SUDARSHANA ASHTOTTARA SATANAMAVALI

सुदर्शनाष्टोत्तरशनामावलिः
Chant the names with
prefix ‘ओं’ and suffix ‘नमः’
सुदर्शनाय
चक्रराजाय
तेजोव्यूहाय
महाद्युतये
सहस्रबाहवे
दीप्ताङ्गाय
अरुणाक्षाय
प्रतापवते
अनेकादित्यसङ्काशाय
प्रोर्ध्वज्वालाभिरञ्जिताय            १०   
सौदामनीसहस्राभाय
मणिकुण्डलशोभिताय
पञ्चभूतमनोरूपाय
षट्कोणान्तरसंस्थिताय
हरान्तःकरणोद्भूतरोषभीषणविग्रहाय
हरिपाणिलसत्पद्मविहारारमनोहराय
चक्राकाररूपाय
सर्वज्ञाय
सर्वलोकार्चितप्रभवे
चतुर्दशसहस्राराय                  २०
चतुर्वेदमयाय
अनलाय
भक्तचान्द्रमसज्योतिषे
भवरोगविनाशकाय
रेफात्मकाय
मकारात्मने
रक्षोऽसृग्रूषिताङ्गकाय
सर्वदौत्यग्रैवनालविभेदनमहागजाय
भीमदंष्ट्राय
ज्वालाकाराय                     ३०
भीमकर्मणे
त्रिलोचनाय
नीलवर्त्मने
नित्यसुखाय
निर्मलश्रिये
निरञ्जनाय
रक्तमाल्याम्बरधराय
रक्तचन्दनरूषिताय
रजोगुणाकृतये
शूराय                          ४०
रक्षःकुलयमोपमाय
नित्यक्षेमकराय
प्राज्ञाय
पाषण्डजनखण्डनाय
नारायणाज्ञानुवर्तिने
निगमार्थप्रकाशकाय
बलिनन्दनदोर्दण्डखण्डनाय
विजयाकृतये
मित्रभाविने
सर्वमयाय                       ५०
तमोविध्वंसनाय
रजस्सत्वतमोद्वर्तिने
त्रिगुणात्मने
त्रिलोकधृते
हरिमायागुणोपेताय
अव्ययाय
अक्षस्वरूपभाजे
परमात्मने
परंज्योतिषे
पञ्चकृत्यपरायणाय                ६०
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयाय
सदसत्परमाय
पूर्णाय
वाङ्मयाय
वरदाय
अच्युताय
जीवाय
हरये
हंसरूपाय
पञ्चाशत्पीठरूपकाय               ६०
मातृकामण्डलाध्यक्षाय
मधुध्वंसिने
मनोमयाय
बुद्धिरूपाय
चित्तसाक्षिणे
साराय
हंसाक्षरद्वयाय
मन्त्रयन्त्रप्रभावाय
मन्त्रयन्त्रमयाय
विभवे                          ८०
स्रष्ट्रे
क्रियास्पदाय
शुद्धाय
मन्त्रे
भोक्त्रे
त्रिविक्रमाय
निरायुधाय
असंरम्भाय
सर्वायुधसमन्विताय
ओंकाररूपाय                     ९०
पूर्णात्मने
अहंकारात्साध्यभञ्जनाय
ऐंकाराय
वाक्प्रदाय
वाग्मिने
श्रींकारैश्वर्यवर्धनाय
क्लींकारमोहनकराय
हुंफट्क्षोभणाकृतये
इन्द्राशितमनोवेगाय
धरणीभारनाशकाय           १००
वीराराध्याय
विश्वरूपाय
वैष्णवाय
विष्णुभक्तिदाय
सत्यव्रताय
सत्यपराय
सत्यधरानुषक्ताय
नारायणकृपाव्यूहतेजस्कराय      १०८

SRI SANKARACHARYA ASHTOTTARA SATANAMA STOTRAM

   श्री शंकराचार्यास्ष्टोत्तरशतनामस्तोत्रम्
श्रीशंकराचार्यवर्यश्च ब्रह्मानन्दप्रदायकः
अज्ञानतिमिरादित्यः सुज्ञानांबुधिचन्द्रमा ॥१-४॥
वर्णाश्रमप्रतिष्ठाता श्रीमान् मुक्तिप्रदायकः
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥५-९॥
सूक्ष्मतत्त्वरहस्यज्ञो कार्याकार्यप्रबोधकः
ज्ञानमुद्रांकितकरो शिष्यहृत्तापहारकः ॥१०-१३॥
परिव्राजाश्रमोद्धर्त्ता सर्वतन्त्रस्वतंत्रधीः
अद्वैतस्थापनाचार्यः साक्षाच्छंकररूपधृत् ॥१४-१७॥
षण्मतस्थापनाचार्यः त्रयीमार्गप्रकाशकः
वेदवेदान्ततत्त्वज्ञः दुर्वादिमतखण्डनः ॥१८-२१॥
वैराग्यनिरतः शान्तः संसारार्णवतारकः
प्रसन्नवदनांभोजः परमार्थप्रकाशकः ॥२२-२६॥
पुराणस्मृतिसारज्ञो नित्यतृप्तो महच्छुचिः
नित्यानन्दो निरातङ्को निस्संगो निर्मलात्मकः ॥२७-३४॥
निर्ममो निरहंकारः विश्ववन्द्यपदांबुजः
सत्वप्रदो सद्भावो संख्यातीतगुणोज्ज्वलः ॥३५-४०॥
अनघो सारहृदयो सुधीः सारस्वतप्रदः
सत्यात्मा पुण्यशीलश्च सांख्ययोगविचक्षणः ॥४१-४७।
तपोराशिर्महातेजाः गुणत्रयविभागवित्
कलिघ्नः कालकर्मज्ञः तमोगुणनिवारकः ॥४८-५३॥
भगवान् भारतीजेता शारदाह्वानपण्डितः
धर्माधर्मविभागज्ञो लक्ष्यभेदप्रदर्शकः  ॥५४-५८॥
नादबिंदुकलाभिज्ञः योगिहृत्पद्मभास्करः
अतीन्द्रियज्ञाननिधिः नित्यानित्यविवेकवान्॥५९-६२॥
चिदानन्दः चिन्मयात्मा परकायप्रवेशकृत्
अमानुषचरित्राढ्यो क्षेमदायी क्षमाकरः  ॥६३-६८॥
भव्यो भद्रप्रदो भूरिमहिमा विश्वरंजकः
स्वप्रकाशो सदाधारः विश्वबन्धुच्छुभोदयः ॥६९-७६॥
विशालकीर्तिर्वागीशो सर्वलोकहितोत्सुकः
कैलासयात्रासंप्राप्तचन्द्रमौलिप्रपूजकः     ॥७७-८०॥
काञ्च्यां श्रीचक्रराजाख्य यंत्रस्थापनदीक्षितः
श्रीचक्रात्मक ताटङ्कतोषितांबा मनोरथः ॥८१-८२॥
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रंथकल्पकः
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥८३-८५॥
द्विसप्ततिमतोच्छेत्ता सर्वदिग्विजयप्रभुः
काषायवसनोपीतः भस्मोद्धूलितविग्रहः ॥८६-८९॥
ज्ञानात्मैकदण्डाढ्यो कमण्डलुलसत्करः
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥९०-९३॥
व्याससंदर्शनप्रीतो ऋश्यशृंगपुरेश्वरः
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥९४-९६॥
चतुःषष्टिकलाभिज्ञो ब्रह्मराक्षसमोक्षदः
श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥९७-९९॥
तोटकाचार्यसंपूज्यो पद्मपादार्चितांघ्रिकः
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकः ॥१००-१०२॥
सुरेश्वराख्यसच्छिष्यसंन्यासाश्रमदायकः
नृसिंहभक्तो सद्रत्नगर्भहेरंबपूजकः     ॥१०३-१०५॥
व्याख्यासिंहासनाधीशो जगत्पूज्यो जगत्गुरुः ॥१०६-१०८॥

HARIHARAPUTRA ASHTOTTARA SATANAMA STOTRAM

     श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
महाशास्ता महादेवो महादेवसुतोऽव्ययः
लोककर्ता लोकभर्ता लोकहन्ता परात्परः ॥१-८॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैन्यकः
मन्त्रवेत्ता महावेत्ता मारुतो जगदीश्वरः ॥९-१६॥
लोकाध्यक्षोऽग्रणी श्रीमान् अप्रमेयपराक्रमः
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥१७-२४॥
नानाशास्त्रधरोऽनर्घः नानाविद्याविशारदः
नानारूपधरो वीरः नानाप्राणिनिषेवितः ॥२५-३०॥
भूतेशः पूजितो भृत्यो भुजंगाभरणोत्तमः
इक्षुधन्वी पुष्पबाणॊ महारूपो महाप्रभुः ॥३१-३८॥
मायादेवीसुतो मान्यो महानीतो महागुणः
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः  ॥३९-४६॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखध्रुवः
मेरुशृंगसमासीनो मुनिसंघनिषेवितः  ॥४७-५२॥
देवो भद्रो जगन्नाथः गणनाथो गणेश्वरः
महायोगी महामायी महाज्ञानी महाधिपः ॥५३-६१॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः
नागहारो नागेशो व्योमकेशः सनातनः ॥६२-६८॥
कालज्ञो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः
लोकाश्रयो गुणाधीशः चतुःषष्टिकलामयः ॥६९-७६॥
ऋग्यजुःसामरूपी च मल्लकासुरभञ्जनः
त्रिमूर्तिर्दैत्यमथनो प्रकृतिः पुरुषोत्तमः  ॥७७-८२॥
सुगुणश्च महाज्ञानी कामदः कमलेक्षणः
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥८३-९०॥
संसारतापविच्छेत्ता पशुलोकभयंकरः
रोगहन्ता प्राणदाता परगर्वविभञ्जनः॥९१-९५॥
सर्वशास्त्रार्थतत्त्वज्ञःनीतिमान् पापभञ्जनः
पुष्कलापूर्णसम्युक्तो परमात्मा सताम्गतिः॥९६-१०१॥
अनन्तादित्यसंकाशः सुब्रह्मण्यानुजो बली
भक्तानुकंपी देवेशो भगवान् भक्तवत्स्लः  ॥१०२-१०८॥


SRI HAYAGREEVA ASHTOTHARA SATANAMA STOTRAM

    श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम्
हयग्रीवो महाविष्णुः केशवो मधुसूदनः
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वंभरो हरिः ॥१-९॥
आदित्यः सर्ववागीशः सर्वाधारो सनातनः
निराधारो निराकारो निरीशो निरुपद्रवः ॥१०-१७॥
निरञ्जनो  निष्कलंको नित्यतृप्तो निरामयः
चिदानन्दमयो साक्षी शरण्यः सर्वदायकः ॥१८-२५॥
श्रीमान् लोकत्रयाधीशो शिवः सारस्वतप्रदः
वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः   ॥२६-३३॥
पूर्णः पूरयिता पुण्य़ः पुण्यकीर्तिः परात्परः
परमात्मा परंज्योतिः परेशः पारगः परः ॥३४-४३॥
र्सर्ववेदात्मको विद्वान्वेदवेदांगपारगः
सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥४४-४९॥
अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः
पुराणपुरुषो श्रेष्ठः शरण्यः परमेश्वरः  ॥५०-५५॥
शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः
जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः ॥५६-६४॥
जनप्रियो जनस्तुत्यो जापकप्रियकृत्प्रभुः
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥६५-७२॥
विधीन्द्रशिवसंस्तुत्यो शान्तिदः क्षान्तिपारगः
श्रेयप्रदो श्रुतिमयो श्रेयसांपतिरीश्वरः  ॥७३-७९॥
अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः
अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥८०-८७॥
अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः
ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः॥८८-९५॥
महायोगी महामौनी मौनीशो श्रेयसांपतिः
हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् ॥९६-१०४॥
शुद्धस्फटिकसंकाशः जटामण्डलसंयुतः
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ॥१०५-१०८॥


SRI ANJANEYA ASHTOTHARA SATANAMA STOTRAM

   श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्
आञ्जनेयो महावीरः हनूमान् मारुतात्मजः
तत्त्वज्ञानप्रदो सीतादेवीमुद्राप्रदायकः     ॥१-६॥
अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः’
सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥७-१०॥
परविद्यापरीहर्ता परशौर्यविनाशनः
परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥११-१४॥
सर्वग्रहविनाशी च भीमसेनसहायकृत्
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥१५-१९॥
पारिजातद्रुमूलस्थो सर्वमन्त्रस्वरूपवान्
सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥२०-२३॥
कपीश्वरो महाकायः सर्वरोगहरः प्रभुः
बलसिधिकरः सर्वविद्यासम्पत्प्रदायकः ॥२४-२९॥
कपिसेनानायकश्च भविष्यच्चतुराननः
कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥३०-३३॥
चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलः
गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥३४-३६॥
कारागृहविमोक्ता च शृंखलाबन्धमोचकः
सागरोत्तारको प्राज्ञः रामदूतः प्रतापवान् ॥३७-४२॥
वानरः केसरीसूनुः सीताशोकनिवारणः
अञ्जनागर्भसंभूतः बालार्कसदृशाननः ॥४३-४७॥
विभीषणप्रियकरो दशग्रीवकुलान्तकः
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥४८-५२॥
चिरञ्जीवी रामभक्तः दैत्यकार्यविघातकः
अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥५३-५९॥
लंकिणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः
गन्धमादनशैलस्थो लंकापुरविदाहकः       ॥६०-६४॥   
सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः 
सुरार्चितो महातेजाः रामचूडामणिप्रदः     ॥६५ -७१॥
कामरूपी पिङ्गलाक्षः वर्धिमैनाकपूजितः
कबलीकृतमार्ताण्डमण्डलो विजितेन्द्रियः  ॥७२- ७६॥
रामसुग्रीवसंधाता महिरावणमर्दनः
स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥७७-८१॥

चतुर्बाहुर्दीनबन्धुःमहात्मा भक्तवत्सलः

संजीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥८२-८९॥
कालनेमिप्रमथनः हरिर्मर्कटमर्कटः
दान्तो शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥९०-९५॥
योगी रामकथालोलः सीतान्वेषणपण्डितः
वज्रदंष्ट्रो वज्रनखः रुद्रवीर्यसमुद्भवः         ॥९६-१०१॥
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकः
पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः  ॥१०२-१०४॥
दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः
सीतासमेतश्रीरामपादसेवाधुरंधरः     ॥१०५-१०८॥

SRI TULSI ASHTOTHARA SATANAMA STOTRAM

तुलस्यष्टोत्तरशतनामस्तोत्रं
तुलसी पावनी पूज्या वृन्दावननिवासिनी
ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता  ||१-८||
सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा
कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ||९-१६||
लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी
हरिध्यानैकनिरता हरिपादकृतालया   ॥१७-२२॥ 
पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा
सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी  ॥२३-२९॥
देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया
भूतवेतालभीतिघ्नी महापातकनाशिनी ॥३०-३५॥
मनोरथप्रदा मेधा कान्तिर्विजयदायिनी
शंखचक्रगदापद्मधारिणी कामरूपिणी   ॥३६-४१॥
अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी
वैकुण्ठवासिनी नन्दा बिंबोष्ठी कोकिलस्वना ॥४२-४९॥
कपिला निम्नगाजन्मभूमी आयुष्यदायिनी
वनरूपा दुःखनाशी अविकारा चतुर्भुजा   ॥५०-५६॥
गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी
विष्णुमूलिका पुष्टा त्रिवर्गफलदायिनी  ॥५७-६३॥
महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता
सुमंगल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥ ६४-६८॥
चातुर्मासोत्सवाराध्या विष्णुसान्निध्यदायिनी
उत्तानद्वादशीपूज्या सर्वदेवप्रपूजिता      ॥६९-७२॥
गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया
अपमृत्युहरा राधाप्रिया मृगविलोचना    ॥७३-७९॥
अम्लाना हंसगमना कमलासनवन्दिता
भूलोकवासिनी शुद्धा रमकृष्णादिपूजिता ॥८०-८५॥
सीतापूज्या राममनःप्रिया नन्दनसंस्थिता
सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥८६-९१॥
प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा
नारायणी सन्ततिदा मूलमृद्धारिपावनी  ॥९२-९८॥
अशोकवनिकासंस्था सीताध्याता निराश्रया
गोमतीसरयूतीररोपिता कुटिलालका  ॥९९-१०३॥
अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धिदा
श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥१०४-१०८॥


SRI NRISIMHA ASHTOTHARA SATANAMA STOTRAM

       नृसिंहाष्टोत्तरशतनामस्तोत्रम्
नारसिंहो महासिंहो दिव्यसिंहो महाबलः
उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१-८॥
रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः
हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥९-१८॥
पञ्चाननः परब्रह्म अघोरो घोरविक्रमः
ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥१९-२६॥
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः
महादंष्ट्रायुधः  प्राज्ञः चण्डकोपी सदाशिवः ॥२७-३४॥
हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः
गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥३५-४०॥
करालो विकरालश्च विकर्ता सर्वकर्तृकः
शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः॥४१-४९॥
भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः
अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥५०-५८॥
विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः
अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः॥५९-६७॥
सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः
वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥६८-७४॥
सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः
सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः॥७५-८०॥
वैशाखशुक्लसंभूतो शरणागतवत्सलः
उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः॥८१-८६॥
वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः
श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापी  जगन्मयः॥८७-९३॥
जगत्पालो जगन्नाथः महाकायो द्विरूपभृत्
परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥९४-१०१॥
परतत्त्वॊ परंधाम सच्चिदानन्दविग्रहः
लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः॥१०२-१०८॥


SARASWATI ASHTOTHARA SATANAMA STOTRAM

सरस्वत्यष्टोत्तरशतनामस्तोत्रम्
सरस्वती महाभद्रा महामाया वरप्रदा
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मसंभवा   ॥१-८॥
शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा
कामरूपा महाविद्या महापातकनाशिनी ॥९-१६॥
महाश्रया मालिनी महाभोगा महाभुजा
महाभागा महोत्साहा दिव्यांगी सुरवन्दिता ॥१७-२४॥
महाकाली महापाशा महाकारा महाङ्कुशा
पीता विमला विश्वा विद्युन्माला च वैष्णवी ॥२५-३३॥
चन्द्रिका चन्द्रवदना चन्द्रलोकविभूषिता
सावित्री सुरसा देवी दिव्यालंकारन्भूषिता ॥३४-४०॥
वाग्देवी वसुधा तीव्रा महाभद्रा महाबला
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥४१-५१॥
जटिला विन्ध्यावासा विन्ध्याचलविराजिता
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना  ॥५२-५८॥
सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥५९-६६॥
विद्यारूपा विशालाक्षी ब्रह्मजाया महाबला
त्रयीमूर्तिः त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी॥६७-७४॥
शुंभासुरप्रमथनी शुभदा च स्वरात्मिका
रक्तबीजनिहन्त्री च चामुण्डा अम्बिका तथा ॥७५-८०॥
मुण्डकायप्रहरणा धूम्रलोचनमर्द्दिनी
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता॥८१-८५॥
कलाधारा कालरात्रिः रूपसौभाग्यदायिनी
वग्देवी च वरारोहा वाराही वारिजासना ॥८६-९२॥
चित्रांबरा चित्रगन्धा चित्रमाल्यविभूषिता
कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥९३-९९॥
श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा
चतुराननसाम्राज्या रक्तमध्या निरंजना ॥१००-१०५॥
हंसासना नीलजंघा ब्रेह्मविष्णुशिवात्मिका ॥१०६-१०८॥


SHRI DURGA ASHTOTHARA SATANAMA STOTRAM

     श्रीदुर्गाष्टोत्तरशतनामस्तोत्रम्
दुर्गा दारिद्र्यशमनी दुरितघ्नी दुरासदा
लक्ष्मी लज्जा महाविद्या श्रद्धा पुष्टिः स्वधा ध्रुवा ॥१-११॥
महारात्रिर्महामाया मेधा माता सरस्वती
शिवा शशिधरा शान्ता शांभवी भूतिदायिनी  ॥१२-२१॥
तामसी नियता दारी काली नारायणी कला
ब्राह्मी वीणाधरी वाणी शारदा हंसवाहिनी  ॥२२-३२॥
त्रिशूलिनी त्रिनेत्रेशा त्रयी त्रेतामयी शुभा
शंखिनी चक्रिणी घोरा कराली मालिनी मतिः ॥३३-४४॥
महेश्वरी महेष्वासा महिषघ्नी मधुव्रता
मयूरवाहिनी नीला भारती भास्वरांबरा ॥४५-५२॥
पीतांबरधरा पीता कौमारी पीवरस्तनी
रजनी रथिनी रक्ता गदिनी घंटिनी प्रभा ॥५३-६२॥
शुंभघ्नी सुभगा सुभ्रूः निशुंभप्राणहारिणी
कामाक्षी कामुकी कन्या रक्तबीजनिपातिनी ॥६३-७०॥
सहस्रवदना सन्ध्या साक्षिणी शांकरी द्युतिः
भार्गवी वारुणी विद्या धरा धरसुरार्चिता ॥७१-८०॥
गायत्री गायकी गंगा दुर्गा गीतघनस्वनी
छंदोमयी मही छाया चार्वंगी चंदनप्रिया ॥८१-९०॥
जननी जाह्नवी जाता शांभवी हतराक्षसी
वल्लरी वल्लभा वल्ली वल्यलंकृतमध्यमा ॥९१-९९॥
हरीतकी हयारूढा भूतिर्हरिहरप्रिया
वज्रहस्ता वरारोहा सर्वसिद्धिस्तथैव च ॥१००-१०६॥
वरविद्या तथा दुर्गादेवीत्यष्टोत्तरं शतम् ॥१०७-१०८॥


GAURI ASHTOTHARA SATANAMA STOTRAM

गौर्यष्टोत्तरशतनामस्तोत्रम्

गौरी गणेशजननी गिरिराजतनूद्भवा
गुहांबिका जगन्माता गंगाधरकुटुंबिनी ॥१-६॥
वीरभद्रप्रसूः विश्वव्यापिनी विश्वरूपिणी
अष्टमूर्त्यात्मिका कष्टदारिद्र्यशमनी शिवा ॥७-१२॥
शांभवी शंकरी बाला भवानी भद्रदायिनी
मांगल्यदायिनी सर्वमंगला मञ्जुभाषिणी ॥१३-२०॥
महेश्वरी महामाया मंत्राराध्या महाबला
हेमाद्रिजा हैमवती पार्वती पापनाशिनी ॥२१-२८॥
नारायणांशजा नित्या निरीशा निर्मलाऽम्बिका
मृडानी मुनिसंसेव्या मानिनी मेनकात्मजा ॥२९-३७॥
कुमारी कन्यका दुर्गा कलिदोषनिषूदिनी
कात्यायनी कृपापूर्णा कल्याणी कमलार्चिता ॥३८-४५॥
सती सर्वमयी चैव सौभाग्यदा सरस्वती
अमलाऽमरसंसेव्या अन्नपूर्णाऽमृतेश्वरी ॥४६-५३॥
अखिलागमसंसेव्या सुखसच्चित्सुधारसा
बाल्याराधितभुतेशा भानुकोटिसमद्युतिः॥५४-५७॥
हिरण्मयी परा सूक्ष्मा शीतांशुकृतशेखरा
हरिद्राकुंकुमाराध्या सर्वकालसुमंगली ॥५८-६३॥
सर्वबोधप्रदा सामशिखा वेदान्तलक्षणा
कर्मब्रह्ममयी कामकलना कांक्षितार्थदा ॥६४-६९॥
चन्द्रार्कायितताटङ्का चिदंबरशरीरिणी
श्रीचक्रवासिनी देवी कला कामेश्वरप्रिया ॥७०-७५॥
मारारातिप्रियार्धांगी मार्कान्डेयवरप्रदा
पुत्रपौत्रप्रदा पुण्या पुरुषार्थप्रदायिनी ॥ ७६-८०॥
सत्यधर्मरता सर्वसाक्षिणि सर्वरूपिणी
श्यामला बगला चण्डी मातृका भगमालिनी ॥८१-८८॥
शूलिनी विरजा स्वाहा स्वधा प्रत्यंगिरांबिका
आर्या दाक्षायणी दीक्षा सर्ववस्तूत्तमोत्तमा ॥८९-९७॥
शिवाभिधाना श्रीविद्या प्रणवार्थस्वरूपिणी
ह्रींकारी नादरूपा च त्रिपुरा त्रिगुणेश्वरी* ॥९८-१०५॥
सुंदरी स्वर्णगौरी च षोडशाक्षरदेवता ॥१०६-१०८॥
*[त्रिगुणा and ईश्वरी two names]