच्छक्तिश्चात्रिलालिता।
सर्वा सर्वात्मिका
विश्वा ज्योतिरूपाऽक्षराऽमृता॥४॥
शान्ता प्रतिष्ठा
सर्वेशा निवृत्तिरमृतप्रदा।
व्योममूर्तिर्व्योमसंस्था
व्योमधाराऽच्युताऽतुला॥५॥
अनादिनिधनाऽमोघा
कारणात्मा कलाकुला।
ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया॥६॥
प्राणेश्वरप्रिया
नम्या महामहिषघातिनी।
प्राणेश्वरी प्राणरूपा
प्रधानपुरुषेश्वरी॥७॥
सर्वशक्तिकलाऽकामा
महिषेष्टविनाशिनी।
सर्वकार्यनियन्त्री
च सर्वभूतेश्वरेश्वरी॥८॥
अङ्गदादिधरा चैव
तथा मुकुटधारिणी।
सनातनी महानन्दाऽऽकाशयोनिस्तथोच्यते॥९॥
चित्प्रकाशस्वरूपा
च महायोगीश्वरेश्वरी।
महामाया सुदुष्पारा
मूलप्रकृतिरीशिका॥१०॥
संसारयोनिः सकला
सर्वशक्तिसमुद्भवा।
संसारपारा दुर्वारा
दुर्निरीक्षा दुरासदा॥११॥
प्राणशक्तिश्च
सेव्याच योगिनी परमाकला।
महाविभूतिर्दुर्दर्शी
मूलप्रकृतिसम्भवा॥१२॥
अनाद्यनन्तविभवा
परार्था पुरुषारणिः।
सर्वस्थित्यन्तकृच्छैव
सुदुर्वाच्या दुरत्यया॥१३॥
शब्दगम्या शब्दमाया
शब्दाख्याऽऽनन्दविग्रहा।
प्रधानपुरुषातीता
प्रधानपुरुषात्मिका॥१४॥
पुराणी चिन्मया
पुंसामिष्टदा पुष्टिरूपिणी।
पूतान्तरस्था कूटस्था
महापुरुषसंज्ञिता॥१५॥
जन्ममृत्युजरातीता
सर्वशक्तिस्वरूपिणी।
वांछाप्रदाऽनवच्छिन्ना
प्रधानानुप्रवेशिनी॥१६॥
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु
प्रोच्यतेऽव्यक्तलक्षणा।
मलापवर्जिताऽनादिमाया
त्रितयतत्विका॥१७॥
प्रीतिश्च प्रकृतिश्चैव
गुहावासा तथोच्यते।
महामाया नवोत्पन्ना
तामसी च ध्रुवा तथा॥१८॥
व्यक्ताऽव्यक्तात्मिका
कृष्णा रक्ता शुक्ला ह्यकारणा।
प्रोच्यते कार्यजननी
नित्यप्रसवधर्मिणी॥१९॥
सर्गप्रलयमुक्ता
च सृष्टिस्थित्यन्तधर्मिणी।
ब्रह्मगर्भा चतुर्विंशत्स्वरूपा
पद्मवासिनी॥२०॥
अच्युताह्लादिका
विद्युत्ब्रह्मयोनिर्महालका।
महालक्ष्मीः समुद्भावभावितात्मा
महेश्वरी॥२१॥
महाविमानमध्यस्था
महानिद्रा सकौतुका।
सर्वार्थधारिणी
सूक्ष्माह्यविद्धा परमार्थदा॥२२॥
अनन्तरूपाऽनन्तार्था
तथा पुरुषमोहिनी।
अनेकानेकहस्ता
च कालत्रयविवर्जिता॥२३॥
ब्रह्मजन्मा हरप्रीता
मतिर्ब्रह्मशिवात्मिका।
ब्रह्मेशविष्णुसंपूज्या
ब्रह्माख्या ब्रह्मसंज्ञिता॥२४॥
व्यक्ता प्रथमजा
ब्राह्मी महारात्रीः प्रकीर्तिता।
ज्ञानस्वरूपा वैराग्यरूपा
ह्यैश्वर्यरूपिणी॥२५॥
धर्मात्मिका ब्रह्ममूर्तिः
प्रतिश्रुतपुमर्थिका।
अपांयोनिः स्वयंभूता
मानसी तत्वसम्भवा॥२६॥
ईश्वरस्यप्रिया
प्रोक्ता शंकरार्धशरीरिणी।
भवानी चैव रुद्राणी
महालक्ष्मीस्तथाम्बिका॥२७॥
महेश्वरसमुत्पन्ना
भुक्तिमुक्तिप्रदायिनी।
सर्वेश्वरी सर्ववन्द्या
नित्यमुक्ता सुमानसा॥२८॥
महेन्द्रोपेन्द्रनमिता
शांकरीशानुवर्तिनी।
ईश्वरार्धासनगता
माहेश्वरपतिव्रता॥२९॥
संसारशोषिणी चैव
पार्वती हिमवत्सुता।
परमानन्ददात्री
च गुणाग्र्‌या योगदा तथा॥३०॥
ज्ञामूर्तिश्च
सावित्री लक्ष्मीः श्रीः कमला तथा।
अनन्तगुणगम्भीरा
ह्युरोनीलमणिप्रभा॥३१॥
सरोजनिलया गङ्गा
योगिध्येयाऽसुरार्दिनी।
सरस्वती सर्वविद्या
जगज्ज्येष्ठा सुमङ्गला॥३२॥
वाग्देवी वरदा
वर्या कीतिः सर्वार्थसाधिका।
वागीश्वरी ब्रह्मविद्या
महाविद्या सुशोभना॥३३॥
ग्राह्यविद्या
वेदविद्या धर्मविद्याऽऽत्मभाविता।
स्वाहा विश्वम्भरा
सिद्धिः साध्या मेधा धृतिः कृतिः॥३४॥
सुनीतिः संकृतिश्चैव
कीर्तिता नरवाहिनी।
पूजाविभाविनी सौम्या
भोग्यभाक् भोगदायिनी॥३५॥
शोभावती शांकरी
च लोला मालाविभूषिता।
परमेष्ठिप्रिया
चैव त्रिलोकीसुन्दरी तथा॥३६॥
नन्दा संध्या कामधात्री
महादेवी सुसात्विका।
महामहिषदर्पघ्नी
पद्ममालाऽघहारिणी॥३७॥
विचित्रमुकुटा
रामा कामदाता प्रकीर्तिता।
पीताम्बरधरा दिव्यविभूषण
विभूषिता॥३८॥
दिव्याख्या सोमवदना
जगत्संसृष्टिवर्जिता।
निर्यन्त्रा यन्त्रवाहस्था
नन्दिनी रुद्रकालिका॥३९॥
आदित्यवर्णा कौमारी
मयूरवरवाहिनी।
पद्मासनगता गौरी
महाकाली सुरार्चिता॥४०॥
अदितिर्नियता रौद्री
पद्मगर्भा विवाहना।
विरूपाक्षा केकिवाहा
गुहापुरनिवासिनी॥४१॥
महाफलाऽनवद्याङ्गी
कामरूपा सरिद्वरा।
भास्वद्रूपा मुक्तिदात्री
प्रणतक्लेशभञ्जना॥४२॥
काशिकी गोमिनी
रात्रिस्त्रिदशारिविनाशिनी।
बहुरूपा सुरूपा
च विरूपा रूपवर्जिता॥४३॥
भक्तार्तिशमना
भव्या भवभावविनाशिनी।
सर्वज्ञानपरीताङ्गी
सर्वासुरविमर्दिका॥४४॥
पिकस्वनी सामगीता
भवाङ्कनिलया प्रिया।
दीक्षा विद्याधरी
दीप्ता महेन्द्रहितपातिनी॥४५॥
सर्वदेवमया दक्षा
समुन्द्रान्तरवासिनी।
अकलङ्का निराधारा
नित्यसिद्धा निरामया॥४६॥
कामधेनुर्बृहद्गर्भा
धीमती मौननाशिनी।
निस्सङ्कल्पा निरातन्का
विनया विनयप्रदा॥४७॥
ज्वालामाला सहस्राढ्या
देवदेवी मनोमया।
सुभगा सुविशुद्धा
मा वसुदेवसमुद्भवा॥४८॥
महेन्द्रोपेन्द्रभगिनी
भक्तिगम्या परावरा।
ज्ञानज्ञेया परातीता
वेदान्तविषया मती॥४९॥
दक्षिणा दाहिका
दह्या सर्वभूतहृदिस्थिता।
योगमायाविभागज्ञा
महामोहा गरीयसी॥५०॥
संध्या सर्वसमुद्भूता
ब्रह्मवृक्षाश्रयाऽदितिः।
बीजाङ्कुरसमुद्भूता
महाशक्तिर्महामतिः॥५१॥
ख्यातिः प्रज्ञावती
संज्ञा महाभोगीन्द्रशायिनी।
ह्रींकृतिः शंकरी
शान्तिर्गन्धर्वगणसेविता॥५२॥
वैश्वानरी महाशूला
देवसेना भवप्रिया।
महारात्री परानन्दा
शची दुःस्वप्ननाशिनी॥५३॥
ईड्या जया जगद्धात्री
दुर्विज्ञेया सुरूपिणी।
गुहाम्बिका गणोत्पन्ना
महापीठा मरुत्सुता॥५४॥
हव्यवाहा भवानन्दा
जगद्योनिः प्रकीर्तिता।
जगन्माता जगन्मृत्युर्जरातीता
च बुद्धिदा॥५५॥
सिद्धिदात्री रत्नगर्भा
रत्नगर्भाश्रया परा।
दैत्यहन्त्री स्वेष्टदात्री
मंगलैकसुविग्रहा॥५६॥
पुरुषान्तर्गता
चैव समाधिस्था तपस्विनी।
दिविस्थिता त्रिणेत्रा
च सर्वेन्द्रियमना धृतिः॥५७॥
सर्वभूतहृदिस्था
च तथा संसारतारिणी।
वेद्या ब्रह्मविवेद्या
च महालीला प्रकीर्तिता॥५८॥
ब्राह्मणी बृहती
ब्राह्मी ब्रह्मभूताऽघहारिणी।
हिरण्मयी महादात्री
संसारपरिवर्तिका॥५९॥
सुमालिनी सुरूपा
च भास्विनी धारिणी तथा।
उन्मूलिनी सर्वसभा
सर्वप्रत्ययसाक्षिणी॥६०॥
  
सुसौम्या चन्द्रवदना
ताण्डवासक्तमानसा।
सत्वशुद्धिकरी
शुद्धा मलत्रयविनाशिनी॥६१॥
जगत्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया।
विमानस्था विशोका
च शोकनाशिन्यनाहता॥६२॥
हेमकुण्डलिनी काली
पद्मवासा सनातनी।
सदाकीर्तिः सर्वभूताशया
देवी सतांप्रिया॥६३॥
ब्रह्ममूर्तिकला
चैव कृत्तिका कंजमालिनी।
व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः
परागतिः॥६४॥
क्षोभिका खण्डिकाऽभेद्या
भेदाभेदविवर्जिता।
अच्छिन्ना च्छिन्नसंस्थाना
वशिनी वंशधारिणी।६५॥
गुह्यशक्तिर्गुह्यतत्वा
सर्वदा सर्वतोमुखी।
भगिनी च निराधारा
निराहारा प्रकीर्तिता॥६६॥
निरङ्कुशपदोद्भूता
चक्रहस्ता विशोधिका।
स्रग्विणी पद्मसम्भेदकारिणी
परिकीर्तिता॥६७॥
परावरविधानज्ञा
महापुरुषपूर्वजा
परावरज्ञा विद्या
च विद्युज्जिह्वा जिताश्रया॥६८॥
विद्यामयी सहजा
साक्षी सहस्रवदनात्मजा।
सहस्ररश्मिः सत्वस्था
महेश्वरपदाश्रया॥६९॥
ज्वालिनी सन्मया
व्याप्ता चिन्मया पद्मभेदिका।
महाश्रया महामन्त्रा
महादेवमनोरमा॥७०॥
व्योमलक्ष्मीः
सिंहरथा चेकितानाऽमितप्रभा।
विश्वेश्वरी भगवती
सकला कालहारिणी॥७१॥
सर्ववेद्या सर्वभद्रा
गुह्या गूढा गुहारणी।
प्रलया योगधात्री
च गंगा विश्वेश्वरी तथा॥७२॥
कामदा कनका कान्ता
कंजगर्भप्रभा तथा।
पुण्यदा कालकेशा
च भोक्त्री पुष्करणी तथा॥७३॥
सुरेश्वरी भूतिदात्री
भूतिभूषा प्रकीर्तिता।
पंचब्रह्मसमुत्पन्ना
परमार्थाऽर्थविग्रहा॥७४॥
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया
मनोजवा।
मनोहरा महोरस्का
तामसी वेदरूपिणी॥७५॥
वेदशक्तिर्वेदमाता
वेदविद्याप्रकाशिनी।
योगेश्वरेश्वरी
माया महाशक्तिर्महामयी॥७६॥
विश्वान्तःस्था
वियन्मूर्तिः भार्गवी सुरसुन्दरी।
सुरभिर्नन्दिनी
विद्या नन्दगोपतनूद्भवा॥७७॥
भारती परमानन्दा
परावरविभेदिका।
सर्वप्रहरणोपेता
काम्या कामेश्वरेश्वरी॥७८॥
अनन्तानन्तविभवा
हृल्लेखा कनकप्रभा।
कूष्माण्डा धनरत्नाढ्या
सुगन्धा गन्धदायि॥७९॥
त्रिविक्रमपदोद्भूता
चतुरास्या शिवोदया।
सुदुर्लभा धनाध्यक्षा
धन्या पिङ्गललोचना॥८०॥
शान्ता प्रभा स्वरूपा
च पंकजायतलोचना।
इन्द्राक्षी हृदयान्तस्था
शिवा माता च सत्क्रिया॥८१॥
गिरिजा च सुगूढा
च नित्यपुष्टा निरन्तरा।
दुर्गा कात्यायनी
चण्डी चन्द्रिका कान्तविग्रहा॥८२॥
हिरण्यवर्णा जगती
जगद्यन्त्रप्रवर्तिका।
मन्दराद्रिनिवासा
च शारदा स्वर्णमालिनी॥८३॥
रत्नमाला रत्नगर्भा
व्युष्टिर्विश्वप्रमाथिनी।
पद्मानन्दा पद्मनिभा
नित्यपुष्टा कृतोद्भवा॥८४॥
नारायणी दुष्टशिक्षा
सूर्यमाता वृषप्रिया।
महेन्द्रभगिनी
सत्या सत्यभाषा सुकोमला॥८५॥
वामा च पंचतपसां
वरदात्री प्रकीर्तिता।
वाच्यवर्णेश्वरी
विद्या दुर्जया दुरतिक्रमा॥८६॥
कालरात्रिमहावेगा
वीरभद्रप्रिया हिता।
भद्रकाली जगन्माता
भक्तानां भद्रदायिनी॥८७॥
कराला पिङ्गलाकारा
कामभेत्री महामनाः।
यशस्विनी यशोदा
च षडध्वपरिवर्तिका॥८८॥
शंखिनी पद्मिनी
संख्या सांख्ययोगप्रवर्तिका।
चैत्रादिर्वत्सरारूढा
जगत्संपूरणीन्द्रजा॥८९॥
शुम्भघ्नी खेचराराध्या
कम्बुग्रीवा बलीडिता।
खगारूढा महैश्वर्या
सुपद्मनिलया तथा॥९०॥
विरक्ता गरुडस्था
च जगतीहृद्गुहाश्रया।
शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी॥९१॥
जगत् त्रयारणी
सिद्धसंकल्पा कामदा तथा।
सर्वविज्ञानदात्री
चानल्पकल्मषहारिणी॥९२॥
सकलोपनिषद्गम्या
दुष्टदुष्प्रेक्ष्यसत्तनुः।
सद्वृत्ता लोकसंव्याप्ता
तुष्टिः पुष्टिः क्रियावती॥९३॥
विश्वामरेश्वरी
चैव भुक्तिमुक्तिप्रदायिनी।
शिवधृता लोहिताक्षी
सर्वमालाविभूषणा॥९४॥
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी।
अशेषध्येयमूर्तिश्च
देवतानां च देवता॥९५॥
वरांबिका गिरेः
पुत्री निशुंभविनिपातिनी।
सुवर्णा स्वर्णलसिताऽनंतवर्णा
सदाधृता॥९६॥
शांकरी शांतहृदया
अहोरात्रविधायिका।
विश्वगोप्त्री
गूढरूपा गुणपूर्णा च गार्ग्यजा॥९७॥
गौरी शाकंभरी सत्यसन्धा
संध्यात्रयीदृता।
सर्वपापविनिर्मुक्ता
सर्वबन्धविवर्जिता॥९८॥
सांख्ययोगसमाख्याता
अप्रमेया मुनीडिता।
विशुद्धसुकुलोद्भूता
बिन्दुनादसमादृता॥९९॥
शंभुवामांकगा चैव
शशितुल्यनिभानना।
वनमालाविराजंती
अनंतशयनादृता॥१००॥
नरनारायणोद्भूता
नरसिंही प्रकीर्तिता।
दैत्यप्रमाथिनी
शंखचक्रपद्मगदाधरा॥१०१॥
संकर्षणसमुत्पन्ना
अंबिका सज्जनाश्रया।
सुव्रता सुन्दरी
चैव धर्मकामार्थदायिनी॥१०२॥
मोक्षदा भक्तनिलया
पुराणपुरुषादृता।
महाविभूतिदाऽऽराध्या
सरोजनिलयाऽसमा॥१०३॥
अष्टादशाभुजाऽनादि
नीलोत्पलदलाक्षिणी।
सर्वशक्तिसमारूढा
धर्माधर्मविवर्जिता॥१०४॥
वैराग्यज्ञाननिरता
निरालोका निरिन्द्रिया।
विचित्रगहनाधारा
शाश्वतस्थानवासिनी॥१०५॥
ज्ञानेश्वरी पीतचेला
वेदवेदान्तपारगा।
मनस्विनी मन्युमाता
महामन्युसमुद्भवा॥१०६॥
अमन्युरमृतास्वादा
पुरन्दरपरिष्टुता।
अशोच्या भिन्नविषया
हिरण्यरजतप्रिया॥१०७॥
हिरण्यजननी भीमा
हेमाभरणभूषिता।
विभ्राजमाना दुर्ज्ञेया
ज्योतिष्टोमफलप्रदा॥१०८॥
महानिद्रा समुत्पत्तिरनिद्रा
सत्यदेवता।
दीर्घा ककुद्मिनी
पिङ्गजटाधारा मनोज्ञधीः॥१०९॥
महाश्रया रमोत्पन्ना
तमःपारे प्रतिष्ठिता।
त्रितत्वमाता त्रिविधा
सुसूक्ष्मा पद्मसंश्रया॥११०॥
शान्त्यतीतकलाऽतीतविकारा
श्वेतचेलिका।
चित्रमाया शिवज्ञानस्वरूपा
दैत्यमाथिनी॥१११॥
काश्यपी कालसर्पाभवेणिका
शास्त्रयोनिका।   
क्रियामूर्तिश्चतुर्वर्गदर्शिनी
संप्रकीर्तिता॥११२॥
नारायणी नरोत्पन्ना
कौमुदी कान्तिधारणी।
कौशिकी ललिता लीला
परावरविभाविनी॥११३॥
वरेण्याऽद्भुतमाहात्म्या
वडवा वामलोचना।
सुभद्रा चेतनाराध्या
शान्तिदा शन्तिवर्धिनी॥११४॥
जयादिशक्तिजननी
शक्तिचक्रप्रवर्तिका।
त्रिशक्तिजननी
जन्या षट्सूत्रपरिवर्णिता॥११५॥
सुधौतकर्मणाराध्या
युगान्तदहनात्मिका।
सङ्कर्षिणी जगद्धात्री
कामयोनिः किरीटिनी॥११६॥
एन्द्री त्रैलोक्यनमिता
वैष्णवी परमेश्वरी।
प्रद्युम्नजननी
बिंबसमोष्ठी पद्मलोचना॥११७॥
मदोत्कटा हंसगतिः
प्रचण्डा चण्डविक्रमा।
वृषाधीशा परात्मा
च विन्ध्यपर्वतवासिनी॥११८॥
हिमवन्मेरुनिलया
कैलासपुरवासिनी।
चाणूरहन्त्री नीतिज्ञा
कामरूपा त्रयीतनुः॥११९॥
व्रतस्नाता धर्मशीला
सिंहासननिवासिनी।
वीरभद्रादृता वीरा
महाकालसमुद्भवा॥१२०॥
विद्याधरार्चिता सिद्धसाद्ध्याराधितपादुका।
श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका
॥१२१॥
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी।
मनीषिणी सुधावाणी वीणावादनतत्परा॥१२२॥
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती
हिरण्याक्षी तथा चैव महानन्दप्रदायिनी
॥१२३॥
वसुप्रभा सुमाल्याप्तकन्धरा पंकजानना
परावरा वरारोहा सहस्रनयनार्चिता
॥१२४॥
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी
शिवप्रिया।
श्रीपदा श्रितकल्याणा श्रीधरार्धशरीरिणी
॥१२५॥
श्रीकलाऽनन्तदृष्टिश्च अक्षुद्राऽरातिसूदनी।
रक्तबीजनिहन्त्री च दैत्यसंघविमर्दिनी
॥१२६॥
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी।
सुकीर्तिर्महिता छिन्नसंशया रसवेदिनी
॥१२७॥
गुणाभिरामा नागारिवाहना निर्जरार्चिता
नित्योदिता स्वयंज्योतिः स्वर्णकाया
प्रकीर्तिता॥१२८॥
वज्रदण्डाङ्किता चैव तथाऽमृतसंजीविनी।
वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा॥१२९॥
मङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी।
गंधर्वी तरुणी चान्द्री खड्गायुधधरा
तथा॥१३०॥
सौदामिनी प्रजानन्दा  तथा प्रोक्ता  भृगूद्भवा।
एकानंगा च शास्त्रार्थकुशला धर्मचारिणी॥१३१॥
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया।
धर्मशक्तिर्धर्ममया धार्मिकानां
शिवप्रदा ॥१३२॥
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा
धर्मवर्ष्मा धर्मपूर्णा धर्मपारंगतान्तरा॥१३३॥
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या
धराधरा।
कपालिनी शाकलिनी कलाकलितविग्रहा॥१३४॥
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।
कंसप्राणहरा चैव युगधर्मधरा तथा॥१३५॥
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या
ध्येयविग्रहा।
स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता
॥१३६॥
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा।
पद्मासनगता प्रोक्ता खड्गबाणशरासना॥१३७॥
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता।
शतरूपा शतावर्ता वितता रासमोदिनी
॥१३८॥
सूर्येन्दुनेत्रा प्रद्युम्नजननी
सुष्ठुमायिनी।
सूर्यान्तरस्थिता चैव सुप्रतिष्ठितविग्रहा
॥१३९॥
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा
कात्यायनी चण्डिका च चण्डी हैमवती
तथा ॥१४०॥
दाक्षायणी सती चैव भवानी सर्वमङ्गला।
धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी
॥१४१॥
योगनिद्रा योगभद्रा समुद्रतनया तथा।
देवप्रियंकरी शुद्धा भक्तभक्तिप्रवर्धिनी
॥१४२॥
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका
अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी
॥१४३॥
कुमारलालनासक्ता हरबाहूपधानिका ।
विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी
॥१४४॥
सुस्मितेन्दुमुखि नम्या जयाप्रियसखी
तथा।
अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना
॥१४५॥
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी।
कृत्या प्रहारिणी चैव मारणोच्चाटनी
तथा॥१४६॥
सुरासुरप्रवंद्याघ्रिर्मोहघ्नी ज्ञानदायिनी।
षड्वैरिनिग्रहकरी वैरिविद्राविनी
तथा ॥१४७॥
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका।
नारदस्तुतचारित्रा वरदेशा वरप्रदा
॥१४८॥
वामदेवस्तुता चैव कामदा सोमशेखरा
दिक्पालसविता भव्या भामिनी भावदायिनी
।१४९॥
स्त्रीसौभाग्यप्रदात्री च भोगदा
रोगनाशिनी।
व्योमगा भूमिगा चैव मुनिपूज्यपदांबुजा

वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता
॥१५०॥

THOUSAND NAMES OF SIVA – SIVA SAHASRANAMA

   

      श्री शिवसहस्रनामस्तोत्रम्
ध्यानम्
वन्दे शम्भुमुमापतिं
सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं
मृगधरं वन्दे पशूनांपतिम्
वन्दे सूर्यशशाङ्कवह्निनयनं
वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं
च वरदं वन्दे शिवं शंकरम्॥१॥
ओं स्थिरः स्थाणुः
प्रभुर्भीमः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः
सर्वः सर्वकरो भवः॥१॥
जटी चर्मी शिखण्डी
च सर्वाङ्गः सर्वभावनः।
हरश्च हरिणाक्षश्च
सर्वभूतहरः प्रभुः॥२॥
प्रवृत्तिश्च निवृत्तिश्च
नियतः शाश्वतो ध्रुवः।
श्मशानवासी भगवान्खचरो
गोचरोऽर्दनः॥३॥
अभिवाद्यो महाकर्मा
तपस्वी भूतभावनः।
उन्मत्तवेषः प्रच्छन्नः
सर्वलोकप्रजापतिः॥४॥
महारूपो महाकामी
वृषरूपो महायशाः।
महात्मा सर्वभूतात्मा
विश्वरूपो महाहनुः॥५॥
लोकपालोऽन्तर्हितात्मा
प्रसादो हयगर्दभिः।
पवित्रं च महांश्चैव
नियमो नियमाश्रितः॥६॥
सर्वकर्मा स्वयंभूत
आदिरादिकरो निधिः।
सहस्राक्षो विशालाक्षस्सोमो
नक्षत्रसाधकः॥७॥
चन्द्रस्सूर्यश्शनिः
केतुर्ग्रहो ग्रहपतिर्वरः।
अत्रिरत्र्यानमस्कर्ता
मृगबाणार्पणोऽनघः॥८॥
महातपा घोरतपा
अदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः
प्रमाणं परमं तपः॥९॥
योगो योज्यो महाभीमो
महारेता महाबलः।
सुवर्णरेतास्सर्वज्ञः
सुबीजो बीजवाहनः॥१०॥
दशबाहुस्त्वनिमिषो
नीलकण्ठ उमापतिः।
विश्वरूपस्स्वयंश्रेष्ठो
बलवीरोऽबलो गणः॥११॥
गणकर्ता गणपतिर्दिग्वासाः
काम एव च।
मन्त्रवित् परमो
मन्त्रः सर्वभावकरो हरः॥१२॥
कमण्डलुधरो धन्वी
बाणहस्तः कपालवान्।
अशनी शतघ्नी खड्गी
पट्टिशी चायुधी महान्॥१३॥
स्रुवहस्तः सुरूपश्च
तेजस्तेजस्करो निधिः।
उष्णीषी च सुवक्त्रश्च
उदग्रो विनतस्तथा॥१४॥
दीर्घश्च हरिकेशश्च
सुतीर्थः कृष्ण एव च।
शृगालरूपः सिद्धार्थो
मुंडस्सर्वशुभंकरः॥१५॥
अजश्च बहुरूपश्च
गजधारी कपर्द्यपि।
ऊर्ध्वरेता ऊर्ध्वलिंग
ऊर्ध्वशायी नभस्थलः॥१६॥
त्रिजटी चीरवासाश्च
रुद्रः सेनापतिर्विभुः।
अहश्चरो नक्तंचरस्तिग्ममन्युः
सुवर्चसः॥१७॥
गजहा दैत्यहा कालो
लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च
आर्द्रचर्माम्बरावृतः॥१८॥
कालयोगी महानादः
सर्वकामश्चतुष्पथः।
निशाचरः प्रेतचारी
भूतचारी महेश्वरः॥१९॥
बहुभूतो बहुधरः
स्वर्भानुरमितो गतिः।
नृत्यप्रियो नित्यनर्तो
नर्तकस्सर्वलालसः॥२०॥
घोरो महातपाः पाशो
नित्यो गिरिरुहो नभः।
सहस्रहस्तो विनयो
व्यवसायोह्यतन्द्रितः॥२१॥
अधर्षणो धर्षणात्मा
यज्ञहा कामनाशकः।
दक्षयागापहारी
च सुसहो मध्यमस्तथा॥२२॥
तेजोऽपहारी बलहा
मुदितोऽर्थोऽजितोऽवरः।
गंभीरघोषो गंभीरो
गंभीरबलवाहनः॥२३॥
न्यग्रोधरूपो न्यग्रोधो
वृक्षकर्णस्थितिर्विभुः।
सुतीक्ष्णदशनश्चैव
महाकामो महाननः॥२४॥
विष्वक्सेनो हरिर्यज्ञः
संयुगापीडवाहनः।
तीक्ष्णतापश्च
हर्यश्वः सहायः कर्मकालवित्॥२५॥
विष्णुप्रसादिको
यक्षः समुद्रो वडवामुखः।
हुताशनसहायश्च
प्रशान्तात्मा हुताशनः॥२६॥
उग्रतेजा महातेजा
जन्यो विजयकालवित्।
ज्योतिषामयनं सिद्धिस्सर्वग्रह
एव च॥२७॥
शिखी मुंडी जटी
ज्वाली मूर्तिजो मूर्धगो बली।
वेणवी पणवी ताळी
खली कालकटंकटः॥२८॥
नक्षत्रविग्रहमतिः
गुणबुद्धिर्लयोऽगमः।
प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः॥२९॥
विमोचनस्सुसरणो  हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी
च महीचारी स्रुतस्तथा॥३०॥
सर्वतूर्यनिनादी
च सर्वातोद्यपरिग्रहः।
व्यालरूपो गुहावासी
गुहो माली तरंगवित्॥३१॥
त्रिदशस्त्रिकालधृत्
कर्म सर्वबन्धविमोचनः।
बन्धनस्त्वसुरेन्द्राणां
युधिशत्रुविनाशनः॥३२॥
सांख्यप्रसादः
दुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागज्ञोऽतुल्यो
यज्ञविभागवित्॥३३॥
सर्ववासः सर्वचारी
दुर्वासा वासवोऽमरः।
हैमो हेमकरोऽयज्ञः
सर्वधारी धरोत्तमः॥३४॥
लोहिताक्षो महाक्षश्च
विजयाक्षो विशारदः।
संग्रहो निग्रहः
कर्ता सर्पचीरनिवासनः॥३५॥
मुख्योऽमुख्यश्च
देहश्च काहलिः सर्वकामदः।
सर्वकालप्रसादश्च
सुबलो बलरूपधृत्॥३६॥
सर्वकामवरश्चैव
सर्वदः सर्वतोमुखः।
आकाशनिर्विरूपश्च
निपातीह्यवशः खगः॥३७॥
रौद्ररूपोंशुरादित्यो
बहुरश्मिः सुवर्चसी।
वसुवेगो महावेगो
मनोवेगो निशाचरः॥३८॥
सर्ववासी श्रियावासी
उपदेशकरोऽकरः  ।
मुनिरात्मनिरालोकः
सभग्नश्च सहस्रदः॥३९॥
पक्षी च पक्षरूपश्च
अतिदीप्तो विशांपतिः।
उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो
यशः॥४०॥
वामदेवश्च वामश्च
प्राग्दक्षिणश्च वामनः।
सिद्धयोगी महर्षिश्च
सिद्धार्थः सिद्धसाधकः ॥४१॥
भिक्षुश्च भिक्षुरूपश्च
विपणो मृदुरव्ययः।
महासेनो विशाखश्च
षष्टिभागो गवांपतिः॥४२॥
वज्रहस्तश्च विष्कंभी
चमूस्तम्भन एव च।
वृत्तावृत्तकरस्तालो
मधुर्मधुकलोचनः॥४३॥
वाचस्पत्यो वाजसेनो
नित्यमाश्रमपूजितः।
ब्रह्मचारी लोकचारी
सर्वचारी विचारवित्॥४४॥
ईशान ईश्वरः कालो
निशाचारी पिनाकवान्।
निमित्तस्थो निमित्तं
च नन्दिर्नन्दकरो हरिः॥४५॥
नन्दीश्वरश्च नन्दी
च नन्दनो नन्दिवर्धनः।
भगहारी निहन्ता
च कालो ब्रह्मा पितामहः॥४६॥
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव
च।
लिंगाध्यक्षः सुराध्यक्षो
योगाध्यक्षो युगावहः॥४७॥
बीजाध्यक्षो बीजकर्ता
अध्यात्मानुगतो बलः।
इतिहासः सकल्पश्च
गौतमोऽथ निशाकरः॥४८॥
दंभोऽह्यदम्भो
व्यदम्भो वश्यो वशकरः कलिः।
लोककर्ता पशुपतिर्महाकर्ता
ह्यनौषधः॥४९॥
अक्षरं परमं ब्रह्म
बलवच्छक्र एव च।
नीतिर्ह्यनीतिः
शुद्धात्मा शुद्धो मान्यो गतागतः॥५०॥
बहुप्रसादः सुस्वप्नो
दर्पणोऽथत्वमित्रजित्।
वेदकारो मन्त्रकारो
विद्वान् समरमर्दनः॥५१॥
महामेघनिवासी च
महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो
अतिधूम्रो हुतो हविः॥५२॥
वृषणः शंकरो नित्यं
वर्चस्वी धूमकेतनः।
नीलस्तथाऽङ्गलुब्धश्च
शोभनो निरवग्रहः॥५३॥
स्वस्तिदः स्वस्तिभावश्च
भागी भागकरो लघुः।
उत्संगश्च महांगश्च
महागर्भपरायणः॥५४॥
कृष्णवर्णः सुवर्णश्च
इन्द्रियं सर्वदेहिनां।
महापादो महाहस्तो
महाकायो महायशाः॥५५॥
महामूर्धा महामात्रो
महानेत्रो निशालयः।
महान्तको महाकर्णो
महोष्ठश्च महाहनुः॥५६॥
महानासो महाकम्बुर्महाग्रीवः
श्मशानभाक्।
महावक्षा महोरस्कोह्यन्तरात्मा
मृगालयः॥५७॥
लम्बनो लम्बितोष्ठश्च
महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो
महाजिह्वो महामुखः॥५८॥
महानखो महारोमा
महाकेशो महाजटः।
प्रसन्नश्च प्रसादश्च
प्रत्ययो गिरिसाधनः॥५९॥
स्नेहनोऽस्नेहनश्चैव
अजितश्च महामुनिः।
वृक्षाकारो वृक्षकेतुरनलो
वायुवाहनः    ॥६०॥           
गण्डली मेरुधन्वा
च देवाधिपतिरेव च।
अथर्वशीर्षः सामास्य
ऋक्सहस्रामितेक्षणः॥६१॥
यजुः पादभुजो गुह्यः
प्रकाशो जंगमस्तथा।
अमोघार्थः प्रसादश्च
अभिगम्यः सुदर्शनः॥६२॥
उपकारः प्रियः
सर्वः कनकः कांचनच्छविः।      
नाभिर्नन्दिकरो
भावः पुष्करस्थपतिः स्थिरः॥६३॥
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च
मकरः कालपूजितः॥६४॥
सगणो गणकारश्च
भूतवाहनसारथिः।
भस्माशयो भस्मगोप्ता
भस्मभूतस्तरुर्गणः॥६५॥
लोकपालस्तथाऽलोको
मदात्मा सर्वपूजितः।
शुक्लस्त्रिशुक्लः
सम्पन्नः शुचिर्भूतनिषेवितः॥६६॥
आश्रमस्थः क्रियावस्थो
विश्वकर्ममतिर्वरः।
विशालशाखस्ताम्रोष्ठो
ह्यम्बुजालः सुनिश्चलः॥६७॥
कपिलः कपिश शुक्ल
आयुश्चैव परोऽपरः।
गन्धर्वोह्यदितस्तार्क्ष्यः
सुविश्रेय सुशारदः॥६८॥
परश्वधायुधो देवो
अनुकारी सुबान्धवः।
तुम्बवीणो महाक्रोध
ऊर्ध्वरेता जलेशयः॥६९॥
उग्रो वंशकरो वंशो
वंशनादो ह्यनिन्दितः।
सर्वांगरूपो मायावी
सुहृदो ह्यनिलोऽनलः॥७०॥
बन्धनो बन्धकर्ता
च सुबन्धनविमोचनः।
सुयज्ञारिः सकामारिर्महादंष्ट्रो
महाऽयुधः॥७१॥
बहुधा निन्दितः
शर्वः शंकरः शंकरोऽधनः।
अमरेशो महादेवो
विश्वदेवः सुरारिहा॥७२॥
अहिर्बुध्न्योऽनिलाभश्च
चेकितानो हविस्तथा।
अजैकपाच्च कापाली
त्रिशंकुरजितः शिवः॥७३॥
धन्वन्तरिर्धूमकेतुः
स्कंदो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च
मित्रस्त्वष्टा ध्रुवो धरः॥७४॥
प्रभावः सर्वगो
वायुरर्यमा सविता रविः।
उषंगुश्च विधाता
च मान्धाता भूतभावनः॥७५॥
विभुर्वर्णविभावी
च सर्वकामगुणावहः।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः॥७६॥
बलवांश्चोपशान्तश्च
पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कुरुवासी
कुरुभूतो गुणौषधः ॥७७॥
सर्वाशयो दर्भचारी
सर्वेषां प्राणिनां पतिः।
देवदेवः सुखासक्तः
सदसत्सर्वरत्नवित् ॥७८॥
कैलासगिरिवासी
च हिमवद्गिरिसंश्रयः।
कूलहारी कूलकर्ता
बहुविद्यो बहुप्रदः॥७९॥
वणिजो वर्धको वृक्षो
बकुलश्चन्दनच्छदः।
सारग्रीवो महाजत्रुरल्लोलश्च
महौषधः॥८०॥
सिद्धार्थकारी
सिद्धार्थः छन्दो व्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः
सिंहगः सिंहवाहनः॥८१॥
प्रभावात्मा जगत्कालस्थलो
लोकहितस्तरुः।
सारंगो नवचक्रांगः
केतुमाली सभावनः॥८२॥
भूतालयो भूतपतिरहोरात्रमनिन्दितः।
वाहिता सर्वभूतानां
निलयश्च विभुर्भवः॥८३॥
अमोघः संयतो ह्यश्वो
भोजनः प्राणधारणः।
धृतिमान् मतिमान्
दक्षः सत्कृतश्च युगाधिपः॥८४॥
गोपालिर्गोपतिर्ग्रामो
गोचर्मवसनो हरिः।
हिरण्यबाहुश्च
तथा गुहापालः प्रवेशिनां॥८५॥
प्रकृष्टारिर्महाहर्षो
जितकामो जितेन्द्रियः।
गान्धारश्च सुवासश्च
तपस्सक्तो रतिर्नरः॥८६॥
महागीतो महानृत्यो
ह्यप्सरोगणसेवितः।
महाकेतुर्महाधातुर्नैकसानुचरश्चलः॥८७॥
आवेदनीय आदेशः
सर्वगन्धसुखावहः।
तोरणस्तारणो वातः
परिधी पतिखेचरः॥८८॥
संयोगो वर्धनो
वृद्धो अतिवृद्धो गुणाधिकः।
नित्यात्मा च सहायश्च
देवासुरपतिः पतिः॥८९॥
युक्तश्च युक्तबाहुश्च
देवोदिविसुपर्वणः।
आषाढश्च सुषाढश्च
ध्रुवोऽथ हरिणो हरः॥९०॥
वपुरावर्तमानेभ्यो
वसुश्रेष्ठो महापथः।
तिरोहारी विमर्शश्च
सर्वलक्षणलक्षितः॥९१॥
अक्षश्च रथयोगी
च सर्वयोगी महाबलः।
समाम्नायोऽसमाम्नायस्तीर्थदेवो
महारथः ॥९२॥
निर्जीवो जीवनो
मन्त्रः शुभाक्षो बहुकर्कशः।
रत्नप्रभूतो रत्नांगो
महार्णवनिपानवित्  ॥९३॥
मूलं विशालो ह्यमृतो
व्यक्ताव्यक्तस्तपोनिधिः।
आरोहणोऽधिरोहश्च
शीलधारी महायशाः॥९४॥
सेवाकल्पो महाकल्पो
योगो युगकरो हरिः।
युगरूपो महारूपो
महानागहनो वधः॥९५॥
न्यायनिर्वपणः
पादः पण्डितो ह्यचलोपमः।
बहुमालो महामालः
शशीहरसुलोचनः॥९६॥
विस्तारो लवणः
कूपस्त्रियुगः सफलोदयः।
त्रिलोचनो विषण्णांगो
मणिविद्धो जटाधरः॥९७॥
बिन्दुर्विसर्गः
सुमुखः शरः सर्वायुधः सहः।
निवेदनः सुखाजातः
सुगन्धारो महाधनुः॥९८॥
गन्धपाली च भगवानुत्थानः
सर्वकर्मणां।
मन्थानो बहुलो
वायुः सकलः सर्वलोचनः॥९९॥
तलस्तालः करस्थली
ऊर्ध्वसंहननो महान्।
छत्रं सुच्छत्रश्च
विख्यातो लोकः सर्वाश्रयः क्रमः॥१००॥
मुंडो विरूपो विकृतो
दण्डी कुण्डी विकुर्वणः।
हर्यक्षः ककुभो
वज्री शतजिह्वः सहस्रपात्॥१०१॥
सहस्रमूर्धा देवेन्द्रः
सर्वदेवमयो गुरुः।
सहस्रबाहुः सर्वांगः
शरण्यः सर्वलोककृत्॥१०२॥
पवित्रं त्रिककुन्मन्त्रः
कनिष्ठः कृष्णपिंगलः।
ब्रह्मदण्डविनिर्माता
शतघ्नी पाशशक्तिमान्॥१०३॥
पद्मगर्भो महागर्भो
ब्रह्मगर्भो जलोद्भवः।
गभस्तिर्ब्रह्मकृत्ब्रह्मी
ब्रह्मविद् ब्रह्मणोगतिः॥१०४॥
अनन्तरूपो नैकात्मा
तिग्मतेजाः स्वयंभुवः।
ऊर्ध्वगात्मा    पशुपतिर्वातरंहा मनोजवः॥१०५॥
चन्दनी पद्मनालाग्रः
सुरभ्युत्तरणो नरः।
कर्णिकारमहास्रग्वी
नीलमौलिः पिनाकधृत्॥१०६॥
उमापतिरुमाकान्तो
जाह्नवीधृगुमाधवः।
वरो व्राहो वरदो
वरेण्यः सुमहास्वनः॥१०७॥
महाप्रसादो दमनः
शत्रुहा श्वेतपिंगलः।
वीतात्मा परमात्मा
च प्रयतात्मा प्रधानधृत्॥१०८॥
सर्वपार्श्वमुखस्त्र्यक्षो
सर्वसाधारणो वरः।
चराचरात्मा सूक्ष्मात्मा
अमृतो गोवृषेश्वरः॥१०९॥
साध्यर्षिर्वसुरादित्यो
विवस्वान् सविताऽमृतः।
व्यासः सर्गः सुसंक्षेपो
विस्तरः पर्ययो नरः॥११०॥
ऋतुः संवत्सरो
मासः पक्षः संख्यासमापनः।
कला काष्ठा लवा
मात्रा मुहूर्ताहः क्षपाः क्षणाः॥१११॥
विश्वक्षेत्रं
प्रजाबीजं लिंगमाद्यस्तुनिर्गमः।
सदसद्व्यक्तमव्यक्तं
पिता माता पितामहः॥११२॥
स्वर्गद्वारं प्रजाद्वारं
मोक्षद्वारं त्रिविष्टपं।
निर्वाणं ह्लादनश्चैव
ब्रह्मलोकः परागतिः॥११३॥
देवासुरविनिर्माता
देवासुरपरायणः।
देवासुरगुरुर्देवो
देवासुरनमस्कृतः॥११४॥
देवासुरमहामात्रो
देवासुरगणाश्रयः।
देवासुरगणाध्यक्षो
देवासुरगणाग्रणीः॥११५॥
देवादिदेवो देवर्षिर्देवासुरवरप्रदः।
देवासुरेश्वरो
विश्वो देवासुरमहेश्वरः॥११६॥
सर्वदेवमयोऽचिन्त्यो
देवतात्माऽऽत्मसम्भवः।
उद्भित् त्रिविक्रमो
वैद्यो विरजो नीरजोऽमरः॥११७॥
ईड्यो हस्तीश्वरो
व्याघ्रो देवसिंहो नरर्षभः।
विबुधोऽग्रवरः
सूक्ष्मः सर्वदेवस्तपोमयः॥११८॥
सुयुक्तः शोभनो
वज्री प्रासानां प्रभवोऽव्ययः।
गुहः शान्तो निजः
सर्गः पवित्रं सर्वपावनः॥११९॥
शृंगी शृंगप्रियो
बभ्रू राजराजो निरामयः।
अभिराम सुरगणो
विरामः सर्वसाधनः॥१२०॥
ललाटाक्षो विश्वदेवो
हरिणो ब्रह्मवर्चसः।
स्थावराणां पतिश्चैव
नियमेन्द्रियवर्धनः॥१२१॥
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः
सत्यव्रतः शुचिः।
व्रताधिपः परंब्रह्म
भक्तानां परमागतिः॥१२२॥
विमुक्तो मुक्ततेजाश्च
श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
 

SHRI GARUDA DANDAKAH

                    श्रीगरुडदण्डकः
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥१॥
गरुडमखिलवेदनीडारूढं  द्विषत्पीडनोत्कण्ठिताकुण्ठ-वैकुण्ठ-
पीठीकृतस्कन्धमीडे स्वणीडागतिप्रीत-रुद्रासुकीर्ति-स्तनाभोग-
गाढोपगूढ-स्फुरत्कण्टकव्रात, वेधव्यथावेपमान-द्विजिह्वाधिपाकल्प-
विस्फार्यमाण-स्फटावाटिका-रत्नरोचिश्छटाराजि
नीराजितं
कान्ति कल्लोलिनी राजितम् ॥२॥
जय गरुड सुपर्ण दर्वीकराहार  देवाधिपाहारहारिन्
दिवौकस्पति-क्षिप्त-दम्भोलि-धाराकिणाकल्प-कल्पान्त-
वातूलकल्पोदयानल्पवीरायितोद्यत्चमत्कार,
दैत्यारि-जैत्रध्वजारोह-निर्धारितोत्कर्ष-संकर्षणात्मन्
गरुत्मन् मरुत्पञ्चकाधीश-सत्यादिमूर्ते न कश्चित्
समस्ते नमस्ते पुनस्ते नमः ॥३॥
नम इदमजहत्सर्पाय पर्याय-निर्यात-पक्षानिलास्फालनोद्वेल-
पाथोधिवीची-चपेटाहतागाधपाताल-भांकार-संक्रुद्ध-नागेन्द्र-
पीडासृणीभाव-भास्वन्नखश्रेणये, चण्डतुण्डाय
नृत्यद्भुजंगभुवे
वज्रिणे दंष्ट्रया तुभ्यं अध्यात्मविद्या विधेयाविधेया
भवद्दास्यमापादयेथा दयेथाश्च मे ॥४॥
मनुरनुगत-पक्षिवक्त्र-स्फुरत्तारक-स्तावकश्चित्रभानुप्रिया-
शेखरस्त्रायतां नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन्
बलद्वेषिदफ़्र्पज्वलद्वालखिल्य-प्रतिज्ञावतीर्ण,
स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे
मुकुन्दे महानन्ददोग्ध्रीं दधीथा दुधाकामहीनाम्
अहीनामहीनान्तक ॥५॥
षट्त्रिंशद्गणचरणो नरपरिपाटी नवीनगुंभगणः।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनी व्यूहम्॥६॥
विचित्रसिद्धिदो सोऽयं वेङ्कटेशविपश्चिता।

गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥७॥

NRISIMHAKAVACHAM (BRAHMANDAPURANANTARGATAM)

ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचम्
 नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं
पुरा।
सर्वरक्षाकरं
पुण्यं सर्वोपद्रवनाशनम्॥१॥
सर्वसम्पत्करं
चैव स्वर्गमोक्षप्रदायकम्।
ध्यात्वा
नृसिंहं देवेशं हेमसिंहासनस्थितम्॥२॥ 
विवृतास्यं
त्रिनयनं शरदिन्दुसमप्रभम्।
लक्ष्म्यालिङ्गितवामाङ्गं
विभूतिभिरुपाश्रितम्॥३॥
चतुर्भुजं
कोमलाङ्गं स्वर्णकुण्डलशोभितम्।
सरोजशोभितोरस्कं
रत्नकेयूरशोभितम् ॥४॥
तप्तकाञ्चनसङ्काशं
पीतनिर्मलवाससम्।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः॥५॥ 
विराजितपदद्वन्द्वं
शङ्खचक्रादि हेतिभिः।
गरुत्मता
सविनयं स्तूयमानं मुदान्वितम्॥६॥,
स्वहृत्कमलसंवासम्
कृत्वा तु कवचं पठेत्।
नृसिंहो
मे शिरः पातु लोकरक्षात्मसंभवः॥७॥ 
सर्वगोऽपि
स्तंभवासः फालं मे रक्षतु ध्वनिं।
नृसिंहो
मे दृशौ पातु सोमसूर्याग्निलोचनः ॥८॥
स्मृतिं
मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः।
नासं
मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥९॥
सर्वविद्याधिपः
पातु नृसिंहो रसनां मम।
वक्त्रं
पात्विन्दुवदनः सदा प्रह्लादवन्दितः॥१०॥
नृसिंहः
पातु मे कण्ठं  स्कन्धौ भूभरान्तकृत्।
दिव्यास्त्रशोभितभुजो
नृसिंहः पातु मे भुजौ॥११॥
करौ
मे देववरदो नृसिंहः पातु सर्वदा।
हृददं
योगिसाध्यश्च निवासं पातु मे हरिः ॥१२॥
मध्यं
पातु हिरण्याक्षवक्षःकुक्षिविदारणः।
नाभिं
मे पातु नृहरिः स्वनाभिब्रह्मसंस्तुतः॥१३॥
ब्रह्माण्डकोटयः
कट्यां यस्याऽसौ पातु मे कटिम्।
गुह्यं
मे पातु गुह्यानां मन्त्राणां गुह्यरूपदृक्॥१४॥
ऊरू
मनोभवः पातु जानुनी नररूपधृक्।
जङ्खे
पातु धराभारहर्ता योऽसौ नृकेसरी॥१५॥
सुरराज्यप्रदः
पातु पादौ मे नृहरीश्वरः।
सहस्रशीर्षा
पुरुषः पातु मे सर्वशस्तनुम्॥१६॥  
महोग्रः
 पूर्वतः पातु महावीराग्रजोऽग्नितः।
महाविष्णुर्दक्षिणे
पातु महाज्वालस्तु नैऋतौ॥१७॥
 पश्चिमे पातु सर्वेशो दिशि
मे सर्वतोमुखः।
नृसिंहः
पातु वायव्यां सौम्यां भूषणविग्रहः॥१८॥
ईशान्ये
पातु भद्रो मे सर्वमङ्गलदायकः।
संसारभयतः
पातु मृत्योर्मृत्युर्नृकेसरी॥१९॥
इदं
नृसिंहकवचं प्रह्लादमुखमण्डितम्।
भक्तिमान्
यः पठेन्नित्यं सर्वपापात्प्रमुच्यते॥२०॥
पुत्रवान्
धनवान् लोके दीर्घायुरुपजायते।
यं यं
कामयते कामान् तं तं प्राप्नोत्यसंशयम् ॥२१॥
सर्वत्र
जयमाप्नोति सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां
ग्रहाणां विनिवारणम् ॥२२॥
वृश्चिकोरगसंभूतविषापहरणं
परम्।
ब्रह्मराक्षसयक्षाणां
दूरोत्सारणकारणम्॥२३॥
भुर्जे
वा तालपत्रे वा कवचं लिखितं शुभम्।
करमूले
धृतं येन सिध्येयुस्तस्य कार्याणि॥२४॥
देवासुरमनुष्येषु
स्वं स्वमेव जयं लभेत्।
एकसन्ध्यं
त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥२५॥
सर्वमङ्गलमाङ्गल्यं
भूतिं मुक्तिं च विन्दति।
द्वात्रिंशत्सहस्राणि
यः पठेत् शुद्धमानसः ॥२६॥
कवचस्यास्य
मन्त्रस्य मन्त्रसिद्धिः प्रजायते।
अनेन
मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम्॥२७॥
तिलकं
विन्यसेद्यस्तु तस्य ग्रहभयं हरेत्।
त्रिवारं
जपमानस्तु दत्तं वारिभ्य मन्त्र्य च॥२८॥
प्राशयेद्यो
नरो मन्त्रं नृसिंहध्यानमाचरेत्
तस्य
रोगा प्रणश्यन्ति ये च स्युः कुक्षिसंभवाः॥२९॥
 किमत्र बहुनोक्तेन नृसिंहसदृशो
भवेत्।
मनसा
चिन्तितं यस्तु स तच्चाप्नोत्यसंशयम्॥३०॥
गर्जन्तं  गर्जयन्तं निजभुजपटलं स्फोटयन्तं
हठन्तं
रूप्यन्तं
तापयन्तं दिवि भुवि दितिजं क्षोभयन्तं क्षिपन्तम्।
क्रन्दन्तं
रोषयन्तं दिशि दिशि सततं संहरन्तं भ्रमन्तं
वीक्षन्तं
घूर्णयन्तं शरनिकरशतैः दिव्यसिंहं नमामि ॥३१॥‘
॥इति
श्री ब्रह्माण्डपुराणे प्रह्लादोक्तं नृसिंहकवचं संपूर्णम्॥