HYMNS TO VISHNU – SHATPADI STOTRAM

६. षट्पदीस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
अविनयमपनय विष्णॊ दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसार सागरतः ॥ १ ॥
दिव्यधुनीमकरन्दॆ परिमलपरिभॊगसच्चिदानन्दॆ ।
श्रीपतिपदारविन्दॆ भवभयखॆदच्छिदे वन्दे॥ २ ॥
सत्यपि भॆदापगमॆ नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रॊ हि तरंगः क्वचन समुद्रॊ न तारंगः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टॆ ।
दृष्टॆ भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यॊ भवता भवतापभीतोऽहम् ॥ ५ ॥
दामॊदर गुणमन्दिर सुन्दरवदनारविन्द गॊविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मॆ ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीयॆ वदनसरॊजॆ सदा वसतु ॥ ७ ॥

HYMNS TO VISHNU – BHAGAVAT STUTI BY DHRUVA (FROM SRIMADBHAGAVATAM)

५. ध्रुवकृतभगवत्स्तुतिः
 
यॊऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम्
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमॊ भगवतॆ पुरुषाय तुभ्यम् ॥ १ ॥
एकस्त्वमॆव भगवन्निदमात्मशक्त्या
मायाख्ययॊरुगुणया महादाद्यशॆषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु
नानॆव दारुषु विभावसुवद्विभासि ॥ २ ॥
त्वद्दत्तया वयुनयॆदमचष्ट विश्वम्
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलम्
विस्मर्यतॆ कृतविदा कथमार्तबन्धॊ ॥ ३ ॥
नूनं विमुष्टमतयस्तव मायया तॆ
यॆ त्वां भवाप्ययविमॊक्षणमन्यहॆतॊः ।
अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-
मिच्छन्ति यत्स्पर्शजं निरयॆऽपि नृणाम् ॥ ४ ॥
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासि लुलितात् पततां विमानात् ॥ ५ ॥
भक्तिं मुहुः प्रवहतां त्वयि मॆ प्रसङ्गॊ
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम्
नॆष्यॆ भवद्गुणकथामृतपानमत्तः ॥ ६ ॥
तॆ न स्मरन्त्यतितरां प्रियमीश मर्त्यम्
यॆ चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ते त्वब्जनाभ भवदीय पदारविन्द-
सौगन्ध्यलुब्धहृदयॆषु कृतप्रसङ्गाः ॥ ७ ॥
तिर्यङ्नगद्विजसरीसृपदॆवदैत्य-
मर्त्यादिभिः परिचितं सदसद्विशॆषम् ।
रूपं स्थविष्ठमज तॆ महदाद्यनॆकम्
नातः परं परम वॆद्मि न यत्र वादः ॥ ८ ॥
कल्पान्त एतदखिलं जठरॆण गृह्णन्
शॆतॆ पुमान् स्वदृगनन्तसखस्तदङ्कॆ ।
यन्नाभिसिन्धुरुहकाञ्चनलॊकपद्म-
गर्भॆ द्युमान् भगवतॆ प्रणतोऽस्मि तस्मै ॥ ९ ॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्सॆ ॥ १० ॥
यस्मिन् विरुद्धगतयॊ ह्यनिशं पतन्ति
विद्यादयॊ विविध शक्तयः आनुपूर्व्यात् ।
तत् ब्रह्म विश्वभवमॆकमनन्तमाद्यम्
आन्दमात्रमविकारमहं प्रपद्यॆ ॥ ११ ॥
सत्याशिषो हि भगवंस्तव पादप्द्म-
माशीस्तथानुभजतः पुरुषार्थमूर्तॆः ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरॊऽस्मान् ॥ १२ ॥
             ***

HYMNS TO VISHNU – SRI BHAGAVACHHARANA STOTRAM

           श्रीभगवच्छरणस्तोत्रम्
            (स्वामि ब्रह्मानन्दकृतं)
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे।
मायानिर्मितविश्वाय महेशाय
नमो नमः ॥ १ ॥
रोगा हरन्ति सततं प्रबलाः शरीरम्
कामादयोऽप्यनुदिनं प्रदहन्ति
चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन्
दिनानि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २ ॥
देहो विनश्यति सदा परिणामशील-
श्चित्तं च खिद्यति सदा विषयानुरागि
बुद्धिः सदा हि रमते विषयेषु
नान्तः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयम्
विद्युत्प्रभेव चपला बत यौवनश्रीः
वृद्धा प्रधावति यथा मृगराजपत्नी
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ४ ॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते
कामादयो हि बलिनो निबलाः शमाद्याः
मृत्युर्यदा तुदति मां बत किं
वदेयम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा
वाण्या तथा नहि कदापि तपश्च
तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ६ ॥
स्तब्धं मनो मम सदा नहि याति
सौम्यम्
चक्षुश्च मे न तव पश्यति विश्वरूपम्
वाचा तथैव न वदेन्मम सौम्यवाणीम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ७ ॥
सत्वं न मे मनसि याति रजस्तमोभ्याम्
विद्धे तथा कथमहो शुभकर्मवार्ता
साक्षात् परंपरतया सुखसाधनम्
तत्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ८ ॥
पूजाकृता नहि कदापि मया त्वदीया
मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा
चित्तं न मे स्मरति ते चरणौ
ह्यवाप्य
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो
ज्ञानस्यसाधनगणो न विवेकमुख्यः
ज्ञानं क्व साधनगणेन विना क्व
मोक्षः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १० ॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः
साप्यद्य नास्ति बत पण्डितमानिनो
मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना
वैषम्यमेव तदियं विषयीकरोति
शन्तिः कुतो मम भवेत् समता
न चेत्स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि
नाथ
दीने न तथा न करुणा मुदिता
च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं
स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १३ ॥
नेत्रादिकं मम बहिर्विषयेषु
सक्तम्
नान्तर्मुखं भवति तानविहाय
तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य
वार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १४ ॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै
नासीदसौ हृतहृदो मम मायया ते
सा चाधुना किमु विधास्यति नेति
जाने
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा
राज्यं यदैहिकमथेन्द्रपुरश्च
नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १६ ॥
प्राणान्निरुद्ध्य विधिना न
कृतो हि योगो
योगं विनास्ति मनसः स्थिरता
कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १७ ॥
ज्ञानं यथा मम भवेत् कृपया
गुरूणाम्
सेवां तथा न विधिनाकरवं हि
तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १८ ॥
तीर्थादि सेवनमहो विधिना हि
नाथ
नाकारि येन मनसो मम शोधनं स्यात्
शुद्धिं विना न मनसोऽवगमापवर्गौ
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १९ ॥
वेदान्तशीलनमपि प्रमितिं करोति
ब्रह्मात्मनः प्रमिति साधन
संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ
तस्याः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २० ॥
गोविन्द शंकर हरे गिरिजेश मेश
शंभो जनार्दन गिरीश मुकुन्द
साम्ब ।
नान्या गतिर्मम कथञ्चन वां
विहाय
तस्मात् प्रभो मम गतिः कृपया
विधेया ॥ २१ ॥
एवं स्तवं भगवदाश्रयणाभिधानम्
ये मानवा प्रतिदिनं प्रणताः
पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम्
गच्छन्ति किं च
परमात्मनि भक्तिमद्धा ॥ २२ ॥
                ***

HYMNS TO VISHNU – SRI DEENABANDHU ASHTAKAM

३.  श्रीदीनबन्ध्वष्टकम्
     (स्वामि ब्रह्मानन्दकृतम्)
 
यस्मादिदं जगदुदॆति चतुर्मुखाद्यम्
यस्मिन्नवस्थितमशॆषमशॆषमूलॆ ।
यत्रॊपयाति विलयं च समस्तमन्तॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ १ ॥                
चक्रं सहस्रकरचारु करारविन्दॆ
गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरॊपितपादपद्मॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ २ ॥                
यॆनॊद्धृता वसुमती सलिलॆ निमग्ना
नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मॊचितॊ जलचरस्य मुखाद्गजॆन्द्रॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ३ ॥                 
यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम्
कॊपॆक्षणॆन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतॊऽर्कयमानिलाद्या
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ४ ॥                 
गायन्ति सामकुशला यमजं मखॆषु
ध्यायन्ति धीरमतयॊ यतयॊ विविक्तॆ ।
पश्यन्ति यॊगिपुरुषाः पुरुषं शरीरॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ५ ॥                
आकाररूपगुणयॊगविवर्जितॊऽपि
भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यः सर्वगॊऽपि कृतशॆषशरीरशय्यॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ६ ॥                
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै-
राराध्यतॆ भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ७ ॥                
यन्नामकीर्तनपरः श्वपचॊऽपि नूनम्
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणॆक्षणॆन
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ८ ॥                 
दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्दॆन भाषितम् ।
यः पठेत् प्रयतॊ नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥

HYMNS TO VISHNU – KAMALAPATYASHTAKAM

कमलापत्यष्टकम्
        (स्वामि ब्रह्मानन्दकृतम्) 
भुजगतल्पगतं
घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥
    
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाङ्कितवामकलेवरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥
किमु
जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
किमुत
शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३ ॥ 
मनुजदेहमिमं
भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्च्छितम् ।
विषयलंपटतामपहाय
वै भजत रे मनुजाः कमलापतिम् ॥ ४ ॥     
न वनिता
न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
व्रजति
साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५ ॥      
सकलमेव
चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य
विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६ ॥  
विविधरोगयुतं
क्षणभङ्गुरं परवशं नवमार्गसमाकुलम् ।
परिनिरीक्ष्य
शरीरमिदम् स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७ ॥  
मुनिवरैरनिशं
हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥         
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति
यस्तु समाहित चेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९ ॥  

          

HYMNS TO VISHNU – SRI NARAYANA ASHTAKAM

श्री
नारायणाष्टकम्
   (श्री कूरेशस्वामिकृतम्)
               
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सॆव्यः
श्रीपतिरेक एव जगतामेतेऽभवन् साक्षिणः
प्रह्लादश्च
विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १ ॥
प्रह्लादास्ति
यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तम्भे
चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य
विदारयन् निजनखैः वात्सल्यमापादयन्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ २ ॥
श्रीरामात्र
विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय
पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो दत्तवान्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ३ ॥
नक्रग्रस्तपदं
समुद्धृतकरं ब्रह्मादयो भो सुराः
पाल्यन्तामिति
दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति
यस्य नक्रहनने चक्रायुधः श्रीधरः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ४ ॥
भो कृष्णाच्युत
भो कृपालय हरे भो पाण्डवानां सखे
क्वासि
क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम् ।
इत्युक्तोऽक्षयवस्त्रसंभृततनुं  योऽपालयद्द्रौपदीम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ५ ॥
यत्पादाब्जनखोदकं
त्रिजगतां पापौघविध्वंसनम्
यन्नामामृतपूरकं
च पिबतां संसारसंतारकम् ।
पाषाणोऽपि
यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचितः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ६ ॥
पित्रा
भ्रातरमुत्तमासनगतं चौत्तानपादिर्ध्रुवो
दृष्ट्वा
तत्सममारुरुक्षुरधृतो मात्रावमानं गतः ।
यं गत्वा
शरणं यदाप तपसा हेमाद्रिसिंहासनम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ७ ॥
आर्ताः
विषण्णाः शिथिलाश्च भीता
घोरेषु
च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य
नारायण शब्दमात्रम्
विमुक्तदुःखाः
सुखिनो भवन्ति  ॥ ८

   

           ***

VISHNU SAHASRANAMA – THOUSAND NAMES OF VISHNU

      श्री विष्णुसहस्रनामस्तॊत्रम्
ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरॆशं
विश्वाकारं गगनसदृशं  मॆघवर्णं शुभाङ्गम्
लक्ष्मीकान्तं कमलनयनं यॊगिहृद्ध्यानगम्यं
वन्दॆ विष्णुं भवभयहरं सर्वलॊकैकनाथम्
मॆघश्यामं पीतकौशॆयवासं
श्रीवत्साङ्कं कौस्तुभॊद्भासिताङ्गम्
पुण्यॊपॆतं पुण्डरीकायताक्षं
विष्णुं वन्दॆ सर्वलॊकैकनाथम्
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहॆक्षणम्
सहारवक्षस्थलशॊभिकौस्तुभं
नमामिविष्णुं शिरसा चतुर्भुजम्
छायायां पारिजातस्य हॆमसिंहासनॊपरि
आसीनमंबुदश्याममायताक्षमलङ्कृतं
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं
रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रयॆ
ऒं विश्वं विष्णुर्वषट्कारॊ भूतभव्यभवत्प्रभुः
भूतकृत् भूतभृत्भावॊ भूतात्मा भूतभावनः
पूतात्मा परमात्मा च मुक्तानांपरमागतिः
अव्ययः पुरुषः साक्षी क्षॆत्रज्ञॊऽक्षर एव च
यॊगॊ यॊगविदांनॆता प्रधानपुरुषॆश्वरः
नारसिंहवपुः श्रीमान् कॆशवः पुरुषॊत्तमः
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
संभवॊ भावनॊ भर्ता प्रभवः प्रभुरीश्वरः
स्वयंभूः शंभुरादित्यः पुष्कराक्षॊ महास्वनः
अनादिनिधनॊ धाता  विधाता धातुरुत्तमः
अप्रमॆयॊ हृषीकॆशः पद्मनाभॊऽमरप्रभुः  
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरॊ ध्रुवः
अग्राह्यः शाश्वतः कृष्णॊ लॊहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परं
ईशानः प्राणदः प्राणॊ ज्यॆष्ठः श्रॆष्ठः प्रजापतिः
हिरण्यगर्भॊ भूगर्भॊ माधवॊ मधुसूदनः
ईश्वरॊ विक्रमी धन्वी मॆधावी विक्रमः क्रमः
अनुत्तमॊ दुराधर्षः कृतज्ञः कृतिरात्मवान्
सुरॆशः शरणं शर्म विश्वरॆताः प्रजाभवः
अहः संवत्सरॊ व्यालः प्रत्ययः सर्वदर्शनः  
अजः सर्वॆश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
वृषाकपिरमॆयात्मा सर्वयॊगविनिःसृतः
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः
अमॊघः पुण्डरीकाक्षॊ वृषकर्मा वृषाकृतिः
रुद्रॊ बहुशिराः बभ्रुर्विश्वयॊनिः शुचिश्रवाः
अमृतः शाश्वतः स्थाणुर्वरारॊहॊ महातपाः
सर्वगः सर्वविद्भानुर्विष्वक्सॆनॊ जनार्दनः
वॆदॊ वेदविदव्यङ्गॊ वॆदाङ्गॊ वॆदवित्कविः
लॊकाध्यक्षः सुराध्यक्षॊ धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
भ्राजिष्णुर्भॊजनं भॊक्ता सहिष्णुर्जगदादिजः
अनघॊ विजयॊ जॆता विश्वयॊनिः पुनर्वसुः
उपॆन्द्रॊ वामनः प्रांशुरमॊघः शुचिरूर्जितः
अतीन्द्रः संग्रहः सर्गॊ धृतात्मा नियमॊ यमः
वॆद्यॊ वैद्यः सदायॊगी वीरहा माधवॊ मधुः
अतीन्द्रियॊ महामायॊ महॊत्साहॊ महाबलः
महाबुद्धिर्महावीर्यॊ महाशक्तिर्महाद्युतिः
अनिर्दॆश्यवपुः श्रीमानमॆयात्मा महाद्रिधृक्
महॆष्वासॊ महीभर्ता श्रीनिवासः सतांगतिः
अनिरुद्धः सुरानन्दॊ गॊविन्दॊ गॊविदांपतिः
मरीचिर्दमनॊ हंसः सुपर्णॊ भुजगॊत्तमः
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः
अमृत्युः सर्वदृक्सिंहः संधाता सन्धिमांस्थिरः
अजॊ दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गुरुतमॊ धाम सत्यः सत्यपराक्रमः
निमिषॊऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः
अग्रणीर्ग्रामणीः श्रीमान्न्यायॊनॆता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्
आवर्तनॊ निवृत्तात्मा संवृतः संप्रमर्दनः
अहः संवर्तकॊ वह्निरनिलॊ धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतः साधुर्जन्हुर्नारायणॊ नरः
असंख्यॆयॊऽप्रमॆयात्मा विशिष्टः शिष्टकृच्छुचिः
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः
वृषाही वृषभॊ विष्णुर्वृषपर्वा वृषॊदरः
वर्धनॊ वर्धमानश्च विविक्तः श्रुतिसागरः
सुभुजॊ दुर्धरॊ वाग्मी महॆन्द्रॊ वसुदॊ वसुः
नैकरूपॊ बृहद्रूपः शिपिविष्टः प्रकाशनः
ऒजस्तॆजॊद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धः स्पष्टाक्षरॊ मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
अमृतांशूद्भवॊ भानुः शशबिन्दुः सुरॆश्वरः
औषधं जगतःसॆतुः सत्यधर्मपराक्रमः
भूतभव्यभवन्नाथः पवनः पावनॊऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
युगादिकृद्युगावर्तॊ नैकमायॊ महाशनः
अदृश्यॊ व्यक्तरूपश्च सहस्रजिदनन्तजित्
इष्टॊऽविशिष्टः शिष्टॆष्टः शिखण्डी नहुषॊ वृषः
क्रॊधहा क्रॊधकृत्कर्ता विश्वबाहुर्महीधरः
अच्युतः प्रथितः प्राणः प्राणदॊ वासवानुजः
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
स्कन्दः स्कन्दधरॊ धुर्यॊ वरदॊ वायुवाहनः
वासुदॆवॊ बृहद्भानुरादिदॆवः पुरन्दरः
अशॊकस्तारणस्तारः शूरः शौरिर्जनॆश्वरः
अनुकूलः शतावर्तः पद्मी पद्मनिभॆक्षणः
पद्मनाभॊऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
महर्द्धिः ऋद्धॊ वृद्धात्मा महाक्षॊ गरुडध्वजः
अतुलः शरभॊ भीमः समयज्ञॊ हविर्हरिः
सर्वलक्षणलक्षण्यॊ लक्ष्मीवान् समितिञ्जयः
विक्षरॊ रॊहितॊ मार्गॊ हॆतुर्दामॊदरः सहः
महीधरॊ महाभागॊ वॆगवानमिताशनः
उद्भवः  क्षॊभणॊ दॆवः श्रीगर्भः परमॆश्वरः
करणं कारणं कर्ता विकर्ता गहनॊ गुहः
व्यवसयॊ व्यवस्थानः संस्थानः स्थानदॊ ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभॆक्षणः
रामॊ विरामॊ विरजॊ मार्गॊ नॆयॊ नयॊऽनयः
वीरः शक्तिमतांश्रॆष्ठॊ धर्मॊ धर्मविदुत्तमः
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भः शत्रुघ्नॊ व्याप्तॊ वायुरधॊक्षजः
ऋतुः सुदर्शनः कालः परमॆष्ठी परिग्रहः
उग्रः संवत्सरॊ दक्षॊ विश्रामॊ विश्वदक्षिणः
विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययं
अर्थॊऽनर्थॊ महाकॊशॊ महाभॊगॊ महाधनः
अनिर्विण्णः स्थविष्ठॊऽभूर्धर्मयूपॊ महामखः
नक्षत्रनॆमिर्नक्षत्री क्षमः क्षामः समीहनः
यज्ञ इज्यॊ महॆज्यश्च क्रतुः सत्रं सतांगतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञॊ ज्ञानमुत्तमम्
सुव्रतः सुमुखः सूक्ष्मः सुघॊषः सुखदः सुहृत्
मनॊहरो जितक्रॊधॊ वीरबाहुर्विदारणः
स्वापनः स्ववशॊ व्यापी नैकात्मा नैककर्मकृत्
वत्सरॊ वत्सलॊ वल्त्सी रत्नगर्भॊ धनॆश्वरः
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरं
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
गभस्तिनॆमिः सत्त्वस्थः सिंहॊ भूतमहॆश्वरः
आदिदॆवॊ महादॆवॊ दॆवॆशॊ दॆवभृद्गुरुः
उत्तरॊ गॊपतिर्गॊप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भॊक्ता कपीन्द्रॊ भूरिदक्षिणः
सॊमपॊऽमृतपः सॊमः पुरुजित्पुरुसत्तमः
विनयॊ जयः सत्यसन्धॊ दाशार्हः सात्त्वतांपतिः
जीवॊ विनयिता साक्षी मुकुन्दॊऽमितविक्रमः
अम्भॊनिधिरनन्तात्मा महॊदधिशयॊऽन्तकः
अजॊ महार्हः स्वाभाव्यॊ जितामित्रः प्रमॊदनः
आनन्दॊ नन्दनॊ नन्दः सत्यधर्मा त्रिविक्रमः
महर्षिः कपिलाचार्यः कृतज्ञॊ मॆदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षॊ महाशृङ्गः कृतान्तकृत्
महावराहॊ गॊविन्दः सुषॆणः कनकाङ्गदी
गुह्यॊ गभीरॊ गहनॊ गुप्तश्चक्रगदाधरः
वॆधाः स्वाङ्गॊऽजितः कृष्णॊ दृढः सङ्कर्षणॊऽच्युतः
वरुणॊ वारुणॊ वृक्षः पुष्कराक्षॊ महामनाः
भगवान्भगहाऽऽनन्दी वनमाली हलायुधः
आदित्यॊ ज्यॊतिरादित्यः सहिष्णुर्गतिसत्तमः
सुधन्वा खण्डपरशुर्दारुणॊ द्रविणप्रदः
दिविस्पृक्सर्वदृग्व्यासॊ वाचस्पतिरयॊनिजः
त्रिसामा सामगः साम निर्वाणं भॆषजं भिषक्
सन्यासकृच्छमः शान्तॊ निष्ठा शान्तिः परायणम्
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलॆशयः
गॊहितॊ गॊपतिर्गॊप्ता वृषभाक्षॊ वृषप्रियः
अनिवर्ती निवृत्तात्मा संक्षॆप्ता क्षॆमकृच्छिवः
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः
श्रीधरः श्रीकरः श्रॆयः श्रीमान् लॊकत्रयाश्रयः
स्वक्षः स्वङ्गः शतानन्दॊ नन्दिर्ज्यॊतिर्गणॆश्वरः
विजितात्माऽविधॆयात्मा सत्कीर्तिश्छिन्नसंशयः
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
भूशयॊ भूषणॊ भूतिर्विशॊकः शॊकनाशनः
अर्चिष्मानर्चितः कुम्भॊ विशुद्धात्मा विशॊधनः
अनिरुद्धॊऽप्रतिरथः प्रद्युम्नॊऽमितविक्रमः
कालनॆमिनिहा वीरः शौरिः शूरजनॆशरः
त्रिलॊकात्मा त्रिलॊकॆशः कॆशवः कॆशिहा हरिः
कामदॆवः कामपालः कामी कान्तः कृतागमः
अनिर्दॆश्यवपुर्विष्णुर्वीरॊऽनन्तॊ धनंजयः
ब्रह्मण्यॊ ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणॊ ब्रह्मी ब्रह्मज्ञॊ ब्राह्मणप्रियः
महाक्रमॊ महाकर्मा महातॆजा महॊरगः
महाक्रतुर्महायज्वा महायज्ञॊ महाहविः
स्तव्यः स्तवप्रियः स्तॊत्रं स्तुतिः स्तॊता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
मनॊजवस्तीर्थकरॊ वसुरॆता वसुप्रदः
वसुप्रदॊ वासुदॆवॊ वसुर्वसुमना हविः
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
शूरसॆनॊ यदुश्रॆष्ठः सन्निवासः सुयामुनः
भूतावासॊ वासुदॆवः सर्वासुनिलयॊऽनलः
दर्पहा दर्पदॊ दृप्तॊ दुर्धरॊऽथापराजितः
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनॆकमूर्तिरव्यक्तः शतमूर्तिः शताननः
एको नैकः सवः कः किं यत्तत् पदमनुत्तमं
लॊकबन्धुर्लॊकनाथॊ  माधवॊ भक्तवत्सलः
सुवर्णवर्णॊ हॆमाङ्गॊ वराङ्गश्चन्दनाङ्गदी
वीरहा विषमः शून्यॊ घृताशीरचलश्चलः
अमानी मानदॊ मान्यॊ लॊकस्वामी त्रिलॊकधृक्
सुमॆधाः मॆधजॊ धन्यः सत्यमॆधा धराधरः  
तॆजोवृषॊ द्युतिधरः सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहॊ व्यग्रॊ नैकशृङ्गॊ गदाग्रजः
चतुर्मूर्तिर्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वॆदविदॆकपात्
समावर्तॊऽनिवृत्तात्मा दुर्जयॊ दुरतिक्रमः
दुर्लभॊ दुर्गमॊ दुर्गॊ दुरावासॊ दुरारिहा
शुभाङ्गॊ लॊकसारङ्गः सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
उद्भवः सुन्दरः सुन्दॊ रत्ननाभः सुलॊचनः
अर्कॊ वाजसनः शृङ्गी जयन्तः सर्वविज्जयी
सुवर्णाबिन्दुरक्षॊभ्यः सर्ववागीश्वरॆश्वरः
महाह्रदॊ महागर्तॊ महाभूतॊ महानिधिः
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनॊऽनिलः
अमृताशॊऽमृतवपुः सर्वज्ञः सर्वतॊमुखः
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
न्यग्रॊधॊदुंबरॊऽश्वत्थश्चाणूरान्ध्रनिषूदनः
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
अमूर्तिरनघॊऽचिन्त्यॊ भयकृद्भयनाशनः
अणुर्बृहत्कृशः स्थूलॊ गुणभृन्निर्गुणो महान्
अधृतः स्वधृतः स्वास्यः प्राग्वंशॊ वंशवर्धनः
भारभृत्कथितॊ यॊगी यॊगीशः सर्वकामदः
आश्रमः श्रमणः क्षामः सुपर्णॊ वायुवाहनः
धनुर्धरो धनूर्वॆदॊ दण्डो दमयिता दमः
अपराजितः सर्वसहॊ नियन्ताऽनियमॊऽयमः
सत्ववान् सात्विकः सत्यः सत्यधर्मपरायणः
अभिप्रायः प्रियार्हॊऽर्हः प्रियकृत्प्रीतिवर्धनः
विहायसगतिर्ज्यॊतिः सुरुचिर्हुतभुग्विभुः
रविर्विलॊचनः सूर्यः सविता रविलॊचनः
अनन्तॊ हुतभुग्भॊक्ता सुखदॊ नैकदॊऽग्रजः
अनिर्विण्णः सदामर्षी लॊकाधिष्ठानमद्भुतः
सनात्सनातनतमः कपिलः कपिरप्ययः
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः
अक्रूरः पॆशलॊ दक्षॊ दक्षिणः क्षमिणां वरः
विद्वत्तमॊ वीतभयः पुण्यश्रवणकीर्तनः
उत्तारणॊ दुष्कृतिहा पुण्यॊ दुःस्वप्ननाशनः
वीरहा रक्षणः सन्तॊ जीवनः पर्यवस्थितः
अनन्तरूपॊऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशॊ व्यादिशॊ दिशः
  
अनादिर्भूर्भुवॊ लक्ष्मीः सुवीरॊ रुचिराङ्गदः
जननॊ जनजन्मादिर्भीमॊ भीमपराक्रमः
आधारनिलयॊऽधाता पुष्पहासः प्रजागरः
ऊर्ध्वगः सप्तथाचारः प्राणदः प्रणवः पणः
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदॆकात्मा जन्ममृत्युजरातिगः
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः
यज्ञॊ यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
आत्मयॊनिः स्वयंजातॊ वैखानः सामगायनः
दॆवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः
शङ्खभृन्नन्दकी चक्री शाङ्‌र्गधन्वा गदाधरः
रथाङ्गपाणिरक्षॊभ्यः सर्वप्रहरणायुधः
         सर्वप्रहरणायुध ॐ नम इति
वनमाली गदी शाङ्‌र्गी शङ्खी चक्री च नन्दकी
श्रीमान्नारायणॊ विष्णुर्वासुदॆवॊऽभिरक्षतु
      श्री वासुदॆवॊऽभिरक्षतु ऒं नम इति