SRI VENKATESHA ASHTOTHARA SATANAMA STOTRAM

श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्
ओंकारपरमार्थश्च  नरनारायणात्मकः
मोक्षलक्ष्मीप्राणकान्तश्च वेङ्कटाचलनायकः॥१-४॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः
शास्त्रप्रमाणगम्यश्च यमाद्यष्टांगगोचरः ॥५-८॥
भक्तलोकैकवरदः वरेण्यो भयनाशनः
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः॥९-१३॥
रामावताररंगेशः णाकारजपसुप्रियः
यज्ञेशो गतिदाता च जगतीवल्लभो वरः॥१४-१९॥
रक्षस्सन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः
दानधर्मपरो याजी घनश्यामलविग्रहः॥२०-२५॥
हरादिसर्वदेवेड्यः रामो यदुकुलाग्रणी
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः॥२६-३२॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः
सर्वेशो कमलाकान्तः लक्ष्मीसंलापसम्मुखः॥३३-३९॥
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः
चतुर्वेदशिरोरत्नो रमणो नित्यवैभवः ॥४०-४४॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः
यादवाचलवासी च खिद्यत्भक्तार्तिभञ्जनः ॥४५-४८॥
लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रहः
माधवो लोकनाथश्च लालिताखिलसेवकः ॥४९-५५॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः
रटद्बालकपोषी च शेषशैलकृतस्थलः ॥५६-६०॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः
तिर्यग्जन्त्वर्चितांघ्रिश्च नेत्रानन्दकरोत्सवः ॥६१-६४॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः
शत्रुकृत्यादिभीतिघ्नो भुजंगशयनप्रियः॥६५-६८॥
जाग्रद्रहस्यावासश्च शिष्टानांपरिपालकः
वरेण्य: पूर्णबोधश्च जन्मसंसारभेषजः ॥६९-७४॥
कार्तिकेयवपुर्धारी यतिशेखरभावितः
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥७५-७८॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान्
शास्त्रश्रुतानन्तलीलश्च यमशिक्षानिबर्हणः॥७९-८२॥
मानसंरक्षणपरः इरिणाङ्कुरधान्यदः
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः॥८३-८६॥
हिरण्यदानसंग्राही मोहजालनिकृन्तनः
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः॥८७-९०॥
यजुर्वेदशिखागम्यः वेङ्कटो दक्षिणास्थितः
सारपुष्करणीतीरो रात्रौदेवगणार्चितः॥९१-९५॥
यत्नवत्फलसंधाता श्रींजपाद्धनवृद्धिकृत्
क्लींकारजापिकाम्यार्थप्रदो सदयान्तरः॥९६-९९॥
स्वसर्वसिद्धिसंधाता नमस्कर्तुरभीष्टदः
मोहिताखिललोकश्च नानारूपव्यवस्थितः॥१००-१०३॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः
तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः॥१०४-१०८॥

LALITA ASHTOTHARA SATANAMA STOTRAM

ललिताष्टोत्तरशतनामस्तोत्रम्

शिवप्रिया शिवाराध्या शिवेष्टा शिवकोमला
शिवोत्सवा शिवरसा शिवदिव्यशिखामणिः ॥१-७॥
शिवपूर्णा शिवघना शिवस्था शिववल्लभा
शिवाभिन्ना शिवार्धांगी शिवाधीना शिवंकरी ॥८-१५॥
शिवनामजपासक्ता शिवसान्निध्यकारिणी
शिवशक्तिः शिवाध्यक्षा शिवकामेश्वरी शिवा ॥१६-२१॥
शिवयोगीश्वरीदेवी शिवाज्ञावशवर्तिनी
शिवविद्यातिनिपुणा शिवपञ्चाक्षरप्रिया ॥२२-२५॥
शिवसौभाग्यसंपन्ना शिवकैङ्कर्यकारिणी
शिवाङ्कस्था शिवासक्ता शिवकैवल्यदायिनी ॥२६-३०॥
शिवक्रीडा शिवनिधिः शिवाश्रयसमन्विता
शिवलीला शिवकला शिवकान्ता शिवप्रदा ॥३१-३७॥
शिवश्रीललितादेवी शिवस्यनयनामृता
शिवचिन्तामणिपदा शिवस्य हृदयोज्ज्वला ॥३८-४२॥
शिवोत्तमा शिवाकारा शिवकामप्रपूरणी
शिवलिंगार्चनपरा शिवालिंगनकौतुका ॥४३-४६॥
शिवालोकनसंतुष्टा शिवलोकनिवासिनी
शिवकैलासनगरस्वामिनी शिवरंजिनी ॥४७-५०॥
शिवस्याहोपुरुषिका शिवसंकल्पपूरका
शिवसौन्दर्यसर्वांगी शिवसौभाग्यदायिनी ॥५१-५४॥
शिवशब्दैकनिरता शिवध्यानपरायणा
शिवभक्तैकसुलभा शिवभक्तजनप्रिया ॥५५-५८॥
शिवानुग्रहसंपूर्णा शिवानन्दरसार्णवा
शिवप्रकाशसंतुष्टा शिवशैलकुमारिका ॥५९-६२॥
शिवास्यपङ्कजार्काभा शिवान्तपुरःवासिनी
शिवजीवातुकलिका शिवपुण्यपरंपरा ॥६३-६६॥
शिवाक्षमालासंतृप्ता शिवनित्यमनोहरा
शिवभक्तशिवज्ञानप्रदा शिवविलासिनी ॥६७-७०॥
शिवसम्मोहनकरी शिवसाम्राज्यशालिनी
शिवसाक्षात्ब्रह्मविद्या शिवताण्डवसाक्षिणी ॥७१-७४॥
शिवागमार्थतत्त्वज्ञा शिवमान्या शिवात्मिका
शिवकार्यैकचतुरा शिवशास्त्रप्रवर्तका ॥७५-७९॥
शिवप्रसादजननी शिवस्यहितकारिणी
शिवोज्ज्वला शिवज्योतिः शिवभोगसुखंकरी ॥८०-८४॥
शिवस्यनित्यतरुणी शिवकल्पकवल्लरी
शिवबिल्वार्चनकरी शिवभक्तार्तिभंजनी ॥८५-८८॥
शिवाक्षिकुमुदज्योत्स्ना शिवश्रीकरुणाकरा
शिवानन्दसुधापूर्णा शिवभाग्याब्धिचन्द्रिका ॥८९-९२॥
शिवशक्त्यैक्यललिता शिवक्रीडारसोज्ज्वला
शिवप्रेममहारत्नकाठिन्यकलशस्तनी ॥९३-९५॥
शिवलालितलाक्षार्द्रचरणांबुजकोमला
शिवचित्तैकहरणव्यालोलघनवेणिका ॥९६-९७॥
शिवाभीष्टप्रदानश्रीकल्पवल्लीकरांबुजा
शिवेतरमहातापनिर्मूलामृतवर्षिणी ॥९८-९९॥
शिवयोगीन्द्रदुर्वासमहिम्नस्तुतितोषिता
शिवसंपूर्णविमलज्ञानदुग्धाब्धिशायिनी ॥१००-१०१॥
शिवभक्ताग्रगण्येशविष्णुब्रह्मेन्द्रवन्दिता
शिवमायासमाक्रान्तमहिषासुरमर्द्दिनी ॥१०२-१०३॥
शिवदत्तबलोन्मत्तशुंभाद्यसुरनाशिनी
शिवद्विजार्भकस्तन्यज्ञानक्षीरप्रदायिनी ॥१०४-१०५॥
शिवातिप्रियभक्तादिनन्दिभृंगिरिटिस्तुता
शिवानलसमुद्भूतभस्मोद्धूलितविग्रहा ॥१०६-१०७॥
शिवज्ञानाब्धिपारज्ञमहात्रिपुरसुन्दरी ॥१०८॥

SRI LALITA ASHTOTHARA SATA STOTRA NAAMAVALI

श्रीललिताष्टोत्तरशतस्तोत्रनामावलिः

रजताचलशृंगाग्रमध्यस्थायै नमो नमः
हिमाचलमहावंशपावनायै नमो नमः
शंकरार्धांगसौन्दर्यशरीरायै नमो नमः
लसन्मरकतस्वच्छविग्रहायै नमो नमः
महातिशयसौन्दर्यलावण्यायै नमो नमः
शशांकशेखरप्राणवल्लभायै नमो नमः
सदा पञ्चदशात्मैक्यस्वरूपायै नमो नमः
वज्रमाणिक्यकटककिरीटायै नमो नमः
कस्तूरितिलकोद्भासिनिटिलायै नमो नमः
भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ॥१०॥
विकचांभोरुहदललोचनायै नमो नमः
शरच्चांपेयपुष्पाभनासिकायै नमो नमः
लसत्कनकताटंकयुगलायै नमो नमः
मणिदर्पणसंकाशकपोलायै नमो नमः
तांबूलपूरितस्मेरवदनायै नमो नaxमः
सुपक्वदाडिमीबीजरदनायै नमो नमः
कंबुपूगसमच्छायकन्धरायै नमो नमः
स्थूलमुक्ताफलोदारसुहारायै नमो नमः
गिरीशबद्धमांगल्यमंगलायै नमो नमः
पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः॥२०॥
पद्मकैरवमन्दारसुमालिन्यै नमो नमः
सुवर्णकुंभयुग्माभसुकुचायै नमो नमः
रमणीयचतुर्बाहुसंयुक्तायै नमो नमः
कनकांगदकेयूरभूषितायै नमो नमः
बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः
बृहन्नितंबविलसद्रशनायै नमो नमः
सौभाग्यजातशृङ्गारमध्यमायै नमो नमः
दिव्यभूषणसन्दोहरंजितायै नमो नमः
पारिजातगुणाधिक्यपदाब्जायै नमो नमः
सुपद्मरागसंकाशचरणायै नमो नमः ॥३०॥
कामकॊटिमहापद्मपीठस्थायै नमो नमः
श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः
सचामररमावाणीवीजितायै नमो नमः
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः
भूतेशालिंगनोद्भूतपुलकांग्यै नमो नमः
अनंगजनकापांगवीक्षणायै नमो नमः
ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः
शचीमुख्यामरवधूसेवितायै नमो नमः
लीलाकल्पितविध्यण्डमण्डलायै नमो नमः
अमृतादिमहाशक्तिसंवृतायै नमो नमः ॥४०॥
एकातपत्रसाम्राज्यदायिकायै नमो नमः
सनकादिसमाराध्यपादुकायै नमो नमः
देवर्षिसंस्तूयमानवैभवायै नमो नमः
कलशोद्भवदुर्वासपूजितायै नमो नमः
मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः
चक्रराजमहायंत्रमध्यवर्त्यै नमो नमः
चिदग्निकुण्डसंभूतसुदेहायै नमो नमः
शशाङ्कखण्डसंयुक्तमकुटायै नमो नमः
मत्तहंसवधूमन्दगमनायै नमो नमः
वन्दारुजनसन्दोहवन्दितायै नमो नमः ॥५०॥
अन्तर्मुखजनानन्दफलदायै नमो नमः
पतिव्रतांगनाभीष्टफलदायै नमो नमः
अव्याजकरुणापूरपूरितायै नमो नमः
निरंजनचिदानन्दसंयुक्तायै नमो नमः
सहस्रसूर्येन्द्वयुतप्रकाशायै नमो नमः
रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः
हानिवृद्धिगुणाधिक्यरहितायै नमो नमः
महापद्माटवीमध्यनिवासायै नमो नमः
जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः
महातापौघपापानां विनाशिन्यै नमो नमः ॥६०॥
दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः
समस्तदेवदनुजप्रेरकायै नमो नमः
समस्तहृदयांभोजनिलयायै नमो नमः
अनाहतमहापद्ममन्दिरायै नमो नमः
सहस्रारसरोजातवासितायै नमो नमः
पुनरावृत्तिरहितपुरस्थायै नमो नमः
वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः
नीलारमाभूसंपूज्यपदाब्जायै नमो नमः
लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः
सहस्ररतिसौन्दर्यशरीरायै नमो नमः ॥७०॥
भावनामात्रसंतुष्टहृदयायै नमो नमः
नतसंपूर्णविज्ञानसिद्धिदायै नमो नमः
त्रिलोचनकृतोल्लासफलदायै नमो नमः
श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः
दक्षाध्वरविनिर्भेदसाधनायै नमो नमः
श्रीनाथसोदरीभूतशोभितायै नमो नमः
चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः
सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नम:
नामपारायणाभीष्टफलदायै नमो नम:
सृष्टिस्थितितिरोधानसंकल्पायै नमो नम: ॥८०॥
श्रीषोडशाक्षरीमंत्रमध्यगायै नमो नम:
अनाद्यन्तस्वयंभूतदिव्यमूर्त्यै नमो नम:
भक्तहंसवतीमुख्यनियोगायै नमो नम:
मातृमण्डलसंयुक्तललितायै नमो नम:
भण्डदैत्यमहासद्मनाशनायै नमो नम:
क्रूरभण्डशिरच्छेदनिपुणायै नमो नम:
धराच्युतसुराधीशसुखदायै नमो नम:
चण्डमुण्डनिशुंभादिखण्डनायै नमो नम:
रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नम:
महिषासुरदोर्वीर्यनिग्रहायै नमो नम: ॥९०॥
अभ्रकेशमहोत्साहकारणायै नमो नम:
महेशयुक्तनटनतत्परायै नमो नम:
निजभर्तृमुखांभोजचिन्तनायै नमो नम:
वृषभध्वजविज्ञानतपस्सिध्यै नमो नम:
जन्ममृत्युजरारोगभञ्जनायै नमो नम:
विरक्तिभक्तिविज्ञानसिद्धिदायै नमो नम:
कामक्रोधादिषड्वर्गनाशनायै नमो नम:
राजराजार्चितपदसरोजायै नमो नम:
सर्ववेदन्तसिद्धान्तसुतत्वायै नमो नम:
श्रीवीरभक्तिविज्ञाननिदानायै नमो नम: ॥१००॥
अशेषदुष्टदनुजसूदनायै नमो नम:
साक्षात्श्रीदक्षिणामूर्तिमनोज्ञायै नमो नम:
हयमेधाग्रसंपूज्यमहिमायै नमो नमः
दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः
सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः
नित्ययौवनमांगल्यमंगलायै नमो नमः
महादेवसमायुक्तमहादेव्यै नमो नमः
चतुर्विंशतितत्वैकस्वरूपायै नमो नमः॥१०८॥

SRI SUBRAHMANYA ASHTOTHARA SATANAMA STOTRAM

सुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
स्कन्दो गुहो षण्मुखश्च फालनेत्रसुतः प्रभुः
पिङ्गलः कृत्तिकासूनुर्शिखिवाहो द्विषड्भुजः ॥१-९॥
द्विषण्णेत्रः शक्तिधरो पिशिताशप्रभंजनः
तारकासुरसंहारी रक्षोबलविमर्द्दनः   ॥१०-१४॥
मत्तः प्रमत्त उन्मत्तः सुरसैन्यसुरक्षकः
देवसेनापतिर्प्राज्ञः कृपालुर्भक्तवत्सलः ॥१५-२२॥
उमासूनुर्शक्तिधरः कुमारः क्रौञ्चदारणः
सेनानी अग्निजन्मा च विशाखः शंकरात्मजः ॥२३-३०॥
शिवस्वामी गणस्वामी सर्वस्वामी सनातनः
अनन्तशक्तिरक्षोभ्यः पार्वतीप्रियनन्दनः  ॥३१-३७॥
गंगासुतो शरोद्भूतः आहूतः पावकात्मजः
जृंभो विजृंभो उज्जृंभः कमलासनसंस्तुतः ॥३८-४५॥
एकवर्णो द्विवर्णश्च त्रिवर्णः सुमनोहरः
चतुर्वर्णः पञ्चवर्णो प्रजापतिरहस्पतिः ॥४६-५३॥
अग्निगर्भो शमीगर्भः विश्वरेता सुरारिहा
हरिद्वर्णो शुभकरः वासवो वटुवेषभृत्  ॥५४-६१॥
पूषा गभस्तिर्गहनो चन्द्रवर्णो कलाधरः
मायाधरो महामायी कैवल्यश्शंकरात्मजः ॥६२-७०॥
विश्वयोनिरमेयात्मा तेजोनिधिरनामयः
परमेष्ठी परब्रह्म वेदगर्भो विराट्सुतः    ॥७१-७८॥
पुलिन्दकन्याभर्ता च महासारस्वतप्रदः
आश्रिताखिलदाता च चोरघ्नो रोगनाशनः॥७९-८३॥
अनन्तमूर्तिरनन्तो शिखण्डीकृतकेतनः
डंभः परमडंभश्च महाडंभो वृषाकपिः ॥८४-९०॥
कारणोपात्तदेहश्च कारणातीतविग्रहः
अनीश्वरोऽमृत: प्राणॊ प्राणायामपरायणः ॥९१-९६॥
विरुद्धहन्ता वीरघ्नो रक्तश्यामगलो महत्
सुब्रह्मण्यो गुहो गुण्यो ब्रह्मण्यो ब्राह्मणप्रियः॥९७-१०५॥
वंशवृद्धिकरो वेदवेद्योऽक्षयफलप्रदः ॥१०६-१०८॥

SRI LAKSHMI ASHTOTHARA SATANAMA STOTRAM

  Click here for the पूर्वभाग of this stotra       

लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्


प्रक्रुतिं विकृतिं विद्यां सर्वभूतहितप्रदां
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां ॥१-८॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं ॥९-२०॥
अदितिं च दितिं दीप्तां वसुधां वसुधारीणीं
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां ॥२१-२९॥
अनुग्रहप्रदां बुद्धिं अनघां हरिवल्लभां
अशोकाममृतां दीप्तां लोकशोकविनाशिनीं ॥३०-३७॥
नमामि धर्मनिलयां करुणां लोकमातरं
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं ॥३८-४४॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं  ॥४५-५२॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां
नमामि चन्दवदनां चन्द्रां चन्द्रसहोदरीं ॥५३-५९॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलां
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं ॥६०-६८॥
विमलां विश्वजननीं तुष्टिम् दारिद्र्यनाशिनीं
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यांबरां श्रियं ॥६९-७६॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं
वसुन्धरामुदारांगां हरिणीं हेममालिनीं ॥७७-८४॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदां
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रादां   ॥८५-९१॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयां
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थितां ॥९२-९७॥
विष्णूपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं  ॥९८-१०३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां
त्रिकालज्ञान्संपन्नां नमामि भुवनेश्वरीं  ॥१०४-१०८॥
Note: मंगला देवी इत्येकं नाम सविशेषणम्

Click here for the Audio of this stotra

SRI RAMA ASHTOTHARA SATANAMA STOTRAM

       श्रीरामाष्टोत्तरशतनामस्तोत्रम्
श्रीरमो रामभद्रश्च रामचन्द्रश्च शाश्वतः
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ||१-८॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥९-१५॥
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः    ॥१६-२२॥
कौसलेय: खरध्वंसी विराधवधपण्डितः
विभीषणपरित्राता हरकोदण्डखण्डनः ॥२३-२७॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः
जामदग्न्यमहादर्पदलनस्ताटकान्तकः॥२८-३१॥
वेदन्तसारो वेदात्मा भवरोगस्यभेषजं
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥३२-३७॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः ॥३८-४३॥
अहल्याशापशमनः पितृभक्तो वरप्रदः
जितेन्द्रियो जितक्रोधः जितामित्रो जगत्गुरुः॥४४-५०॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥५१-५४॥
सर्वदेवादिदेवश्च मृतवानरजीवनः
मायामारीचहन्ता च महादेवो महाबुजः ॥५५-५९॥
सर्वलोकस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः
महायोगी महोदारः सुग्रीवेप्सितराज्यदः    ॥६०-६६॥
सर्वपुण्याधिकफलः स्मृतस्सर्वाघनाशनः
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥६७-७१॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः॥७२-७८॥
अनन्तगुणगंभीरो धीरोदातगुणोत्तमः
मायामानुषचारित्रो महादेवादिपूजितः ॥७९-८२॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः
श्यामांगः सुन्दरः शूरः पीतवासा धनुर्धरः॥८३-९१॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥९२-९६॥
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः
परंज्योतिः परंधाम पराकाशः परात्परः ॥९७-१०३॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥१०४-१०८॥

SRI SIVA ASHTOTHARA SATANAMA STOTRAM

 शिवाष्टोत्तरशतनामस्तोत्रम्
शिवो महेश्वरः शंभुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः  ॥१-९॥
शंकरः शूलपाणिश्च खट्वांगो विष्णुवल्ल्लभः
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ।१०-१७॥
भवश्शर्वस्त्रिलोकेशः शितिकण्ठो शिवाप्रियः
उग्रः कपर्दी कामारिः अन्धकासुरसूदनः ॥१८-२६॥
गंगाधरो ललाटाक्षः कालकालो कृपानिधिः
भीमः परशुहस्तश्च मृगपाणी जटाधरः ॥२७-३४॥
कैलासवासी कवची कठोरः त्रिपुरान्तकः
वृषाङ्को वृषभारूढः भस्मोद्धूलितविग्रहः  ॥३५-४१॥
सामप्रियो स्वरमयः त्रयीमूर्तिरनीश्वरः
सर्वज्ञो परमात्मा च सोमसूर्याग्निलोचनः ॥४२-४८॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रो सदाशिवः
विश्वेश्वरो वीरभद्रः गणनाथः प्रजापतिः  ॥४९-५७॥
हिरण्यरेता दुर्धर्षो गिरीशः गिरिशोऽनघः
भुजंगभूषणो भर्गः गिरिधन्वा गिरिप्रियः ॥५८-६६॥
कृत्तिवासा पुरारातिः भगवान् प्रमथाधिपः
मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥६७-७४॥
व्योमकेशो महासेनजनकश्चारुविक्रमः
रुद्रो भूतपति स्थाणुः अहिर्बुध्न्यो दिगंबरः॥७५-८२॥
अष्टमूर्तिरनेकात्मा सात्त्विको शुद्धविग्रहः
शाश्वतः खण्डपरशुः अजः पापविमोचनः॥८३-९०॥
मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः
भगनेत्रभिदव्यक्तो दक्षाध्वरहरो हरः ॥९१-१००॥
पूषदन्तभिदव्यग्रो सहस्राक्षः सहस्रपात्
अपवर्गप्रदोऽनन्तः तारको परमेश्वरः ॥१०१-१०८॥

SRI KRISHNA ASHTOTHARA SATANAMA STOTRAM

     श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः  ॥१-७॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः
चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः     ॥८-११॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः
यमुनावेगसंहारी बलभद्रप्रियानुजः      ॥१२-१६॥
पूतनाजीवितहरः शकटासुरभञ्जनः
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः  ॥१७-२०॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः
नवनीतनवाहारो मुचुकुंदप्रसादकः      ॥२१-२५॥
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः
शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः॥२६-३०॥
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः     ॥३१-३५॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः   ॥३६-४०॥
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः
वनमाली पीतवासा पारिजातापहारकः  ॥४१-४७॥
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥४८-५४॥
मधुहा मथुरानाथो द्वारकानायको बली
वृन्दावनांतसञ्चारी तुलसीदामभूषणः   ॥५५-६०॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः
कुब्जाकृष्टांबरधरो मायी परमपूरुषः     ॥६१-६५॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
संसारवैरि कंसारी मुरारी नरकान्तकः ॥६६-७०॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥७१-७४॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥७५-८०॥
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः    ॥८१-८६॥
वृषभासुरविध्वंसी बाणासुरबलांतकः
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः  ॥८७-९०॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः
कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥९१-९४॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः
नारायणः परंब्रह्म पन्नगाशनवाहनः ॥९५-१००॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥१०१-१०५॥
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः ॥१०६-१०८॥
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं
कृष्णनामामृतं नाम परमानन्दकारकं
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम्

SRI GANESHA ASHTOTHARA SATANAMA STOTRAM

श्रीगणेशाष्टोत्तरशतनाम्स्तोत्रम्
विनायको विघ्नराजः गौरीपुत्रो गणेश्वरः
स्कन्दाग्रजोऽव्ययो पूतः दक्षोऽध्यक्षो द्विजप्रियः  ॥१-१०॥
अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः
सर्वसिद्धिप्रदः शर्वतनयो शर्वरीप्रियः           ॥११-१६॥
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितः शिवः
शुद्धो बुद्धिप्रियो शान्तः ब्रह्मचारी गजाननः      ॥१७-२६॥
द्वैमात्रेयो मुनिस्तुत्यः भक्तविघ्नविनाशनः
एकदन्तश्चचतुर्बाहुः चतुरो शक्तिसंयुतः        ॥२७-३३॥
लंबोदरो शूर्पकर्णः हरिर्ब्रह्मविदुत्तमः
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः    ॥३४-४१॥
पाशाङ्कुशधरश्चण्डः गुणातीतो निरञ्जनः
अकल्मषः स्वयंसिद्धः सिद्धार्चितपदांबुजः     ॥४२-४८॥
बीजपूरफलासक्तः वरदो शाश्वतः कृतिः
विद्वत्प्रियो वीतभयः गदी चक्रीक्षुचापधृक्    ॥४९-५७॥
श्रीदोऽजोत्पलकरः श्रीपतिःस्तुतिहर्षितः
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः    ॥५८-६५॥
चन्द्रचूडामणिः कान्तः पापहारी समाहितः
आश्रितः श्रीकरः सौम्यः भक्तवाञ्छितदायकः ॥६६-७३॥
शान्तः कैवल्यसुखदः सच्चिदानन्दविग्रहः
ज्ञानी दयायुतो दान्तः ब्रह्मद्वेषविवर्जितः     ॥७४-८०॥
प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः
रमार्चितो विधिर्नागराजयज्ञोपवीतवान्      ॥८१-८६॥
स्थूलकण्ठ: स्वयंकर्ता सामघोषप्रियो परः
स्थूलतुण्डोऽग्रणीर्धीरो वागीशो सिद्धिदायकः  ॥८७-९५॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान्
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥९६-९९॥
स्वलावण्यसुधासारजितमन्मथविग्रहः
समस्तजगदाधारो मायी मूषिकवाहनः ॥१००-१०४॥
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः॥१०५-१०८॥