HYMNS TO VISHNU – MUKUNDAMALA

       श्रीमुकुन्दमाला

        
(श्रीकुलशेखरकृता)
वन्दे मुकुन्दमरविन्ददलायताक्षम्
कुन्देन्दुशङ्खदशनं शिशुगोपवेषम्
इन्द्रादिदेवगणवन्दितपादपीठम्
वृन्दावनालयमहं वसुदेवसूनुम्
॥ १ ॥
श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुण्ठनकोविदेति
नाथेति नागशयनेति जगन्निवासे-
त्यालापनं प्रतिपदं कुरु मे
मुकुन्द ॥ २ ॥
जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः
जयतु जयतु मेघश्यामलः कोमलाङ्गः
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः
॥ ३ ॥
मुकुन्द मूर्ध्ना प्रणिपत्य
याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिः त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात्
॥ ४ ॥
श्रीगोविन्दपदांभोजमधुनो महदद्भुतम्
तत्पायिनो न मुञ्चन्ति मुञ्चन्ति
पदपायिनः ॥ ५ ॥
नाहं वन्दे तव चरणयोर्द्वद्वमद्वन्द्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं
नापनेतुम् ।
रम्या रामा मृदुतनुलतानन्दनेनापि
रन्तुम्
भावे भावे हृदयभवने भावयेयं
भवन्तम् ॥ ६ ॥
नास्था धर्मे न च वसुनिचये
नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम्
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादांभोरुहयुगगता निश्चला
भक्तिरस्तु ॥ ७ ॥
दिवि वा भुवि वा ममास्तु वसो
नरके वा नरकान्तक प्रकामम्
अवधीरित शारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि
॥ ८ ॥
कृष्ण त्वदीय पदपङ्कजपञ्जरान्त-
रद्यैव मे विशतु मानसराजहंसः
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते
॥ ९ ॥
सरसिजनयने सशङ्खचक्रे
मुरभिदि मा विरमेह चित्त रन्तुं
सुखकरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यम्
॥ १० ॥
मा भैर्मन्दमनो विचिन्त्य बहुधा
यामीश्चिरं यातनाः
तेऽमी न प्रभवन्ति पापरिपवः
स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं
ध्यायस्व नारायणम्
लोकस्य व्यसनापनोदनकरो दासस्य
किं न क्षमः ॥ ११ ॥
भवजलधिगतानां द्वन्द्ववाताहतानाम्
सुतदुहितृकलत्रत्राण भारार्दितानाम्
विषमविषयतोये मज्जतामप्लवानाम्
भवति शरणमेको विष्णुपोतो नाराणाम्
॥ १२ ॥
भवजलधिमगाधं दुस्तरं निस्तरेयम्
कथमहमिति चेतो मा स्म गाः कातरत्वम्
सरसिज दृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम्
॥ १३ ॥
तृष्णातोये मदनपवनोद्धूतमोहोर्मिजाले
दारावर्ते तनयसहजग्राहसङ्घाकुले
च ।
संसाराख्ये महति जलधौ मज्जतां
नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं
प्रयच्छ ॥ १४ ॥
जिह्वे कीर्तय केशवं मुररिपुं
चेतो भज श्रीधरम्
पाणिद्वन्द्व समर्चयाऽच्युतकथाः
श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं
जिघ्र घ्राण मुकुन्दपादतुलसीं
मूर्धन्नमाधोक्षजम् ॥ १५ ॥
हे मर्त्याः परमं हितं शृणुत
वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्
प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो
नारायणायेत्यमुम्
मन्त्रं सप्रणवं प्रणामसहितं
प्रावर्तयध्वं मुहुः ॥ १६ ॥
बद्धेनाञ्जलिना नतेनशिरसा गात्रैः
सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं संपद्यतां
जीवितम् ॥ १७ ॥
भक्तापायभुजङ्गगारुडमणिः त्रिलोक्यरक्षामणिः
गोपीलोचनचातकाम्बुदमणिः सौदर्यमुद्रामणिः
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः
श्रेयो दैवशिखामणिर्दिशतु नो
गोपालचूडामणिः ॥ १८ ॥
शत्रुच्छेदैकमन्त्रं सकल्मुपनिषद्वाक्यसंपूज्यमन्त्रम्
संसारोत्तारमन्त्रं समुपचिततमस्सङ्घनिर्याणमन्त्रम्
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रम्
जिह्वे श्रीकृष्णमन्त्रं जप
जप सततं जन्मसाफल्यमन्त्रम् ॥ १९ ॥
व्यामोहप्रशमौषधं मुनिमनोवृतिप्रवृत्यौषधम्
दैत्येन्द्रार्तिहरौषधं त्रिजगतां
सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब
मनः श्रीकृष्णदिव्यौषधम् ॥ २० ॥
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष
एव ।
त्वद्भृत्यभृत्य परिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर
लोकनाथ ॥ २१ ॥
इदं शरीरं परिणामपेशलम्
पतत्यवश्यं श्लथसन्धिजर्जरम्
किमौषधैः क्लिश्यति मूढ दुर्मते
निरामयं कृष्णरसायनं पिब ॥
२२ ॥
नमामि नारायण पादपङ्कजम्
करोमि नारायणपूजनं सदा ।
वदामि नारायण्नाम निर्मलम्
स्मरामि नारायणतत्वमव्ययम्
॥ २३ ॥
         
श्रीनाथ नारायण वासुदेव
श्रीकृष्ण भक्तप्रिय चक्रपाणे
श्रीराम पद्माक्ष हरे मुरारे
श्रीरङ्गनाथाय नमो नमस्ते ॥
२४ ॥

          ***   

HYMNS TO VISHNU – DWADASA NAMA PANJARAM

`द्वादशनामपञ्जरम्

पुरस्तात् केशवः पातु चक्री
जाम्बूनदप्रभः ।
पश्चान्नारायणः शङ्खी नीलजीमूतसन्निभः
॥ १ ॥
इन्दीवरदलश्यामो माधवोर्ध्वं
गदाधरः ।
गोविन्दो दक्षिणे पार्श्वे
धन्वी चन्द्रप्रभो महान् ॥ २ ॥
उत्तरे हलभृद्विष्णुः पद्मकिञ्जल्कसन्निभः
आग्नेय्यामरविन्दाभो मुसली
मधुसूदनः ॥ ३ ॥
त्रिविक्रमः खड्गपाणिः नि‌ऋत्यां ज्वलनप्रभः
वायव्यां वामनो वज्री तरुणादित्यदीप्तिमान्
॥ ४ ॥
एशान्यां पुण्डरीकाभः श्रीधरः
पट्टसायुधः ।
विद्युत्प्रभो हृषीकेशः स बाह्यान्
दिशि मुद्गरी ॥ ५ ॥
हृत्पद्मे पद्मनाभो मे सहस्रार्कसमप्रभः
सर्वायुधः सर्वशक्तिः सर्वज्ञः
सर्वतोमुखः ॥ ६ ॥
इन्द्रगोपकसङ्काशः पाशहस्तोऽपराजितः
स बाह्याभ्यन्तरं देहं व्याप्य
दामोदर स्थितः ॥ ७ ॥
एवं सर्वत्रमच्छिद्रं नामद्वादशपञ्जरम
प्रविष्टोऽहं न मे किञ्चिद्भयमस्ति
कदाचन ॥ ८ ॥
 भयन्नास्ति कदाचन ओं नम इति 

 

HYMNS TO VISHNU – PANCHAYUDHA STOTRAM

पञ्चायुधस्तोत्रम्
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषांप्राणविनाशि विष्णोश्चक्रं
सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां कौमोदकीं
दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराभिमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणांकठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम्
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याऽशनि बाणवर्षि
शाङ्र्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं
पठेद्योनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रुजलाग्निमध्ये
यदृच्छयापत्सु महा भयेषु ।
इदं पठन् स्तोत्रमनाकुलात्मा
सुखी भवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
                     ***

Click here for Ramachandra’s English Translation of this stotra

HYMNS TO VENKATESA – SRI VENKATESA DWADASA NAMA STOTRAM

   २६.  श्री वॆङ्कटॆश द्वादशनामस्तॊत्रम्
वॆङ्कटॆशॊ वासुदॆवः वारिजासनवन्दितः ।
स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥
पीतांबरधरॊ दॆवः गरुडारूढशॊभितः ।
विश्वात्मा विश्वलॊकॆशः विजयॊ वॆङ्कटॆश्वरः ॥ २ ॥
एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तॊ विष्णॊस्सायुज्यमाप्नुयात् ॥ ३ ॥
                ***
    २७.  श्रीवॆङ्कटॆशमङ्गलस्तॊत्रम्
श्रियः कान्ताय कल्याणनिधयॆ निधयॆऽर्थिनाम् ।
श्रीवॆङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालॊकसद्मविभ्रमचक्षुषॆ ।
चक्षुषॆ सर्वलॊकानां वॆङ्कटॆशाय मङ्गलम् ॥ २ ॥
श्रीवॆङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रयॆ ।
मङ्गलानां निवासाय वॆङ्कटॆशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा सर्वचॆतसाम् ।
सदा सम्मॊहनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्द चिदात्मनॆ ।
सर्वान्तरात्मनॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ५ ॥
स्वतः सर्वविदॆ सर्वशक्तयॆ सर्वशॆषिणॆ ।
सुलभाय सुशीलाय वॆङ्कटॆशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणॆ पूर्णकामाय परमात्मनॆ ।
प्रपन्नपरतत्वाय वॆङ्कटॆशाय मङ्गलम् ॥ ७ ॥
अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वॆङ्कटॆशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरण्यत्वॆन पाणिना ।
कृपया दर्शयतॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चतॆ विश्वं वॆङ्कटॆशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहॆतीनां सुषमावहमूर्तयॆ ।
सर्वार्तिशमनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटॆ ।
रमया रममाणाय वॆङ्कटॆशाय मङ्गलम् ॥ १२ ॥
श्रीमद् सुन्दरजामातृमुनिमानसवासिनॆ ।
सर्वलॊकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
नमः श्रीवॆङ्कटॆशाय शुद्धज्ञानस्वरूपिणॆ ।
वासुदॆवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ १४ ॥

HYMNS TO VISHNU -SRI VISHNU SHATANAAMASTOTRAM

श्रीविष्णुशतनामस्तोत्रम्
वासुदेवं हृषीकेशं वामनं जलशायिनम्
जनार्दनं हरिं कृष्णं श्रीवक्षं
गरुडध्वजम् ॥ १ ॥
वराहं पुण्डरीकाक्षं नृसिंहं
नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुं अनन्तमजमव्ययम्
॥ २ ॥
नारायणं गदाध्यक्षं गोविन्दं
कीर्तिभाजनम् ।
गोवर्द्धनोद्धरं देवं भूधरं
भुवनेश्वरं ॥ ३ ॥
वेत्तारं यज्ञपुरुषं यज्ञेशं
यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं
नरोत्तमम् ॥ ४ ॥
वैकुण्ठं दुष्टदमनं भूगर्भं
पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं
नन्दिकेश्वरं ॥ ५ ॥
रामं रामं हयग्रीवं भीमं रौद्रं
भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं
मङ्गलायुधम् ॥ ६ ॥
दामोदरं दमोपेतं केशवं केशिसूदनम्
वरेण्यं वरदं विष्णुं आनन्दं
वसुदेवजम् ॥ ७ ॥
हिरण्यरेतसं दीप्तं पुराणं
पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं
गुणशाश्वतम् ॥ ८ ॥
हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम्
मेघश्यामं चतुर्बाहुं कुशलं
कमलेक्षणम् ॥ ९ ॥
ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्
सर्वज्ञं सर्वरूपस्थं सर्वेशं
सर्वतोमुखम् ॥ १० ॥
ज्ञानं कूटस्थमचलं ज्ञानदं
परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनं
योगरूपिणम् ॥ ११ ॥
ईश्वरं सर्वभूतानां वन्दे भूतमयं
प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं
खलु पापहम् ॥ १२ ॥
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम्
यः पठेत् प्रातरुत्थाय स भवेत्
वैष्णवो नरः
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्
॥ १३ ॥
               ***
  

HYMNS TO NARASIMHA – SRI NRISIMHA PANCHAMRITA STOTRAM

२४ . श्री नृसिंहपञ्चामृतस्तोत्रम्
             (श्रीरामकृतम्)
अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गॊविन्द कॆशव जनार्दन वासुदॆव
विश्वॆश विश्व मधुसूदन विश्वरूप ।
श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष
नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥
देवाः समस्ताः खलु यॊगिमुख्याः
गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति
तं नारसिंहं शरणं गतॊऽस्मि ॥ ३ ॥
वॆदान् समस्तान् खलु शास्त्रगर्भान्
विद्याबलॆ कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्तॆ
तं नारसिंहं शरणं गतॊऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषॊत्तमश्च
नारायणॊऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च
त्वमॆव तं त्वां सततं नतॊऽस्मि ॥ ५ ॥
स्वप्नॆऽपि नित्यं जगतां त्रयाणाम्
स्रष्टा च हन्ता विभुरप्रमॆयः ।
त्राता त्वमॆकस्त्रिविधॊ विभिन्नः
तं त्वां नृसिंहं सततं नतॊऽस्मि ॥ ६ ॥
राघवॆणकृतं स्तॊत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति यॆ द्विजवराः तॆषां स्वर्गस्तु शाश्वतः ॥ ७ ॥

HYMNS TO NARASIMHA – SRI NARASIMHASHTAKAM

२३. श्रीनरसिंहाष्टकम्

 

श्रीमदकलङ्कपरिपूर्णशशिकोटि-
श्रीधर मनोहरसटापटलकान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥

 

पादकमलावनतपातकिजनानां
पातकदवानलपतत्रि वरकेतो ।
भावनपरायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥

 

तुङ्गनखपङ्क्तिदलितासुरवरासृ-
क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥

 

मौलिषु विभूषणमिवामरवराणां
योगिहृदयेषु च शिरस्सु निगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥

 

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृतसमस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां
नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥

 

हाटककिरीटवरहारवनमाला-
ताररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥

 

इन्दुरविपावकविलोचन रमाया
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥

 

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥

 

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

 

HYMNS TO NARASIMHA – SRI LAKSHMINRUSIMHA STOTRAM

२२. श्री लक्ष्मीनृसिंहस्तॊत्रम्
     (श्री शंकराचार्यविरचितम्)
श्रीमत् पयॊनिधिनिकॆतन चक्रपाणॆ
भॊगीन्द्रभॊगमणिरञ्जितपुण्यमूर्तॆ ।
यॊगीश शाश्वत शरण्य भवाब्धिपॊत
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १ ॥
ब्रह्मॆन्द्ररुद्रमरुदर्ककिरीटकॊटि-
सङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त ।
लक्ष्मीलसत्कुच्सरॊरुहराजहंस
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ २ ॥
संसारघॊरगहनॆ चरतॊ मुरारॆ
मारॊग्रभीकरमृगप्रवरार्दितस्य ।
आर्तस्यमत्सरनिदाघनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ३ ॥
संसारकूपमतिघॊरमगाधमूलम्
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य दॆव कृपणापदमागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ४ ॥
संसारसागरविशालकरालकाल-
नक्रग्रहग्रसननिग्रह विग्रहस्य ।
व्यग्रस्य रागरसनॊर्मिनिपीडितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ५ ॥
संसारवृक्षमघबीजमनन्तकर्म-
शाखाशतं करणपत्रमनङ्गपुष्पम् ।
आरुह्यदुःखफलितं पततॊ दयालॊ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ६ ॥
संसारसर्पघनवक्त्रभयॊग्रतीव्र-
दंष्ट्राकरालविषदग्द्धविनष्टमूर्तॆः ।
नागारिवाहन सुधाब्धिनिवास शौरॆ
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ७ ॥
संसारदावदहनातुरभीकरॊरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य ।
त्वत्पादपद्मसरसीशरणागतस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ८ ॥
संसारजालपतितस्य जगन्निवास
सर्वॆन्द्रियार्थबडिशार्थझषॊपमस्य ।
प्रॊत्खण्डितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ९ ॥
संसारभीकरकरीन्द्रकराभिघात-
निष्पिष्टमर्म वपुषः सकलार्तिनाश ।
प्राणप्रयाणभवभीतिसमाकुलस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ १० ॥
अन्धस्य मॆ हृतविवॆकमहाधनस्य
चॊरैः प्रभॊ बलिभिरिन्द्रियनामधॆयैः ।
मॊहांधकारकुहरॆ विनिपातितस्य
लक्ष्मीनृसिंह मम दॆहि करावलम्बम् ॥ ११ ॥
लक्ष्मीपतॆ कमलनाभ सुरॆश विष्णॊ
वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्मण्य कॆशव जनार्दन वासुदॆव
दॆवॆश दॆहि कृपणस्य करावलम्बम् ॥ १२ ॥
यन्माययॊजितवपुः प्रचुरप्रवाह-
मग्नार्थमत्र निवहॊरुकरावलम्बम् ।
लक्ष्मीनृसिंहचरणाब्जमधुव्रतॆन
स्तॊत्रं कृतं सुखकरं भुवि शंकरॆण ॥ १३ ॥

            ***
Click here for sri Ramachander’s English translation


HYMNS TO VISHNU – DASAVATARA STOTRAM

दशावतारस्तोत्रम्
(जयदेवकृतं, अष्टपदी अन्तर्गतम्)
प्रलयपयोधिजले  धृतवानसि वेदम्
विहितवहित्रचरित्रमखेदम् ।
केशव धृतमीनशरीर
जय जगदीश हरे ॥ १ ॥
   
क्षितिरतिविपुलतरे तव तिष्ठति
पृष्ठे
धरणिधरणकिणचक्रगरिष्ठे ।
केशव धृतकच्छपरूप
जय जगदीश हरे ॥ २ ॥
वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना ।
केशव धृतसूकररूप
जय जगदीश हरे ॥ ३ ॥
तव करकमलवरे नखमद्भुतशृङ्गम्
दलितहिरण्यकशिपुतनुभृङ्गम्
केशव धृतनरहरिरूप
जय जगदीश हरे ॥ ४ ॥
   
छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनित जनपावन ।
केशव धृतवामनरूप
जय जगदीश हरे ॥ ५ ॥
क्षत्रियरुधिरमये जगदपगतपापम्
स्नपयसिपयसि शमितभवतापम् ।
केशव धृतभृगुपतिरूप
जय जगदीश हरे ॥ ६ ॥
   
वितरसि दिक्षु रणे दिक्पतिकमनीयम्
दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरघुपतिवेष
जय जगदीश हरे ॥ ७ ॥
   
वहसि वपुषि विशदे वसनं जलदाभम्
हलहतिभीतिमिलितयमुनाभम् ।
केशव धृतहलधररूप
जय जगदीश हरे ॥ ८ ॥
   
निन्दसि यज्ञविधेरहह श्रुतिजातम्
सदयहृदय दर्शितपशुघातम् ।
केशव धृतबुद्धशरीर
जय जगदीश हरे ॥ ९ ॥
म्लेच्छनिवहनिधने कलयसि करवालम्
धूमकेतुमिव किमपि करालम् ।
केशव धृतकल्किशरीर
जय जगदीश हरे ॥ १० ॥
श्रीजयदेवकवेरिदमुदितमुदारम्
शृणु सुखदं शुभदं भवसारम् ।
केशव धृतदशविधरूप
जय जगदीश हरे ॥ ११ ॥
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं
कुर्वते ।
पौलस्त्यं जयते हलं कुलयते
कारुण्यमातन्वते
म्लेच्छान् मूर्च्छयते दशाकृतिकृते
कृष्णाय तुभ्यं नमः ॥ १२ ॥
                ***
   

HYMNS TO SUDARSHANA – SUDARSHANASHTAKAM

२०. श्री सुदर्शनाष्टकम्
      (श्री वॆङ्कटनायकप्रणीतम्)
प्रतिभटश्रॆणिभीषण वरगुणस्तॊम भूषण
जनिभय स्थानतारण जगदवस्थानकारण ।       
निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ १ ॥
शुभजगद्रूपमण्डन सुरगणत्रासखण्डन
शतमख ब्रह्मवन्दित शतपथब्रह्मनन्दित ।
प्रथित विद्वत्-सपक्षित भवदहिर्बुध्न्यलक्षित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ २ ॥
स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर
परिगतप्रत्नविग्रह परिमितप्रज्ञदुर्ग्रह ।
प्रहरण ग्राममण्डित परिजनत्राण पण्डित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ३ ॥
निजपदप्रॊत सद्गण निरुपधि स्फीत षड्गुण
निगमनिर्व्यूढवैभव निजपरव्यूहवैभव ।
हरिहयद्वॆषि दारण हरपुरप्लॊषकारण
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ४ ॥
दनुजविस्तार कर्तन जनितमिस्राविकर्तन
दनुजविद्या निकर्तन भजदविद्या निवर्तन ।
अमरहृष्टस्वविक्रम समरजुष्टभ्रमिक्रम
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ५ ॥
प्रतिमुखालीढबन्धुर पृथुमहाहॆतिदन्तुर
विकटमायाबहिष्कृत विविधमाला परिष्कृत ।
पृथुमहायन्त्र तन्त्रित दृढदयातन्त्रयन्त्रित
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ६ ॥
महित संपत्-सदक्षर विहित संपत्-षडक्षर
षडारचक्रप्रतिष्ठित सकलतत्वप्रतिष्ठित ।
विविधसङ्कल्पकल्पक विबुधसङ्कल्पकल्पक
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ७ ॥
भुवननॆतस्त्रयीमय सवन तॆजस्त्रयीमय
निरवधिस्वादुचिन्मय निखिलशक्तॆ जगन्मय ।
अमित विश्वक्रियामय शमित विष्वग्-भयामय
जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥ ८ ॥
द्विचतुष्कमिदं प्रभूतसारं पठतां वॆङ्कटनायकप्रणीतम् ।
विषमॆऽपि मनॊरथः प्रधावन् न विहन्यॆत रथाङ्गधुर्यगुप्तः ॥ ९ ॥