SRIKRISHNA STOTRAM

 श्रीकृष्णस्तोत्रम्
वन्दे नवघनश्यामं पीतकौशेयवाससं।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।
राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥
राधानुगं राधिकेशं राधानुकृतमानसं।
राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।
राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥
ध्यायन्ते योगिनो योगात्
   सिद्धाः सिद्धेश्वराश्च
यम्।
तं ध्यायेत् सन्ततं शुद्धं
   भगवन्तं सनातनम्
॥५॥
सेवने सततं सन्तो ब्रह्मेशशेषसंज्ञकाः।
सेवन्ते निर्गुणब्रह्म भगवन्तं सनातनं॥६॥
निर्लिप्तं च निरीहं च परमानन्दमीश्वरं।
नित्यं सत्यं च परमं भगवन्तं सनातनं॥७॥
यं सृष्टेरादिभूतं च सर्वबीजं परात्परं।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं॥८॥
बीजं नानावताराणां सर्वकारणकारणं।
वेदाऽवेद्यं वेदबीजं वेदकारणकारणम् ॥९॥

NARADAKRITA GOPALA STOTRAM

                गोपालस्तोत्रम्
श्री नारदः-
नवीननीरदश्यामं नीलेन्दीवरलोचनं।
वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥१॥
स्फुरद्बर्हदलोद्बद्धनीलकुञ्चितमूर्धजं।
कदंबकुसुमोद्बद्धवनमाला विभूषितम्॥२॥
गण्डमण्डलसंसर्गि चलत्काञ्चनकुण्डलं।
स्थूलमुक्ताफलोदार हारद्योतितवक्षसम् ॥३॥
हेमांगदतुलाकोटि किरीटोज्ज्वलविग्रहं।
मन्दमारुतसंक्षोभ वल्गितांबरसञ्चयम् ॥४॥
रुचिरोष्ठपुटन्यस्त वंशीमधुरनिःस्वनैः।
लसत् गोपालिका चेतो मोहयन्तं मुहुर्मुहुः॥५॥
वल्लवीवदनाम्भोज मधुपानमधुव्रतं।
क्षोभयन्तं मनस्तासां सस्मेरापांगवीक्षणैः॥६॥
यौवनोद्भिन्नदेहाभिः संसिक्ताभिः परस्परं।
विचित्रांबरभूषाभिर्गोपनारीभिरावृतम् ॥७॥
प्रभिन्नाञ्जनकालिन्दी जलकेली कलोत्सुकं।
योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम्॥८॥
कालिन्दीजलसंसर्ग शीतलानिल सेविते।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥९॥
रत्नभूधरसंलग्न रत्नासनपरिग्रहम्।
कल्पपादपमध्यस्थ हेममण्डपिकागतम् ॥१०॥
वसन्तकुसुमामोद सुरभीकृतदिङ्मुखे।
गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥११॥
सव्यहस्ततलन्यस्त गिरिवर्यातपत्रकं।
खण्डिताखण्डलोन्मुक्त मुक्तासारघनाघनम्॥१२॥
वेणुवाद्यमनोल्लासकृत हुंकातनिःस्वनैः
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥१३॥
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः।
दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम् ॥१४॥
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदान्तपारगैः।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्॥१५॥
य एनं चिन्तयन् देवं भक्त्या संस्तौति मानवः।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम्॥१६॥
राजवल्लभतामेति भवेत् सर्वजनप्रियः।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥१७॥

VASUDEVAKRITA SRIKRISHNA STOTRAM

     वसुदेवकृतश्रीकृष्णस्तोत्रम्
त्वामतीन्द्रियमव्यक्तमक्षरं निर्गुणं विभुं
ध्यानासाध्यञ्च सर्वेषां परमात्मानमीश्वरम्॥१॥
स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परं।
निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥२॥
स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनं।
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम्॥३॥
शरीरवन्तं सगुणमशरीरं गुणोत्करं।
प्रकृतिं प्रकृतीशञ्च प्राकृतं प्रकृतेः परम् ॥४॥
सर्वेशं सर्वरूपञ्च सर्वान्तकरमव्ययं
सर्वाधारं निराधारं निर्व्यूहं स्तौमि तं विभुम् ॥५॥
अनन्तः स्तवनेऽशक्तोऽशक्ता देवी सरस्वती।
यं वा स्तोतुमशक्तश्च पञ्चवक्त्रः षडाननः॥६॥
चतुर्मुखो वेदकर्ता यं
स्तोतुमक्षमस्तथा
गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥७॥
ऋषयो देवताश्चैव मुनीन्द्रमनुमानवाः।
स्वप्ने तेषामदृश्यश्च त्वमेकं किं स्तुवन्ति ते॥८॥
श्रुतयः स्तवनेऽशक्ताः किं स्तुवन्ति विपश्चितः।
विहायेमं शरीरञ्च बालो भवितुमर्हसि ॥९॥
वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः।
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे ॥१०॥
विशिष्टपुत्रं लभते हरिदासं गुणान्वितं।
संकटं निस्तरेत्तूर्णं शत्रुभीतेः प्रमुच्यते ॥११॥

SRI MADANAMOHANASHTAKAM

       श्रीमदनमोहनाष्टकम्
जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् ।
जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् ॥१॥
जय पंकजलोचन मारविमोहन पापविखण्डन देहि पदम्।
जय वेणुनिनादक रासविहारक बङ्किमसुन्दर देहि पदम्॥२॥
जय धीरधुरन्धर  अद्भुतसुन्दर
दैवतसेवित देहि पदम्।
जय विश्वविमोहन मानसमोहन संस्थितिकारण देहि पदम्॥३॥
जय भक्तजनाश्रय नित्यसुखालय अन्तिमबान्धव देहि पदम्।
जय दुर्जनशासन केलिपरायण कालियमर्दन देहि पदम् ॥४॥
जय नित्यनिरामय दीनदयामय चिन्मय माधव देहि पदम्।
जय पामरपावन धर्मपरायण दानवसूदन देहि पदम् ॥५॥
जय वेदविदांवर गोपवधूप्रिय वृन्दावनधन देहि पदम्।
जय सत्यसनातन दुर्गतिभञ्जन सज्जनरञ्जन देहि पदम्॥६॥
जय सेवकवत्सल करुणासागर वाञ्छितपूरक देहि पदम्।
जय पूतधरातल देवपरात्पर सत्त्वगुणाकर देहि पदम् ॥७॥
जय गोकुलभूषण कंसनिषूदन सात्वतजीवन देहि पदम्।
जय योगपरायण संसृतिवारण ब्रह्मनिरञ्जन देहि पदम् ॥८॥

AKRURASTUTI (SRIMADBHAGAVATAM, 10:40)

अक्रूरस्तुति
(श्रीमद्भावतम्, १०:४०)
नतोऽस्म्यहं
त्वाखिलहेतुहेतुं
नारायणं
पूरुषमाद्यमव्ययम्।
यन्नाभिजातादरविन्दकोशाद्
ब्रह्माऽऽविरासीद् यत
एष लोकः॥१॥
भूस्तोयमग्निः पवनः
खमादि
र्महानजादिर्मन
इन्द्रियाणि।
सर्वेन्द्रियार्था
विबुधाश्च सर्वे
ये हेतवस्ते जगतोऽङ्गभूताः॥२॥
नैते स्वरूपं
विदुरात्मनस्ते
ह्यजादयोऽनात्मतया
गृहीताः।
अजोऽनुबद्धः स
गुणैरजाया
गुणात् परं वद न ते
स्वरूपम् ॥३॥
त्वां योगिनो यजन्त्यद्धा
महापुरुषमीश्वरम्।
साध्यात्मं साधिभूतं च
साधिदैवं च माधव॥४॥
त्रय्या च विद्यया
केचित्त्वां वै वैतानिका द्विजाः।
यजन्ते
विततैर्यज्ञैर्नानारूपामराख्यया॥५॥
एके त्वाखिलकर्माणि
संन्यस्योपशमं गताः।
ज्ञानिनो ज्ञानयज्ञेन
यजन्ति ज्ञानविग्रहम्॥६॥
अन्ये च संस्कृतात्मानो
विधिनाभिहितेन ते।
यजन्ति त्वन्मयास्त्वां
वै बहुमूर्त्येकमूर्तिकम्॥७॥
त्वमेवान्ये शिवोक्तेन
मार्गेण शिवरूपिणम्।
बह्वाचार्यविभेदेन
भगवन् समुपासते ॥८॥
सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम्।
येऽप्यन्यदेवताभक्ता
यद्यप्यन्यधियः प्रभो ॥९॥
यथाद्रिप्रभवा नद्यः
पर्जन्यापूरिता प्रभो।
विशन्ति सर्वतः
सिन्धुं  तद्वत्त्वां गतयोऽन्ततः ॥१०॥
सत्त्वं रजस्तम इति
भवतः प्रकृतेर्गुणाः ।
तेषु हि प्राकृताः
प्रोता आब्रह्मस्थावरादयः॥११॥
तुभ्यं
नमोस्त्वविषक्तदृष्टये
सर्वात्मने सर्वधियां च
साक्षिणे।
गुणप्रवाहोऽयमविद्यया
कृतः
प्रवर्तते
देवनृतिर्यगादिषु ॥१२॥
अग्निर्मुखं
तेऽवनिरङ्घ्रिरीक्षणं
सूर्यो नभो नाभिरथो दिशाः
श्रुतिः।
द्यौः कं
सुरेन्द्रास्तवबाहवोऽर्णवाः
कुक्षिर्मरुत् प्राणबलं
प्रकल्पितम् ॥१३॥
रोमाणि वृक्षौषधयः
शिरोरुहा
मेघाः परस्यास्थिनखानि
तेऽद्रयः।
निमेषणं रात्र्यहनी
प्रजापति
र्मेढ्रस्तु वृष्टिस्तव
वीर्यमिष्यते ॥१४॥
त्वय्यव्ययात्मन् पुरुषे
प्रकल्पिता
लोकाः सपाला
बहुजीवसङ्कुलाः।
यथा जले सञ्जिहते
जलौकसो
प्युदुम्बरे वा मशका
मनोमये ॥१५॥
यानि यानीह रूपाणि क्रीडनार्थं
बिभर्षि हि।
तैरामृष्टशुचोलोका मुदा
गायन्ति ते यशः॥१६॥
नमः कारणमत्स्याय
प्रलयाब्धिचराय च।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे॥१७॥
अकूपाराय बृहते नमो
मन्दरधारिणे।
क्षित्युद्धारविहाराय नमःसूकरमूर्तये॥१८॥
नमस्तेऽद्भुतसिंहाय
साधुलोकभयापह।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय
च॥१९॥
नमो भृगूणां पतये  दृप्तक्षत्रवनच्छिदे।
नमस्ते रघुवर्याय
रावणान्तकराय च॥२०॥
नमस्ते वासुदेवाय नमः
सङ्कर्षणाय च।
प्रद्युम्नायाऽनिरुद्धाय
सात्वतां पतये नमः॥२१॥
नमो बुद्धाय शुद्धाय
दैत्यदानवमोहिने।
म्लेच्छप्रायक्षत्रहन्त्रे
नमस्ते कल्किरूपिणे॥२२॥
भगवञ्जीवलोकोऽयं
मोहितस्तव मायया।
अहंममेत्यसद्ग्राहो
भ्राम्यते कर्मवर्त्मसु॥२३॥
अहं चात्मात्मजागारदारार्थस्वजनादिषु।
भ्रमामि स्वप्नकल्पेषु
मूढः सत्यधिया विभो ॥२४॥
अनित्यानात्मदुःखेषु
विपर्ययमतिर्ह्यहम्।
द्वन्द्वारामस्तमोविष्टो
न जाने त्वाऽऽत्मनः प्रियम्॥२५॥
यथाबुधो जलं हित्वा
प्रतिच्छन्नं तदुद्भवैः।
अभ्येति मृगतृष्णां वै
तद्वत्त्वाहं पराङ्मुखः॥२६॥
नोत्सहेऽहं कृपणधीः
कामकर्महतं मनः।
रोद्धुं
प्रमाथिभिश्चाक्षैर्ह्रियमाणमितस्ततः॥२७॥
सोऽहंतवाङ्घ्र्युपगतोऽस्म्यसतां
दुरापं
तच्चाप्यहं भवदनुग्रह
ईश मन्ये ।
पुंसो भवेद् यर्हि
संसरणापवर्ग
स्त्वय्यब्जनाभ
सदुपासनया मतिः स्यात्॥२८॥
नमो विज्ञानमात्राय
सर्वप्रत्ययहेतवे।
पुरुषेशप्रधानाय
ब्रह्मणेऽनन्तशक्तये॥२९॥
नमस्ते वासुदेवाय
सर्वभूतक्षयाय च।
हृषीकेश नमस्तुभ्यं
प्रपन्नं पा
हि मां प्रभो ॥३०॥
॥इति श्रीमद्भागवते
महापुराणे परमहंस्यां संहितायां दशमस्कन्धे
         पूर्वार्धेऽक्रूरस्तुतिर्नाम चत्वारिंशोऽध्यायः

GURUVAYUPURESHA MANGALA STUTI

गुरुवायु
पुरेश मङ्गल स्तुति  
श्री  कृष्णाय  मुकुन्दाय  श्रीराजद्दिव्यवर्ष्मणे |
गुरुवायुपुरेशाय
जगदीशाय  मङ्गलं
||१||
  
I sing Man*gaLa GAnam to Lord Sree KR^shNa, on whose divine
body ( chest) shines Goddess Lakshmi and  who is the Ruler of the Cosmos and the
presiding deity of GuruvAyoor!!!
करुणार्द्रमनस्काय  तरुणारुणरोचिषे  |
गुरुवायुपुरेशाय
हृषीकेशाय मङ्गलं  ||२||

I
sing Man*gaLa
GAnam
 to
Lord Sree KR^shNa whose Heart is full of compassion, who is radiant  as the rising sun, who is the controller of
all senses and the Lord of GuruvAyoor!!!
 विश्वपालनदीक्षाय  विश्वसन्तापहारिणे ।
गुरुवायुपुरेशाय
वासुदेवाय  मङ्गलं ॥३॥             
I
sing Man*gaLa
GAnam
 to
Lord Sree KR^shNa who is committed to protecting the whole world, who is the
destroyer of the sufferings of all, who is the Lord of GuruvAyoor and who is
the son of VasudEva.
भवाब्द्धितारकायाऽब्जभवाभीष्टद  कर्मणे ।
गुरुवायु  पुरेशाय
नन्दपुत्राय  मङ्गलं ॥४॥ 
           
I
sing Man*gaLa
GAnam
 to
Lord Sree KR^shNa who takes His bhakta-s across the ocean of SamsAra, who grants  the wishes of Brahma and who is the lord GuruvAyoor
and who is the foster son of Nandagopa. 
पयोधिकन्यापतये  पयोदोपम  मूर्तये ।
गुरुवायुपुरेशाय
   नन्दपुत्राय  मङ्गलं॥५॥ 

I sing Man*gaLa GAnam to Lord Sree KR^shNa who is the consort of
the daughter of the ocean, Lakshmi;  whose visible form is as beautiful as
clouds;  who is the Lord of Guruvayoor;  and who is the foster son of
NandagOpa.
तापापनोदलोलाय
पापारण्यदवाग्नये   ।
गुरुवायुपुरेशाय
देवदेवाय  मङ्गलं
 ॥६॥
I sing Man*gaLa GAnam to Lord
Sree KR^shNa who is engaged happily in destroying His devotees suffering, who
destroys the forest of our sins like a forest fire,  who is the Lord of
Guruvayoor  and who is the Lord all Gods.



(Contributed by sri DKM Kartha)




SRIKRISHNA KARNAMRUTAM -ASHWASA 1 (SL0KAS 76 TO 110)

                    Srikrishna Karnamrutham
Srikrishna Karnamrutham is a beautiful devotional poem authored by
Bilwamangala Swami, also known as Lila Shuka because of his descriptions of the
leelas of Krishna in the same manner
in which Suka described it to Parikshit.  
Lila Suka has painted vivid word picutres of the leelas of Krishna as a child, as an adolescent boy and as a lover.
The work contains 328 verses in three aashwasas (or sargas, chapters).
Throughout the book the undercurrent is loving devotion to Krishna who is
regarded as the plenary incarnation of Mahavishnu, the purely sattwic aspect of
brahman, the Ultimate reality.  It is
said that Chaitanya mahaprabhu was acquainted with this work and he greatly
appreciated it.
Given below are slokas 76 to 110 of the first ashwasa with a prosaic
translation in English.  
धेनुपालदयितास्तनस्थल-
धन्यकुङ्कुमसनाथकान्तये।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदमोम् नमो नमः ॥७६॥
My
prostrations to that effulgence (Krishna) which is smeared with the kumkum
from the breasts of cowherd women and who is the very source of the music from
the flute.
मृदुक्वणन्नूपुरमन्थरेण
बालेन पादांबुजपल्लवेन।
अनुक्वणन्मञ्जुलवेणुगीत-
मायाति मे जीवितमात्तकेलि ॥७७॥
(I visualize
in my mind) child Krishna,  who is my
very life, coming towards me playfully with his feet soft and pretty as leaf
buds, with the soft tinkling of anklets and sweet melodies flowing from his
flute.
सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम्।
आयाति मे नयनबन्धुरनन्यबन्धु-
रानन्दकन्दलितकेलिकटाक्षदक्षः ॥७८॥
,
I visualize,
coming towards me,  child Krishna, who is
the friend of those with no other friends, whose sidelong glances are charged
with bliss (joy),  drenching my eagerly
receptive ears with the flow of  playful
sweet nectar of music from his flute.
दूराद्विलोकयति वारणखेलगामि
धाराकटाक्षभरितेन विलोचनेन।
आरादुपैति हृदयंगमवेणुनाद-
वेणीदुघेन दशनावरणेन देवः ॥७९॥
My God
(Krishna) is looking at me from a distance, his playful gait like that of an
elephant and his eyes sending out a continuous flow of sidelong glances.  When he is near, three is a continuous flow
of captivating sweet music from his lips (which play the flute).   
त्रिभुवनसरसाभ्यां दिव्यलीलाकलाभ्यां
दृशि दृशि शिशिराभ्यां दीप्तभूषास्पदाभ्याम्।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः  ॥८०॥
Here comes
Lord Krishna playing sweet music on his flute and walking with his  wonderful feet which bestow happiness on all
the three worlds, which are repositories of divine leelas,  which cool the eyes of all, which are
resplendent with ornaments, which provide refuge to those who have no other
refuge.
सोयं मुनीन्द्रजनमानसतापहारी
सोयं मदव्रजवधूवसनापहारी।
सोयं तृतीयभुवनेश्वरदर्पहारी
सोयं मदीयहृदयाम्बुरुहापहारी ॥८१॥
He (Krishna) is the one who
dispels the anguish in the hearts of saints, who stole the garments of gopis
passionately in love with him and who subdued the arrogance of Indra. It
is the same Krishna who has stolen my heart-lotus (My heart is yearning for
Krishna).
सर्वज्ञत्वे च मौग्ध्ये च
सार्वभौममिदं मम ।
निर्विशन् नयनं तेजो
निर्वाणपदमश्नुते 
॥८२॥
When that effulgence
(Krishna), the very acme (Emperor) of omniscience and beauty, enters my eyes (meaning
when it reveals itself), it experiences the state of Nirvana or Supreme Peace.   
कृष्णाननं तत् पुनरुक्तशोभ-
मुष्णेतरांशोरुदयं मुखेन्दोः।
तृष्णाम्बुराशिं द्विगुणीकरोति
कृष्णाह्वयं किञ्चन जीवितं मे ॥८३॥
Something called Krishna which is my very
life has a moon-like face which is as bright as the rising moon and which
doubles my ocean of thirst (for the darshan of Krishna) [ Like the moon
which causes tides in the ocean, the moon-like face of Krishna  enhances my thirst to see him before my
eyes]  
तदेतदाताम्रविलोचनश्री
संभाविताशेषविनम्रवर्गम्।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे ॥८४॥
My mind kisses again
and again the lotus face of Krishna which has sweet lips and beautiful
eyes  with a red tinge, blessing all
those who bow down before it (with its merciful glances). 
करौ शरदुदञ्चितांबुजविलासशिक्षागुरू
पादौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोकय विलोचनामृतमहो महच्छैशवम् ॥८५॥
See the great
child form of Krishna which is nectar to the eyes, whose hands give lessons in
beauty to the lotus flowers of autumn, whose feet excel in beauty the first
born tender leaves of the wish-fulfilling tree of heaven and whose eyes crush
the vanity of everything comparable to them in the three worlds.
आचिन्वानमहन्यहन्यभिनवाकारान् विहारक्रमा-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितस्य श्रिया।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घां दशा-
मामन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ॥८६॥
He (Krishna)
discovers ever new ways of playing daily; he enthralls the heart of even
Arundhati by the beauty of his sweet smile; he is so handsome that it is praised
even by the love god and he rules over the empire of the breasts of gopis of
Vraja
समुच्छ्वसितयौवनं तरलशैशवालंकृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम्।
प्रतिक्षणविलोकनं प्रणयपीतवंशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥८७॥
Victory to Krishna who enthrals the whole word and
who is my very life, whose youth has just bloomed,  who is adorned by a childhood which is on the
way out,  whose eyes reflect passion,
whose nectar of a smile is very beautiful, 
whose glances are fleeting and who lovingly drinks out of his flute’s
mouth (plays the flute).  
चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्दम्।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब! चित्रम् ॥८८॥
The lotus-like
feet of Krishna are wonderful; his lotus-like eyes are wonderful; his lotus-like
face is wonderful; O Mother ! everything about Krishna is wonderful!.
अखिलभुवनैकभूषण-
मधिभूषितजलधिदुहितृकुचकुम्भम्।
व्रजयुवतिहारावलि-
मरतकनायकमहामणिं वन्दे ॥८९॥
Krishna is the ornament of the whole world; he adorns the
pot-like breasts of Lakshmi, daughter of the ocean; he is the central   emerald gem on the garlands of the young women
of Vraja; I salute him.
कान्ताकचग्रहणविग्रहबद्धलक्ष्मी-
खण्डांगरागरसरञ्जितमञ्जुलश्रीः।
गण्डस्थलीमुकुरमण्डलखेलमान-
घर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥९०॥
The effulgence
that is Krishna is smeared with the red sandal paste from the breasts of
Lakshmi when he takes hold of her locks 
(to plant a kiss on her lips) and drops of perspiration play on his
mirror-like cheeks.
मधुरं मधुरं वपुरस्य विभो-
र्मधुरं मधुरं वदनं मधुरं।
मधुगन्धि मृदुस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरं॥९१॥
The
whole form of the Lord is sweet.  His
face is sweet. The soft smile of his has the scent of honey.  Every thing about Krishna is sweet, sweet,
nothing but sweet.
शृंगाररससर्वस्वं
शिखिपिञ्छविभूषणम्।
अङ्गीकृतनराकार-
माश्रये भुवनाश्रयम् ॥९२॥
I take
refuge in Him who is the refuge of the whole world,  who is the very essence of erotic sentiment (sringara
rasa
),  who adorns himself with the
plumes of the peacock and who has willed to take a human form.
नाद्यापि पश्यति कदाचन दर्शनेन
चित्तेन चोपनिषदां सुदृशां सहस्रम्।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन् कदा नु कृपया मम सन्निधत्से ॥९३॥
O Lord! even today thousands of wise men
well-versed in the Upanishads are not able to see you before their eyes or in
their hearts.  That being the case, when
will you have mercy on me and reveal yourself 
before my eyes and stay there for long.  
केऽयं कान्तिः केशव! त्वन्मुखेन्दोः
कोऽयं वेषः कोऽपि वाचामभूमिः।
सेयं सेयं स्वादुता मञ्जुलश्रीः
भूयो भूयो भूयशस्त्वां नमामि ॥९४॥
O Keshava! what
is this wonderful radiance of your moon-like face? What is this form of yours
which is impossible to describe in words? 
This sweetness and beauty of your form – I prostrate before  you again and again.
वदनेन्दुविनिर्जितः शशिः
दशधा देव! पदं प्रपद्यते।
अधिकां श्रियमश्नुतेतरां
तव कारुण्यविजृंभितं कियत् ॥९५॥
The moon,
defeated by your moon-like face, divided itself into ten parts and took refuge
in the ten nails of your feet and became much more brighter.  What exuberance of  mercy! O Lord! 
तत्त्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धं।
तत् किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात् ॥९६॥
How is it that
your face is compared with the lotus and with many full moons?  (The lotus blooms when the sun rises and
closes when the sun sets.  The moon is
waxing and waning). Where can I find something which is the most beautiful in
the world and, at the same time, which, like your face, is bright at all times
( unlike the lotus or the moon)?      
.
शुश्रूषसे यदि वचः शृणु मामकीनं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत्।
नीराजनक्रमधुरां भवदाननेन्दो-
र्निर्व्याजमर्हति चिराय शशिप्रदीपः ॥९७॥
If you are
willing to hear, hear my words which were not ever spoken by poets of earlier
days.  What I say is “the moon certainly
deserves to be the lamp to be used in doing nirajana
(waving of lights)
to your face (which excels by far the brightness of the moon)” 
अखण्डनिर्वाणरसप्रवाह-
विखण्डिताशेषरसान्तराणि।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥९८॥
Victory to your
smiles which are cool and from which flow uninterrupted peace (salvation) which
dispels all other rasas (sentiments) and which are like the sea of
nectar the high tide of which is not restricted.  
कामं सन्तु सहस्रशः कतिपये सारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥९९॥
Let
there be thousands of people  who want to
be pioneers in the search of Truth and who have vowed to reach the acme of
perfection in beauty. We do not argue with them or speak in favour of them.  The Truth is that beauty has really matured
and reached its acme only in you.
मन्दारमूले मदनाभिरामं
बिम्बाधरा पूरितवेणुनादम्।
गोगोपगोपीजनमध्यसंस्थमं
गोपं भजे गोकुलपूर्णचन्द्रम् ॥१००॥
I worship that
cowherd (Krishna) of bewitching beauty like Cupid,  who is the full moon of Gokula,
sitting under the wish-giving tree surrounded by cows, cowherd boys and girls
and producing sweet music from his flute with his lips red like the bimba fruit
गलद्व्रीडालोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरं चापलधुरं।
समुज्जृंभा गुंभा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते भवति चपलं जन्म सफलम् ॥१०१॥
O Krishna! Your
birth in gokula had lots of impact on many things.  The simple cowherd women shed their shyness
and became passionately in love with you. 
The sweet playful songs became steeped in honey.  The  words
of those like me brimmed with sweetness, poetic imagery and meaning and O Lord!
my life itself, which was drifting,  became fruitful.   
भवनं भुवनं विलासिनी श्री-
स्तनयस्तामरसासनः स्मरश्च।
परिचारपरम्पराः सुरेन्द्रा-
स्तदपित्वच्चरितं विभो विचित्रम् ॥१०२॥
The world is your home, your consort is
goddess Lakshmi, sons are Brahma and the god of Love, servants are celestials
including Indra but O Lord! your history (conduct) is really strange.
देवस्त्रीलोकसौभाग्य-
क्स्तूरितिलकाङ्कुरः।
जीयाद्व्रजांगनानंग-
केलीललितविभ्रमः ॥१०३॥
May that Krishna live long; Krishna who
sports a tilak of musk marking the good fortune of the damsels of heaven
and who is excited about  love sport with
the young belles of Vraja.
प्रेमदञ्च मे कामदञ्च मे
वेदनञ्च मे वैभवञ्च मे।
जीवनञ्च मे जीवितञ्च मे
दैवतञ्च मे देव नापरम् ॥१०४॥
There
is no god for me except Lord Krishna.  He
is the only one who gives me love, who fulfils my desires, who understands my
feelings, who is my only wealth,  who is
my means of living and who is my life itself.
माधुर्येण विजृंभन्तां
वाचो नस्तव वैभवे।
चापल्येन विवर्धन्तां
चिन्ता नस्तव शैशवे ॥१०५॥
Let our
words (speech) about your majesty (greatness) overflow with sweetness.  Let our thoughts about your childhood grow
with more and more of your leelas (playfulness).
यानि
त्वच्चरितामृतानि रसनालेह्यानि
धन्यात्मनां’
ये वा शैशवचापलव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखांभोरुहे
धारावाहिकयावहन्तु हृदये तान्येव तान्येव मे ॥१.१०६॥
May the nectar of your life stories and exploits which are sweet to
the tongue of noble souls, your childish playful pranks directed towards Radha
and the melodious songs from the flute emanating from your lotus-mouth, pass
through my heart (mind) continuously without break.
भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
द्दैवेन
नः फलितदिव्यकिशोरवेषे  ।
मुक्तिः
स्वयं मुकुलिताञ्जलि
सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रतीक्षाः
॥१.१०७॥
O Lord! If, by the grace of God, we develop loving devotion to You
who has taken the form of the Divine Child (Krishna), then personified Mukti (liberation) Herself will be at
our service with folded hands. Dharma
(virtue), artha (Wealth) and kama (enjoyment, desires ) will be
waiting for their time.
जय  जय जय देव देव देव
त्रिभुवनमंगल दिव्यनामधेय।
जय  जय जय बालकृष्ण देव
श्रवणमनोनयनावतार ॥१०८॥
Victory
to you O God of the gods of gods whose 
divine names bring all that is good to the people of the three worlds.
Victory to God, child Krishna,  whose
incarnation is sweet to the ears, minds and eyes (of people of the three
worlds).
तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव-
च्छापल्येन विभूषितेषु सुकृतां भावेषु निर्भासते
श्रीमत्गोकुलमण्डनाय महते वाचां विदूरस्फुर-
न्माधुर्यैकरसार्णवाय महसे कस्मैचिदस्मै
नमः ॥१०९॥
Prostrations
to you who shines in the minds of those who are adorned with playfulness
arising out of a shower of abundance of joy, who is the adornment of the
beautiful Gokula,  whose greatness
is incapable of being described in words and who is the sea of the very essence
of pure sweetness alone.
 
ईशानदेवचरणाभरणेन नील-
दामोदरस्थिरयशःस्तबकोद्गमेन।
लीलाशुकेन रचितं तव देव! कृष्ण-
कर्णामृतं वहतु कल्पशतान्तरेऽपि ॥११०॥
Lila Suka who
considers the lotus feet of Lord Shiva as his adornment and

who desired to sing praises of the fame of Krishna and
his exploits 







HARI KUSUMASTABAKAM

  

हरिकुसुमस्तबकम्

गतिगञ्जितमत्ततरद्विरदं
रदनिन्दितसुन्दरकुन्दमदम् |
मदनार्बुदरूपमदघ्नरुचिं
रुचिरस्मितमञ्जरिमञ्जुमुखम् ||१||

मुखरीकृतवेणुहृतप्रमदं
मदवल्गितलोचनतामरसम् |
रसपूरविकासककेलिपरं
परमार्थपरायणलोकगतिम् ||२||

गतिमण्डितयामुनतीरभुवं
भुवनेश्वरवन्दितचारुपदम् |
पदकोज्ज्वलकोमलकण्ठरुचं
रुचकात्तविशेषकवल्गुतरम् ||३||

तरलप्रचलाकपरीतशिखं
शिखरीन्द्रधृतिप्रतिपन्नभुजम् |
भुजगेन्द्रफणाङ्गणरङ्गधरं
धरकन्दरखेलनलुब्धहृदम् ||४||

हृदयालुसुहृद्गणदत्तमहं
महनीयकथाकुलधूतकलिम् |
कलिताखिलदुर्जयबाहुबलं
बलवल्लवशावकसन्निहितम् ||५||

हितसाधुसमीहितकल्पतरुं
तरुणीगणनूतनपुष्पशरम् |
शरणागतरक्षणदक्षतमं
तमसाधुकुलोत्पलचण्डकरम् ||६||

करपद्ममिलत्कुसुमस्तवकं
वकदानवमत्तकरीन्द्रहरिम् |
हरिणीगणहारकवेणुकलं
कलकण्ठरवोज्ज्वलकण्ठरणम् ||७||

रणखण्डितदुर्जनपुण्यजनं
जनमङ्गलकीर्तिलताप्रभवम् |
भवसागरकुम्भजनामगुणं
गुणसङ्गविवर्जितभक्तगणम् ||८||

गणनातिगदिव्यगुणोल्लसितं
सितरश्मिसहोदरवक्त्रवरम् |
वरदृप्तवृषासुरदावघनं
घनविभ्रमवेशविहारमयम् ||९||

मयपुत्रतमःक्षयपूर्णविधुं
विधुरीकृतदानवराजकुलम् |
कुलनन्दनमत्र नमामि हरिं
हरितीकुरु मामक चित्तमरुम् ||१०||

उरसि परिस्फुरदिन्दिरमिन्दिन्दिरमन्दिरस्रजोल्लसितम् |
हरिमङ्गनातिमङ्गलमङ्गलसच्चन्दनं वन्दे ||११||

(contributed by Sri DKM Kartha)

GURUVAYUPURESHWARA SHARANAGATI STOTRAM

गुरुवायुपुरेश्वर
शरणागति स्तोत्रम्
करुणावरुणालय सर्वपते
तरुणारुणसन्निभदीप्रतनो
शरणागतवत्सल ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥१॥
O
Lord of Guruvayur! You are an ocean of mercy! 
You are the Lord of everything. You have a resplendent body as the
rising Sun!  You are affectionate to
those who take refuge in you!  Your lotus
feet are my only refuge.
विनतासुतवाहन विश्वगते
विनताश्रितपालनबद्धमते ।
जनतापविनाशन ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥२॥
O
Lord of Guruvayur! You have Garuda as your vehicle. You are all-pervading.  You are  on protecting those who humbly take refuge in
you. You destroy the sorrows of people! Your lotus feet are my only refuge.
कमनीयगुणाकर भक्तजनै-
र्गमनीय मनोहररूप विभो
सुमनीषिविभावित ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥३॥
O  Lord of Guruvayur! You are a mine of all
wonderful qualities. You are easily accessible to your devotees. Your  form captivates everyone’s heart. You are
all-pervading. Men of wisdom always think of you and meditate on you.  Your lotus feet are my only refuge.


कमलाकरलालित योगिमनः
कमलाकरलासक हंस हरे
शमलापह केशव ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥४॥
O
Lord of Guruvayur!  Goddess Lakshmi
serves you with her own hands.  You are
the swan revelling in the lake of lotus flowers which are the hearts of yogis.
You are Hari, the one who steals the heart of devotees.  You remove the impurities (from the heart of
devotees). You are the slayer of Kesi. Your lotus feet are my only refuge.
परिपावनमानसवास
सतां
परिपालनतत्पर सत्त्वनिधे।
परिणामविवर्जित ते चरणं
गुरुवायुपुरेश्वर मे शरणम् 
॥५॥
O
Lord of Guruvayur! You abide in the pure hearts (of devotees). You are keen on
protecting the good. You are the treasure house of sattwa guna. You are
unchanging.  Your lotus feet are my only
refuge.

प्रणतार्तिविनाशक पुण्यवतां
गुणदानसमुत्सुक मुक्तगते।
क्षणदाचरसूदन ते चरणं
गुरुवायुपुरेश्वर मे शरणम्॥६॥
O
Lord of Guruvayur! You destroy the sorrows of those who prostrate before you.
You are eager to bestow good qualities on those who have earned merit by good
deeds. You are the final destination for the liberated souls. You are the
slayer of demons. Your lotus feet are my only refuge.

पतितोद्धरणोत्सुक हैमवती-
पतिभावित भावुकजालनिधे।
प्रतिभावदवेक्षित ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥ ७॥
O
Lord of Guruvayur! You are interested in lifting up those who have fallen into
an abyss. You are remembered by the consort of Parvati.  You are the treasure house of good and noble
thoughts.  You are seen only by those
highly evolved souls both intellectually and spiritually. Your lotus feet are
my only refuge.
भवसागरतारक सारनिधे
भवपद्मभवादि सुपर्वपते।
भुवनैकनियामक ते चरणं
गुरुवायुपुरेश मे शरणम् ॥८॥

O
Lord of Guruvayur!  You help your
devotees cross the ocean of samsara. You are the essence of everything. You
are the Lord of Shiva, Brahma and other celestials.  You are the sole controller of this world.
Your lotus feet are my only refuge.
अवनाववनाय निजांघ्रिजुषा-
मवतीर्ण वितीर्णविशिष्टगते।
शिवदाऽऽदिविधायक ते चरणं
गुरुवायुपुरेश मे शरणम् ॥९॥
O
Lord of Guruvayur! You descend to this Earth to protect those who take refuge
at your lotus feet.  You lead your
devotees to the highest state. You bestow auspicious things (on devotees). You
are the very first Law Maker. Your  lotus
feet are my only refuge. 

अवधान निधानमहर्षिगणै-
रवधारित
मारितपापतते।
अवशावनलालस
ते चरणं
गुरुवायुपुरेश्वर
मे शरणम् ॥१०॥
O Lord of Guruvayur! You
are known by those saints and hermits who are the repositories of concentrated
meditation. You are the destroyer of hordes of sins. You take pleasure in
protecting those who are helpless. Your lotus feet are my only refuge. 

अपराधशतैरतिदूनमिमं
कृपया परया परिपालय मां।
अपवर्गसृतिप्रद ते चरणं
गुरुवायुपुरेश मे शरणम् ॥११॥
O
Lord of Guruvayur!  I am weighed down by
hundreds of  culpable acts committed by
me.  Have mercy on me and save me. You
bless (your devotees) with liberation (moksha).
Your lotus feet are my only refuge.  
अभिरामगुणाकर पुण्यजनै-
रभिराध्य निराकृतदोषतते।
अभिगम्य सतामयि ते चरणं
गुरुवायुपुरेश्वर मे शरणम् ॥१२॥
O
Lord of Guruvayur!  You are the
repository of beautiful qualities.  You
are worshipped by those who have earned enough merit by their good deeds. You
have repudiated all the bad qualities. 
You are accessible to the good and noble people. Your lotus feet are my
only refuge. 
शरणागति
विख्यात-
स्तोत्ररत्नमिदं
शुभम्।
भक्त्या
पठन् जनो नित्यं
लभतेऽभीष्टसंपदः॥१३॥
Those who recite this
jewel of a hymn known as ‘SharaNAgati’ will have all their desires
fulfilled.  

SANTANAGOPALA STOTRAM

     सन्तानगोपालस्तोत्रं
श्रीशं कमलपत्राक्षं
देवकीनन्दनं हरिम् ।
सुतसंप्राप्तये कृष्णं
नमामि मधुसूदनम् ॥१॥
नमाम्यहं वासुदेवं
सुतसंप्राप्तये हरिम्।
यशोदाङ्कगतं बालं गोपालं
नन्दनन्दनम् ॥२॥
अस्माकं पुत्रलाभाय
गोविन्दं मुनिवन्दितम्।
नमाम्यहं वासुदेवं देवकीनन्दनं
सदा ॥३॥
गोपालं डिम्भकं वन्दे
कमलापतिमच्युतम्।
पुत्रसंप्राप्तये कृष्णं
नमामि यदुपुङ्गवम् ॥४॥
पुत्रकामेष्टिफलदं
कञ्जाक्षं कमलापतिम्।
देवकीनन्दनं वन्दे
सुतसम्प्राप्तये मम ॥५॥
पद्मापते पद्मनॆत्र पद्मनाभ जनार्दन ।               
देहि मे तनयं श्रीश
वासुदेव जगत्पते ॥६॥
यशोदाङ्कगतं बालं गोविन्दं
मुनिवन्दितम्।
अस्माकं पुत्र लाभाय नमामि
श्रीशमच्युतम् ॥७॥
श्रीपते देवदेवेश
दीनार्तिर्हरणाच्युत।
गोविन्द मे सुतं देहि
नमामि त्वां जनार्दन ॥८॥
भक्तकामद गोविन्द भक्तं रक्ष
शुभप्रद ।
देहि मे तनयं कृष्ण
रुक्मिणीवल्लभ प्रभो ॥९॥
रुक्मिणीनाथ सर्वेश देहि
मे तनयं सदा ।
भक्तमन्दार पद्माक्ष
त्वामहं शरणं गतः ॥१०॥
देवकीसुत गोविन्द वासुदेव
जगत्पते
देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥११॥
वासुदेव जगद्वन्द्य
श्रीपते पुरुषोत्तम ।
देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥१२॥
 कञ्जाक्ष कमलानाथ
परकारुणिकोत्तम ।
 देहि मे तनयं कृष्ण
त्वामहं शरणं गतः  ॥१३॥
 लक्ष्मीपते पद्मनाभ
मुकुन्द मुनिवन्दित।
 देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥१४ ॥
 कार्यकारणरूपाय वासुदेवाय ते सदा ।
 नमोऽस्तु
पुत्रलाभार्थं सुखदाय
बुधाय ते ॥१५॥
 राजीवनेत्र श्रीराम
रावणारे हरे कवे ।
 तुभ्यं नमामि देवेश तनयं
देहि मे हरे ॥१६॥
 अस्माकं पुत्रलाभाय भजामि
त्वां जगत्पते ।
 देहि मे तनयं कृष्ण
वासुदेव रमापते 
॥१७॥
 श्रीमानिनीमानचोर गोपीवस्त्रापहारक ।
 देहि मे तनयं कृष्ण
वासुदेव जगत्पते ॥१८॥
 अस्माकं पुत्रसंप्राप्तिं
कुरुष्व यदुनन्दन ।
 रमापते वासुदेव मुकुन्द
मुनिवन्दित ॥१९॥
 वासुदेव सुतं देहि तनयं
देहि माधव ।
 पुत्रं मे देहि श्रीकृष्ण
वत्सं देहि महाप्रभो ॥२०॥
 डिम्भकं देहि श्रीकृष्ण
आत्मजं देहि राघव।
 भक्तमन्दार मे देहि तनयं
नन्दनन्दन ॥ २१॥
 नन्दनं देहि मे कृष्ण
वासुदेव जगत्पते।
 कमलनाथ गोविन्द मुकुन्द
मुनिवन्दित २२॥
 अन्यथा शरणं नास्ति त्वमेव
शरणं मम ।
 सुतं देहि श्रियं देहि
श्रियं पुत्रं प्रदेहि मे ॥२३॥
 यशोदास्तन्यपानज्ञं मुकुन्दं यदुनन्दनं ।
 वन्देऽहं पुत्रलाभार्थं
कपिलाक्षं हरिं सदा॥२४॥
 नन्दनन्दन देवेश नन्दनं
देहि मे प्रभो।
 रमापते वासुदेव श्रियं
पुत्रं जगत्पते ॥ २५॥
 पुत्रं श्रियं श्रियं
पुत्रं पुत्रं मे देहि माधव ।
      अस्माकं दीनवाक्यं त्वं अवधारय श्रीपते  ॥२६॥
 गोपाल डिम्भ गोविन्द
वासुदेव रमापते ।
 अस्माकं डिम्भकं देहि
श्रियं देहि जगत्पते ॥२७॥
 मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत।
 मम पुत्रार्थितं धन्यं
कुरुष्व यदुनन्दन ॥२८ ॥
 याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम्।
 भक्तचिन्तामणे राम
कल्पवृक्ष महाप्रभो ॥२९॥
 आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् ।
 अर्भकं तनयं देहि सदा मे
रघुनन्दन ॥३०॥
 वन्दे सन्तानगोपालं माधवं भक्तकामदम् ।
 अस्माकं पुत्रसंप्राप्त्यै
सदा गोविन्दमच्युतम् ॥३१॥
 ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् ।
 क्लींयुक्तं देवकीपुत्रं
नमामि यदुनायकम् ॥ ३२॥
 वासुदेव मुकुन्देश गोविन्द माधवाच्युत।
 देहि मे तनयं कृष्ण रमानाथ
महाप्रभो ॥३३॥
 राजीवनेत्र गोविन्द
कपिलाक्ष हरे प्रभो ।
 समस्तकाम्यवरद देहि मे
तनयं सदा ॥३४॥
अब्जपद्मनिभ पद्मवृन्दरूप
जगत्पते ।
देहि मे वरसत्पुत्रं
रमानायक माधव ॥३५ ॥
नन्दपाल धरापाल गोविन्द
यदुनन्दन।
देहि मे तनयं कृष्ण
रुक्मिणीवल्लभ प्रभो ॥३६॥
दासमन्दार गोविन्द मुकुन्द
माधवाच्युत।
गोपाल पुण्डरीकाक्ष देहि
मे तनयं श्रियम् ॥३७॥
यदुनायक पद्मेश
नन्दगोपवधूसुत
देहि मे तनयं कृष्ण श्रीधर
प्राणनायक ॥३८॥
अस्माकं वाञ्छितं देहि
देहि पुत्रं रमापते
      भगवन् कृष्ण सर्वेश वासुदेव
जगत्पते ॥ ३९ ॥
      रमाहृदयसंभार सत्यभामामनः
प्रिय ।
      देहि मे तनयं कृष्ण
रुक्मिणीवल्लभ प्रभो ॥४०॥
     चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव ।
      अस्माकं भाग्यसत्पुत्रं
देहि देव जगत्पते ॥४१॥
      कारुण्यरूप पद्माक्ष
पद्मनाभसमर्चित।
     देहि मे तनयं कृष्ण
देवकीनन्दनन्दन ॥४२॥
      देवकीसुत श्रीनाथ वासुदेव
जगत्पते।
   
 समस्तकामफलद देहि मे तनयं
सदा ॥४३॥
     भक्तमन्दार गम्भीर शङ्कराच्युत माधव ।
     देहि मे तनयं गोपबालवत्सल श्रीपते ॥४४॥
      श्रीपते वासुदेवेश देवकीप्रियनन्दन।
      भक्तमन्दार मे देहि तनयं
जगतां प्रभो ॥४५॥
    
 जगन्नाथ रमानाथ भूमिनाथ
दयानिधे।
     
वासुदेवेश
सर्वेश देहि मे तनयं प्रभो  ॥४६ ॥
       श्रीनाथ कमलपत्राक्ष
वासुदेव जगत्पते।
     
देहि
मे तनयं कृष्ण त्वामहं शरणं गतः॥४७॥
        दासमन्दार गोविन्द
भक्तचिन्तामणे प्रभो।
        देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥४८॥
        गोविन्द पुण्डरीकाक्ष
रमानाथ महाप्रभो ।
        देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥४९॥
       श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन ।
        सत्पुत्रफलसिद्ध्यर्थं
भजामि त्वां जनार्दन ॥५०॥
       स्तन्यं पिबन्तं जननीमुखांबुजं
      
विलोक्य
मन्दस्मितमुज्ज्वलाङ्गम्।
       स्पृशन्तमन्यस्तनमङ्गुलीभि-
      
र्वन्दे यशोदाङ्कगतं
मुकुन्दम्  ॥५१॥
        याचेऽहं पुत्रसन्तानं
भवन्तं पद्मलोचन ।
        देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥५२॥
       अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते ।
       शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥५३॥
       वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम ।
        कुरु मां पुत्रदत्तं च
कृष्ण देवेन्द्रपूजित ॥५४ ॥
        कुरु मां पुत्रदत्तं च
यशोदाप्रियनन्दन ।
     
 मह्यं च पुत्रसन्तानं
दातव्यं भवता हरे ॥५५॥
     
       वासुदेव जगन्नाथ गोविन्द
देवकीसुत।
        देहि मे तनयं राम
कौशल्याप्रियनन्दन ॥५६॥
      पद्मपत्राक्ष गोविन्द विष्णो वामन माधव ।
       देहि मे तनयं
सीताप्राणनायक राघव ॥५७॥
      कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित।
       लक्ष्मणाग्रज श्रीराम देहि
मे तनयं सदा ॥५८ ॥
       देहि मे तनयं राम
दशरथप्रियनन्दन।
       सीतानायक कञ्जाक्ष
मुचुकुन्दवरप्रद ॥५९॥
       विभीषणाय या लङ्का
प्रदत्ता भवता पुरा।
      अस्माकं तत्प्रकारेण तनयं देहि माधव ॥६०॥
      भवदीयपदांभोजं चिन्तयामि निरन्तरम् ।
      देहि मे तनयं सीताप्राणवल्लभ राघव ॥६१॥
      राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद।
     
देहि
मे तनयं श्रीश कमलासनवन्दित ॥६२॥
      राम राघव सीतेश लक्ष्मणानुज देहि मे ।
      भाग्यवत्पुत्रसन्तानं दशरथप्रियनन्दन ॥६३॥
 
      कृष्ण विष्णॊ हृषीकेश
वासुदेव नमोऽस्तु ते।
      देहि मे तनयं राम कृष्ण गोपाल माधव ॥६४॥
      कृष्ण माधव गोविन्द वामनाच्युत शङ्कर ।
      देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५ ॥
       गोपबाल महाधन्य
गोविन्दाच्युत माधव ।
       देहि मे तनयं कृष्ण
वासुदेव जगत्पते ॥६६॥
       दिशतु दिशतु पुत्रं
देवकीनन्दनोऽयं
    
 दिशतु दिशतु शीघ्रं
भाग्यवत्पुत्रलाभम्।
      दिशतु दिशतु शीघ्रं श्रीशो राघवो रामचन्द्रो
    
 दिशतु दिशतु पुत्रं
वंशविस्तारहेतोः ॥६७॥
       दीयतां वासुदेवेन
तनयोमत्प्रियः सुतः ।
      कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८॥
      राम राघव गोविन्द देवकीसुत माधव।
      देहि मे तनयं श्रीश
गोपबालकनायक ॥६९॥
       वंशविस्तारकं पुत्रं देहि
मे मधुसूदन।
       सुतं देहि सुतं देहि
त्वामहं शरणं गतः ॥७०॥
       ममाभीष्टसुतं देहि कंसारे
माधवाच्युत।
      सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७१॥
      चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव ।
       सुतं देहि सुतं देहि
त्वामहं शरणं गतः ॥७२॥
       विद्यावन्तं बुद्धिमन्तं
श्रीमन्तं तनयं सदा।
      देहि मे तनयं कृष्ण देवकीनन्दन प्रभो॥ ७३॥
       नमामि त्वां पद्मनेत्र
सुतलाभाय कामदम् ।
      मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥ ७४॥
      भगवन् कृष्ण गोविन्द सर्वकामफलप्रद।
      देहि मे तनयं स्वामिंस्त्वामहं शरणं गतः॥७५॥
    
 स्वामिंस्त्वं भगवन् राम कृष्ण माधव कामद।
      देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥७६॥
      तनयं देहि गोविन्द कञ्जाक्ष कमलापते ।
      सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥७७॥
       पद्मापते पद्मनेत्र
प्रद्युम्न जनक प्रभो।
       सुतं देहि सुतं देहि
त्वामहं शरणं गतः ॥७८॥
      शङ्खचक्रगदाखड्गशार्ङ्गपाणे रमापते।
       देहि मे तनयं कृष्ण त्वामहं
शरणं गतः॥ ७९॥
       नारायण रमानाथ
राजीवपत्रलोचन।
      सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥८०॥
       राम राघव गोविन्द
देवकीवरनन्दन
    
 रुक्मिणीनाथ सर्वेश
नारदादिसुरार्चित ॥८१॥
       देवकीसुत गोविन्द वासुदेव
जगत्पते।
       देहि मे तनयं श्रीश
गोपबालकनायक ॥८२॥
      मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो ।
       देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥ ८३॥
       गोपिकार्चितपङ्केजमरन्दासक्तमानस।
      देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८४॥
       रमाहृदयपङ्केजलोल माधव
कामद ।
      ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥८५॥
      वासुदेव रमानाथ दासानां मङ्गलप्रद।
       देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥८६॥
       कल्याणप्रद गोविन्द मुरारे
मुनिवन्दित।
      देहि मे तनयं कृष्ण त्वामहं शरणं गतः॥८७॥
      पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो ।
      देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥८८॥
       पुण्डरीकाक्ष गोविन्द
वासुदेव जगत्पते ।
      देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥८९॥
      दयानिधे वासुदेव मुकुन्द मुनिवन्दित ।
      देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९०॥
      पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् ।
      वन्दामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥९१॥
      कारुण्यनिधये गोपीवल्लभाय मुरारये।
     
नमस्ते
पुत्रलाभाय देहि मे तनयं विभो ॥ ९२ ॥
      नमस्तस्मै रमेशाय रुमिणीवल्लभाय ते।
    
 देहि मे तनयं श्रीश
गोपबालकनायक ॥९३॥
      नमस्ते वासुदेवाय नित्यश्रीकामुकाय च ।
      पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने॥९४ ॥
      रङ्गशायिन् रमानाथ मङ्गलप्रद माधव ।
      देहि मे तनयं श्रीश
गोपबालकनायक ॥९५ ॥
      दासस्य मे सुतं देहि
दीनमन्दार राघव|
     सुतं देहि सुतं देहि पुत्रं देहि रमापते   ॥९६॥
     यशोदातनयाभीष्टपुत्रदानरतः सदा|
     देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥९७॥
   
 मदिष्टदेव गोविन्द वासुदेव
जनार्दन |
   
 देहि मे तनयं कृष्ण
त्वामहं शरणं गतः ॥९८॥
   
 नीतिमान् धनवान् पुत्रो
विद्यावांश्च प्रजापते|
   
 भगवंस्त्वत्कृपायाश्च
वासुदेवेन्द्रपूजित 
॥९९॥
      यःपठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् ॥
    
 श्रीवासुदेवकथितं
स्तोत्ररत्नं सुखाय च ॥१००॥
    
 जपकाले पठेन्नित्यं
पुत्रलाभं धनं श्रियम् |
    
 ऐश्वर्यं राजसम्मानं च सद्यो याति न संशयः॥ १०१॥ ..