HYMNS TO VISHNU – SANKATANASHA VISHNUSTOTRAM

९. सङ्कटनाशविष्णुस्तॊत्रम्
        (पद्मपुराणांतर्गतम्)
नमॊ मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्यॊद्यतायार्तिहन्त्रॆ ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रॆ
गदाशंखपद्मारिहस्ताय तॆऽस्तु ॥ १ ॥
रमावल्लभायाऽसुराणां निहन्त्रॆ
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रॆऽघहन्त्रॆ
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥ २ ॥
नमॊ दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभॊलयॆ  विष्णवॆ तॆ ।
भुजङ्गॆशतल्पॆशयायार्कचन्द्र-
द्विनॆत्राय तस्मै नताः स्मॊ नताः स्मः ॥ ३ ॥
सङ्कटनाशनं नाम स्तॊत्रमॆतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यतॆ कृपया हरेः ॥ ४ ॥

HYMNS TO VISHNU – SRI VISHNU BHUJANGAPRAYATA STOTRAM

८. श्री विष्णुभुजङ्गप्रयातस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमॊङ्कारवॆद्यम् ।
गुणातीतमव्यक्तमॆकं तुरीयम्
परं ब्रह्म यं वॆद तस्मै नमस्तॆ ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्यॊतिरानन्दरूपम् ।
अदिग्दॆशकालव्यवच्छॆदनीयम्
त्रयी वक्ति यं वॆद तस्मै नमस्तॆ ॥ २ ॥
महायॊगपीठॆ परिभ्राजमानॆ
धरण्यादितत्वात्मकॆ शक्तियुक्तॆ ।
गुणाहस्करॆ वह्निबिम्बार्कमध्यॆ
समासीनमॊंकर्णिकॆऽष्टाक्षराब्जॆ ॥ ३ ॥
समानॊदितानॆकसूर्यॆन्दुकॊटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्ष्यम् ।
न शीतं न चॊष्णं सुवर्णावभातम्
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटॊचिताकुञ्चितस्निग्धकॆशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥
स्फुरत्कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचॊराधरं चारुहासम् ।
कलिव्याकुलामॊदिमन्दारमालम्
महॊरस्फुरत्कौस्तुभॊदारहारम् ॥ ६ ॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारॊदरालंकृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥
स्वभक्तॆषु सन्दर्शिताकारमॆवम्
सदा भावयन् सन्निरुद्धॆन्द्रियाश्वः ।
दुरापं नरॊ याति संसारपारम्
परस्मै तमॊभ्यॊऽपि तस्मै नमस्तॆ ॥ ८ ॥
श्रिया शातकुंभद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयॆनामुना तॊषिताय
त्रिलॊकीगृहस्थाय विष्णॊ नमस्तॆ ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमॆकॊ
गमिष्यामि दुःखॆन दूरं किलाहम् ॥ १० ॥
जरॆयं पिशाचीव हा जीवितॊ मॆ
मृजामस्थिरक्तं च मांसं बलं च ।
अहॊ दॆव सीदामि दीनानुकम्पिन्
किमद्धापि हन्त त्वयॊद्भासितव्यम् ॥ ११ ॥
कफव्याहतॊष्णॊल्बणश्वासवॆग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसह्यामवस्थाम्
बिभॆमि प्रभॊ किं करॊमि प्रसीद ॥ १२ ॥
लपन्नच्युतानन्त गॊविन्द विष्णॊ
मुरारॆ हरॆ नाथ नारायणॆति ।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मॆ दयाशील दॆव प्रसीद ॥ १३ ॥
नमॊ विष्णवॆ वासुदॆवाय तुभ्यम्
नमॊ नारसिंहस्वरूपाय तुभ्यम् ।
नमः कालरूपाय संहारकर्त्रॆ
नमस्तॆ वराहाय भूयॊ नमस्तॆ ॥ १४ ॥
नमस्तॆ जगन्नाथ विष्णॊ नमस्तॆ
नमस्तॆ गदाचक्रपाणॆ नमस्तॆ ।
नमस्तॆ प्रपन्नार्तिहारिन् नमस्तॆ
समस्तापराधं क्षमस्वाखिलॆश ॥ १५ ॥
मुखॆ मन्दहासं नखॆ चन्द्रभासम्
करॆ चारुचक्रं सुरॆशादिवन्द्यम् ।
भुजङ्गॆ शयानं भजॆ पद्मनाभम्
हरॆरन्यदैवं न मन्यॆ न मन्यॆ ॥ १६ ॥
भुजन्ङ्गप्रयातं पठॆद्यस्तु भक्त्या
समाधाय चित्तॆ भवन्तं मुरारॆ ।
स मॊहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य यॊगं व्रजत्यच्युतं त्वाम् ॥ १७ ॥

HYMNS TO VISHNU – SRI DWADASHAKSHARA STOTRAM

        श्री
द्वाद्शाक्षरमन्त्रस्तोत्रम्

            (श्री वेदव्यासकृतम्)
ओमिति
ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।
कर्मनिद्रां
प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥
न गतिर्विद्यते
चान्या त्वमेव शरणं मम ।
मायापङ्केनलिप्तोऽस्मि
त्राहि मां मधुसूदन ॥ २ ॥
मोहितो
मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया
पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥
भक्तिहीनं
तु दीनं च दुःखशोकसमन्वितqउZ ।
अनाश्रयमनाथं
च त्राहि मां मधुसूदन ॥ ४ ॥
गतागतपरिश्रान्तो
दूरमध्वनि कर्मणाम् ।
संसारभयभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ५ ॥
वसितो
मातृगर्भेषु पीडितोऽहं जनार्दन ।
गर्भवासक्षयकर
त्राहि मां मधुसूदन ॥ ६ ॥
तेन देव
प्रपन्नोऽस्मि सत्वाश्रयपरायण ।
जरामरणभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ७ ॥
वाचा
तूपकृतं पापं कर्मणा यदुपार्जितम् ।
मया देव
दुराचारं त्राहि मां मधुसूदन ॥ ८ ॥
सुकृतं
न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।
तेनाहं
परितप्तोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥
देहान्तरसहस्रेषु
कुयोनिः सेविता मया ।
तिर्यक्त्वं
मानुषत्वं च त्राहि मां मधुसूदन ॥ १० ॥
वासुदेव
हृषीकेश वैकुण्ठ पुरुषोतम ।
सृष्टिसंहारकरण
त्राहि मां मधुसूदन ॥ ११ ॥
यत्राहमागमिष्यामि
नारी वा पुरुषोऽपि वा ।
तत्र
तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥ १२ ॥
द्वादशार्णवस्तुतिमिमां
यः पठेच्छृणुयादपि ।
स याति
परमं स्थानं यत्र योगेश्वरो हरिः ॥ १३ ॥
               ***

HYMNS TO VISHNU – SHATPADI STOTRAM

६. षट्पदीस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
अविनयमपनय विष्णॊ दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसार सागरतः ॥ १ ॥
दिव्यधुनीमकरन्दॆ परिमलपरिभॊगसच्चिदानन्दॆ ।
श्रीपतिपदारविन्दॆ भवभयखॆदच्छिदे वन्दे॥ २ ॥
सत्यपि भॆदापगमॆ नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रॊ हि तरंगः क्वचन समुद्रॊ न तारंगः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टॆ ।
दृष्टॆ भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यॊ भवता भवतापभीतोऽहम् ॥ ५ ॥
दामॊदर गुणमन्दिर सुन्दरवदनारविन्द गॊविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मॆ ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीयॆ वदनसरॊजॆ सदा वसतु ॥ ७ ॥

HYMNS TO VISHNU – BHAGAVAT STUTI BY DHRUVA (FROM SRIMADBHAGAVATAM)

५. ध्रुवकृतभगवत्स्तुतिः
 
यॊऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम्
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमॊ भगवतॆ पुरुषाय तुभ्यम् ॥ १ ॥
एकस्त्वमॆव भगवन्निदमात्मशक्त्या
मायाख्ययॊरुगुणया महादाद्यशॆषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु
नानॆव दारुषु विभावसुवद्विभासि ॥ २ ॥
त्वद्दत्तया वयुनयॆदमचष्ट विश्वम्
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलम्
विस्मर्यतॆ कृतविदा कथमार्तबन्धॊ ॥ ३ ॥
नूनं विमुष्टमतयस्तव मायया तॆ
यॆ त्वां भवाप्ययविमॊक्षणमन्यहॆतॊः ।
अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-
मिच्छन्ति यत्स्पर्शजं निरयॆऽपि नृणाम् ॥ ४ ॥
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासि लुलितात् पततां विमानात् ॥ ५ ॥
भक्तिं मुहुः प्रवहतां त्वयि मॆ प्रसङ्गॊ
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम्
नॆष्यॆ भवद्गुणकथामृतपानमत्तः ॥ ६ ॥
तॆ न स्मरन्त्यतितरां प्रियमीश मर्त्यम्
यॆ चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ते त्वब्जनाभ भवदीय पदारविन्द-
सौगन्ध्यलुब्धहृदयॆषु कृतप्रसङ्गाः ॥ ७ ॥
तिर्यङ्नगद्विजसरीसृपदॆवदैत्य-
मर्त्यादिभिः परिचितं सदसद्विशॆषम् ।
रूपं स्थविष्ठमज तॆ महदाद्यनॆकम्
नातः परं परम वॆद्मि न यत्र वादः ॥ ८ ॥
कल्पान्त एतदखिलं जठरॆण गृह्णन्
शॆतॆ पुमान् स्वदृगनन्तसखस्तदङ्कॆ ।
यन्नाभिसिन्धुरुहकाञ्चनलॊकपद्म-
गर्भॆ द्युमान् भगवतॆ प्रणतोऽस्मि तस्मै ॥ ९ ॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्सॆ ॥ १० ॥
यस्मिन् विरुद्धगतयॊ ह्यनिशं पतन्ति
विद्यादयॊ विविध शक्तयः आनुपूर्व्यात् ।
तत् ब्रह्म विश्वभवमॆकमनन्तमाद्यम्
आन्दमात्रमविकारमहं प्रपद्यॆ ॥ ११ ॥
सत्याशिषो हि भगवंस्तव पादप्द्म-
माशीस्तथानुभजतः पुरुषार्थमूर्तॆः ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरॊऽस्मान् ॥ १२ ॥
             ***

HYMNS TO VISHNU – SRI BHAGAVACHHARANA STOTRAM

           श्रीभगवच्छरणस्तोत्रम्
            (स्वामि ब्रह्मानन्दकृतं)
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे।
मायानिर्मितविश्वाय महेशाय
नमो नमः ॥ १ ॥
रोगा हरन्ति सततं प्रबलाः शरीरम्
कामादयोऽप्यनुदिनं प्रदहन्ति
चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन्
दिनानि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २ ॥
देहो विनश्यति सदा परिणामशील-
श्चित्तं च खिद्यति सदा विषयानुरागि
बुद्धिः सदा हि रमते विषयेषु
नान्तः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयम्
विद्युत्प्रभेव चपला बत यौवनश्रीः
वृद्धा प्रधावति यथा मृगराजपत्नी
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ४ ॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते
कामादयो हि बलिनो निबलाः शमाद्याः
मृत्युर्यदा तुदति मां बत किं
वदेयम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा
वाण्या तथा नहि कदापि तपश्च
तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ६ ॥
स्तब्धं मनो मम सदा नहि याति
सौम्यम्
चक्षुश्च मे न तव पश्यति विश्वरूपम्
वाचा तथैव न वदेन्मम सौम्यवाणीम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ७ ॥
सत्वं न मे मनसि याति रजस्तमोभ्याम्
विद्धे तथा कथमहो शुभकर्मवार्ता
साक्षात् परंपरतया सुखसाधनम्
तत्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ८ ॥
पूजाकृता नहि कदापि मया त्वदीया
मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा
चित्तं न मे स्मरति ते चरणौ
ह्यवाप्य
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो
ज्ञानस्यसाधनगणो न विवेकमुख्यः
ज्ञानं क्व साधनगणेन विना क्व
मोक्षः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १० ॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः
साप्यद्य नास्ति बत पण्डितमानिनो
मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना
वैषम्यमेव तदियं विषयीकरोति
शन्तिः कुतो मम भवेत् समता
न चेत्स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि
नाथ
दीने न तथा न करुणा मुदिता
च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं
स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १३ ॥
नेत्रादिकं मम बहिर्विषयेषु
सक्तम्
नान्तर्मुखं भवति तानविहाय
तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य
वार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १४ ॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै
नासीदसौ हृतहृदो मम मायया ते
सा चाधुना किमु विधास्यति नेति
जाने
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा
राज्यं यदैहिकमथेन्द्रपुरश्च
नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १६ ॥
प्राणान्निरुद्ध्य विधिना न
कृतो हि योगो
योगं विनास्ति मनसः स्थिरता
कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १७ ॥
ज्ञानं यथा मम भवेत् कृपया
गुरूणाम्
सेवां तथा न विधिनाकरवं हि
तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १८ ॥
तीर्थादि सेवनमहो विधिना हि
नाथ
नाकारि येन मनसो मम शोधनं स्यात्
शुद्धिं विना न मनसोऽवगमापवर्गौ
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १९ ॥
वेदान्तशीलनमपि प्रमितिं करोति
ब्रह्मात्मनः प्रमिति साधन
संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ
तस्याः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २० ॥
गोविन्द शंकर हरे गिरिजेश मेश
शंभो जनार्दन गिरीश मुकुन्द
साम्ब ।
नान्या गतिर्मम कथञ्चन वां
विहाय
तस्मात् प्रभो मम गतिः कृपया
विधेया ॥ २१ ॥
एवं स्तवं भगवदाश्रयणाभिधानम्
ये मानवा प्रतिदिनं प्रणताः
पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम्
गच्छन्ति किं च
परमात्मनि भक्तिमद्धा ॥ २२ ॥
                ***

HYMNS TO VISHNU – SRI DEENABANDHU ASHTAKAM

३.  श्रीदीनबन्ध्वष्टकम्
     (स्वामि ब्रह्मानन्दकृतम्)
 
यस्मादिदं जगदुदॆति चतुर्मुखाद्यम्
यस्मिन्नवस्थितमशॆषमशॆषमूलॆ ।
यत्रॊपयाति विलयं च समस्तमन्तॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ १ ॥                
चक्रं सहस्रकरचारु करारविन्दॆ
गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरॊपितपादपद्मॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ २ ॥                
यॆनॊद्धृता वसुमती सलिलॆ निमग्ना
नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मॊचितॊ जलचरस्य मुखाद्गजॆन्द्रॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ३ ॥                 
यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम्
कॊपॆक्षणॆन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतॊऽर्कयमानिलाद्या
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ४ ॥                 
गायन्ति सामकुशला यमजं मखॆषु
ध्यायन्ति धीरमतयॊ यतयॊ विविक्तॆ ।
पश्यन्ति यॊगिपुरुषाः पुरुषं शरीरॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ५ ॥                
आकाररूपगुणयॊगविवर्जितॊऽपि
भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यः सर्वगॊऽपि कृतशॆषशरीरशय्यॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ६ ॥                
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै-
राराध्यतॆ भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ७ ॥                
यन्नामकीर्तनपरः श्वपचॊऽपि नूनम्
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणॆक्षणॆन
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ८ ॥                 
दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्दॆन भाषितम् ।
यः पठेत् प्रयतॊ नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥

HYMNS TO VISHNU – KAMALAPATYASHTAKAM

कमलापत्यष्टकम्
        (स्वामि ब्रह्मानन्दकृतम्) 
भुजगतल्पगतं
घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥
    
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाङ्कितवामकलेवरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥
किमु
जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
किमुत
शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३ ॥ 
मनुजदेहमिमं
भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्च्छितम् ।
विषयलंपटतामपहाय
वै भजत रे मनुजाः कमलापतिम् ॥ ४ ॥     
न वनिता
न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
व्रजति
साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५ ॥      
सकलमेव
चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य
विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६ ॥  
विविधरोगयुतं
क्षणभङ्गुरं परवशं नवमार्गसमाकुलम् ।
परिनिरीक्ष्य
शरीरमिदम् स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७ ॥  
मुनिवरैरनिशं
हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥         
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति
यस्तु समाहित चेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९ ॥  

          

HYMNS TO VISHNU – SRI NARAYANA ASHTAKAM

श्री
नारायणाष्टकम्
   (श्री कूरेशस्वामिकृतम्)
               
वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा-
दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् ।
सॆव्यः
श्रीपतिरेक एव जगतामेतेऽभवन् साक्षिणः
प्रह्लादश्च
विभीषणश्च करिराट् पाञ्चाल्यहल्या ध्रुवः ॥ १ ॥
प्रह्लादास्ति
यदीश्वरो वद हरिः सर्वत्र मे दर्शय
स्तम्भे
चैवमिति ब्रुवन्तमसुरं तत्राविरासीद्धरिः ।
वक्षस्तस्य
विदारयन् निजनखैः वात्सल्यमापादयन्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ २ ॥
श्रीरामात्र
विभीषणोऽयमनघो रक्षोभयादागतः
सुग्रीवानय
पालयैनमधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाभयमस्य
सर्वविदितं यो राघवो दत्तवान्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ३ ॥
नक्रग्रस्तपदं
समुद्धृतकरं ब्रह्मादयो भो सुराः
पाल्यन्तामिति
दीनवाक्यकरिणं देवेष्वशक्तेषु यः ।
मा भैषीरिति
यस्य नक्रहनने चक्रायुधः श्रीधरः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ४ ॥
भो कृष्णाच्युत
भो कृपालय हरे भो पाण्डवानां सखे
क्वासि
क्वासि सुयोधनादपहृतां भो रक्ष मामातुराम् ।
इत्युक्तोऽक्षयवस्त्रसंभृततनुं  योऽपालयद्द्रौपदीम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ५ ॥
यत्पादाब्जनखोदकं
त्रिजगतां पापौघविध्वंसनम्
यन्नामामृतपूरकं
च पिबतां संसारसंतारकम् ।
पाषाणोऽपि
यदङ्घ्रिपद्मरजसा शापान्मुनेर्मोचितः
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ६ ॥
पित्रा
भ्रातरमुत्तमासनगतं चौत्तानपादिर्ध्रुवो
दृष्ट्वा
तत्सममारुरुक्षुरधृतो मात्रावमानं गतः ।
यं गत्वा
शरणं यदाप तपसा हेमाद्रिसिंहासनम्
आर्तत्राणपरायणः
सः भगवान् नारायणो मे गतिः ॥ ७ ॥
आर्ताः
विषण्णाः शिथिलाश्च भीता
घोरेषु
च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य
नारायण शब्दमात्रम्
विमुक्तदुःखाः
सुखिनो भवन्ति  ॥ ८

   

           ***

HYMNS TO HANUMAN – VEERAVIMSATI KAVYAM HANUMATSTOTRAM

वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम्
       
(उमापति कविविरचितम्)
लांगूलमृष्टवियदम्बुधिमध्यमार्ग-
मुत्प्लुत्य यान्तममरेन्द्रमुदो
निदानम् ।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं
द्राङ्मैथिलीनयननन्दनमद्य वन्दे
॥ १ ॥
मध्येनिशाचरमहाभयदुर्विषह्यं
घोराद्भुतव्रतमिदं यददश्चचार
पत्ये तदस्य बहुधापरिणामदूतं
सीतापुरस्कृततनुं हनुमन्तमीडे
॥ २ ॥
यः पादपङ्कजयुगं रघुनाथपत्न्या
नैराश्यरूषितविरक्तमपि स्वरागैः
प्रागेव रागि विदधे बहु वन्दमानो
वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै
॥ ३ ॥
ताञ्जानकीविरहवेदनहेतुभूतान्
द्रागाकलय्य सदशोकवनीयवृक्षान्
लङ्कालकानिव घनानुदपाटयद्य-
स्तं हेमसुन्दरकपिं प्रणमामि
पुष्ट्यै ॥ ४ ॥
घोषप्रतिध्वनितशैलगुहासहस्र-
संभ्रान्तनादितवलन्मृगनाथयूथम्
अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-
मिन्द्रं कपीन्द्रपृतनावलयस्य
वन्दे ॥ ५ ॥
हेलाविलङ्घितमहार्णवमप्यमन्दं
घूर्णद्गदाविहतिविक्षतराक्षसेषु
स्वम्मोदवारिधिमपारमिवेक्षमाणं
वन्देऽहमक्षयकुमारकमारकेशम्
॥ ६ ॥
जम्भारिजित्प्रसभलम्बितपाशबन्धं
ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्
रौद्रावतारमपि रावणदीर्घदृष्टि-
सङ्कोचकारणमुदारहरिं भजामि
॥ ७ ॥
दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-
त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य
हृष्टम् ।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-
तत्कायशोणितनिपातमपेक्षि वक्षः
॥ ८ ॥
अक्षप्रभृत्यमरविक्रमवीरनाश-
क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम्
निद्रापिताभ्रघनगर्जनघोरघोषैः
संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम्
॥ ९ ॥
आशंस्यमानविजयं रघुनाथधाम
शंसन्तमात्मकृतभूरिपराक्रमेण
दौत्ये समागमसमन्वयमादिशन्तं
वन्दे हरेः क्षितिभृतः पृतनाप्रधानम्
॥ १० ॥
यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं
दम्भान्धितां धियमपेक्ष्य विवर्धमानः
नक्तञ्चराधिपतिरोषहिरण्यरेता
लङ्कां दिधक्षुरपतत्तमहं वृणोमि
॥ ११ ॥
क्रन्दन्निशाचरकुलां ज्वलनावलीढैः
साक्षाद्गृहैरिव बहिः परिदेवमानाम्
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-
दन्दह्यमाननगरीं परिगाहमानाम्
॥ १२ ॥
मूर्तैर्गृहासुभिरिव द्युपुरं
व्रजद्भि-
र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः
पीताम्बरं दधतुमुच्छ्रितदीप्ति
पुच्छं
सेनां वहद्विहगराजमिवाहमीडे
॥ १३ ॥
स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-
ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै
वन्दे यथोपरि पुरो दिवि दर्शयन्त-
मद्यैव रामविजयाजिकवैजयन्तीम्
॥ १४ ॥
रक्षक्षयैकचितकक्षकपूश्चितौ
यः
सीताशुचो निजविलोकनतो मृतायाः
दाहं व्यधादिव तदन्त्यविधेयभूतं
लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु
॥ १५ ॥
आशुद्धये रघुपतिप्रणयैकसाक्ष्ये
वैदेहराजदुहितुः सरिदीश्वराय
न्यासं ददानमिव पावकमापतन्त-
मब्धौ प्रभञ्जनतनूजनुषं भजामि
॥ १६ ॥
रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-
मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम्
भास्वत्प्रभातरविभानुभरावभासं
लङ्काभयङ्करममुं भगवन्तमीडे
॥ १७ ॥
तीर्त्वोदधिं जनकजार्पितमाप्य
चूडा-
रत्नं रिपोरपि पुरं परमस्य
दग्ध्वा ।
श्रीरामहर्षगलदश्र्वभिषिच्यमानं
तं ब्रह्मचारिवरवानरमाश्रयेऽहम्
॥ १८ ॥
यः प्राणवायुजनितो गिरिशस्य
शान्तः
शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा
हृद्यो हरस्य हरिवद्धरितां
गतोऽपि
धीधैर्यशास्त्रविभवेऽतुलमाश्रये
तं ॥ १९ ॥
स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या
यः पार्वतीश्वरमतोषयदाशुतोषम्
तस्मादवाप च वरानपरानवाप्यान्
तं वानरं परमवैष्णवमीशमीडे
॥ २० ॥
उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता
हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा
॥ २१ ॥
               ***